Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pāpasya yadadhiṣṭhānaṃ yataḥ pāpaṃ pravartate |
etadicchāmyahaṃ jñātuṃ tattvena bharatarṣabha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
pāpasya yadadhiṣṭhānaṃ tacchṛṇuṣva narādhipa |
eko lobho mahāgrāho lobhātpāpaṃ pravartate || 2 ||
[Analyze grammar]

ataḥ pāpamadharmaśca tathā duḥkhamanuttamam |
nikṛtyā mūlametaddhi yena pāpakṛto janāḥ || 3 ||
[Analyze grammar]

lobhātkrodhaḥ prabhavati lobhātkāmaḥ pravartate |
lobhānmohaśca māyā ca mānastambhaḥ parāsutā || 4 ||
[Analyze grammar]

akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ |
abhidhyāprajñatā caiva sarvaṃ lobhātpravartate || 5 ||
[Analyze grammar]

anyāyaścāvitarkaśca vikarmasu ca yāḥ kriyāḥ |
kūṭavidyādayaścaiva rūpaiśvaryamadastathā || 6 ||
[Analyze grammar]

sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam |
sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā |
haraṇaṃ paravittānāṃ paradārābhimarśanam || 7 ||
[Analyze grammar]

vāgvego mānaso vego nindāvegastathaiva ca |
upasthodarayorvego mṛtyuvegaśca dāruṇaḥ || 8 ||
[Analyze grammar]

īrṣyāvegaśca balavānmithyāvegaśca dustyajaḥ |
rasavegaśca durvāraḥ śrotravegaśca duḥsahaḥ || 9 ||
[Analyze grammar]

kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā |
sāhasānāṃ ca sarveṣāmakāryāṇāṃ kriyāstathā || 10 ||
[Analyze grammar]

jātau bālye'tha kaumāre yauvane cāpi mānavaḥ |
na saṃtyajatyātmakarma yanna jīryati jīryataḥ || 11 ||
[Analyze grammar]

yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha |
nityaṃ gambhīratoyābhirāpagābhirivodadhiḥ |
na prahṛṣyati lābhairyo yaśca kāmairna tṛpyati || 12 ||
[Analyze grammar]

yo na devairna gandharvairnāsurairna mahoragaiḥ |
jñāyate nṛpa tattvena sarvairbhūtagaṇaistathā |
sa lobhaḥ saha mohena vijetavyo jitātmanā || 13 ||
[Analyze grammar]

dambho drohaśca nindā ca paiśunyaṃ matsarastathā |
bhavantyetāni kauravya lubdhānāmakṛtātmanām || 14 ||
[Analyze grammar]

sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ |
chettāraḥ saṃśayānāṃ ca kliśyantīhālpabuddhayaḥ || 15 ||
[Analyze grammar]

dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ |
antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇairiva |
dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat || 16 ||
[Analyze grammar]

kurvate ca bahūnmārgāṃstāṃstānhetubalāśritāḥ |
sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ || 17 ||
[Analyze grammar]

dharmasyāhriyamāṇasya lobhagrastairdurātmabhiḥ |
yā yā vikriyate saṃsthā tataḥ sābhiprapadyate || 18 ||
[Analyze grammar]

darpaḥ krodho madaḥ svapno harṣaḥ śoko'timānitā |
tata eva hi kauravya dṛśyante lubdhabuddhiṣu |
etānaśiṣṭānbudhyasva nityaṃ lobhasamanvitān || 19 ||
[Analyze grammar]

śiṣṭāṃstu paripṛcchethā yānvakṣyāmi śucivratān |
yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca || 20 ||
[Analyze grammar]

nāmiṣeṣu prasaṅgo'sti na priyeṣvapriyeṣu ca |
śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ || 21 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam |
dātāro na gṛhītāro dayāvantastathaiva ca || 22 ||
[Analyze grammar]

pitṛdevātitheyāśca nityodyuktāstathaiva ca |
sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ || 23 ||
[Analyze grammar]

sarvabhūtahitāścaiva sarvadeyāśca bhārata |
na te cālayituṃ śakyā dharmavyāpārapāragāḥ || 24 ||
[Analyze grammar]

na teṣāṃ bhidyate vṛttaṃ yatpurā sādhubhiḥ kṛtam |
na trāsino na capalā na raudrāḥ satpathe sthitāḥ || 25 ||
[Analyze grammar]

te sevyāḥ sādhubhirnityaṃ yeṣvahiṃsā pratiṣṭhitā |
kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ |
suvratāḥ sthiramaryādāstānupāssva ca pṛccha ca || 26 ||
[Analyze grammar]

na gavārthaṃ yaśorthaṃ vā dharmasteṣāṃ yudhiṣṭhira |
avaśyakārya ityeva śarīrasya kriyāstathā || 27 ||
[Analyze grammar]

na bhayaṃ krodhacāpalyaṃ na śokasteṣu vidyate |
na dharmadhvajinaścaiva na guhyaṃ kiṃcidāsthitāḥ || 28 ||
[Analyze grammar]

yeṣvalobhastathāmoho ye ca satyārjave ratāḥ |
teṣu kaunteya rajyethā yeṣvatandrīkṛtaṃ manaḥ || 29 ||
[Analyze grammar]

ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca |
nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ || 30 ||
[Analyze grammar]

lābhālābhau sukhaduḥkhe ca tāta priyāpriye maraṇaṃ jīvitaṃ ca |
samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvamavasthitānām || 31 ||
[Analyze grammar]

sukhapriyaistānsumahāpratāpānyatto'pramattaśca samarthayethāḥ |
daivātsarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 152

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: