Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evamuktvā tu rājendra śalmaliṃ brahmavittamaḥ |
nāradaḥ pavane sarvaṃ śalmalervākyamabravīt || 1 ||
[Analyze grammar]

himavatpṛṣṭhajaḥ kaścicchalmaliḥ parivāravān |
bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo'vamanyate || 2 ||
[Analyze grammar]

bahūnyākṣepayuktāni tvāmāha vacanāni saḥ |
na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho || 3 ||
[Analyze grammar]

jānāmi tvāmahaṃ vāyo sarvaprāṇabhṛtāṃ varam |
variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā || 4 ||
[Analyze grammar]

evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ |
śalmaliṃ tamupāgamya kruddho vacanamabravīt || 5 ||
[Analyze grammar]

śalmale nārade yattattvayoktaṃ madvigarhaṇam |
ahaṃ vāyuḥ prabhāvaṃ te darśayāmyātmano balam || 6 ||
[Analyze grammar]

nāhaṃ tvā nābhijānāmi viditaścāsi me druma |
pitāmahaḥ prajāsarge tvayi viśrāntavānprabhuḥ || 7 ||
[Analyze grammar]

tasya viśramaṇādeva prasādo yaḥ kṛtastava |
rakṣyase tena durbuddhe nātmavīryāddrumādhama || 8 ||
[Analyze grammar]

yanmā tvamavajānīṣe yathānyaṃ prākṛtaṃ tathā |
darśayāmyeṣa ātmānaṃ yathā māmavabhotsyase || 9 ||
[Analyze grammar]

evamuktastataḥ prāha śalmaliḥ prahasanniva |
pavana tvaṃ vane kruddho darśayātmānamātmanā || 10 ||
[Analyze grammar]

mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi |
na te bibhemi pavana yadyapi tvaṃ svayaṃprabhuḥ || 11 ||
[Analyze grammar]

ityevamuktaḥ pavanaḥ śva ityevābravīdvacaḥ |
darśayiṣyāmi te tejastato rātrirupāgamat || 12 ||
[Analyze grammar]

atha niścitya manasā śalmalirvātakāritam |
paśyamānastadātmānamasamaṃ mātariśvanaḥ || 13 ||
[Analyze grammar]

nārade yanmayā proktaṃ pavanaṃ prati tanmṛṣā |
asamartho hyahaṃ vāyorbalena balavānhi saḥ || 14 ||
[Analyze grammar]

māruto balavānnityaṃ yathainaṃ nārado'bravīt |
ahaṃ hi durbalo'nyebhyo vṛkṣebhyo nātra saṃśayaḥ || 15 ||
[Analyze grammar]

kiṃ tu buddhyā samo nāsti mama kaścidvanaspatiḥ |
tadahaṃ buddhimāsthāya bhayaṃ mokṣye samīraṇāt || 16 ||
[Analyze grammar]

yadi tāṃ buddhimāsthāya careyuḥ parṇino vane |
ariṣṭāḥ syuḥ sadā kruddhātpavanānnātra saṃśayaḥ || 17 ||
[Analyze grammar]

te'tra bālā na jānanti yathā nainānsamīraṇaḥ |
samīrayeta saṃkruddho yathā jānāmyahaṃ tathā || 18 ||
[Analyze grammar]

tato niścitya manasā śalmaliḥ kṣubhitastadā |
śākhāḥ skandhānpraśākhāśca svayameva vyaśātayat || 19 ||
[Analyze grammar]

sa parityajya śākhāśca patrāṇi kusumāni ca |
prabhāte vāyumāyāntaṃ pratyaikṣata vanaspatiḥ || 20 ||
[Analyze grammar]

tataḥ kruddhaḥ śvasanvāyuḥ pātayanvai mahādrumān |
ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ || 21 ||
[Analyze grammar]

taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ |
uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham || 22 ||
[Analyze grammar]

ahamapyevameva tvāṃ kurvāṇaḥ śalmale ruṣā |
ātmanā yatkṛtaṃ kṛtsnaṃ śākhānāmapakarṣaṇam || 23 ||
[Analyze grammar]

hīnapuṣpāgraśākhastvaṃ śīrṇāṅkurapalāśavān |
ātmadurmantriteneha madvīryavaśago'bhavaḥ || 24 ||
[Analyze grammar]

etacchrutvā vaco vāyoḥ śalmalirvrīḍitastadā |
atapyata vacaḥ smṛtvā nārado yattadābravīt || 25 ||
[Analyze grammar]

evaṃ yo rājaśārdūla durbalaḥ sanbalīyasā |
vairamāsajjate bālastapyate śalmaliryathā || 26 ||
[Analyze grammar]

tasmādvairaṃ na kurvīta durbalo balavattaraiḥ |
śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā || 27 ||
[Analyze grammar]

na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu |
śanaiḥ śanairmahārāja darśayanti sma te balam || 28 ||
[Analyze grammar]

vairaṃ na kurvīta naro durbuddhirbuddhijīvinā |
buddhirbuddhimato yāti tūleṣviva hutāśanaḥ || 29 ||
[Analyze grammar]

na hi buddhyā samaṃ kiṃcidvidyate puruṣe nṛpa |
tathā balena rājendra na samo'stīti cintayet || 30 ||
[Analyze grammar]

tasmātkṣameta bālāya jaḍāya badhirāya ca |
balādhikāya rājendra taddṛṣṭaṃ tvayi śatruhan || 31 ||
[Analyze grammar]

akṣauhiṇyo daśaikā ca sapta caiva mahādyute |
balena na samā rājannarjunasya mahātmanaḥ || 32 ||
[Analyze grammar]

hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā |
caratā balamāsthāya pākaśāsaninā mṛdhe || 33 ||
[Analyze grammar]

uktāste rājadharmāśca āpaddharmāśca bhārata |
vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 151

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: