Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu |
viraktapaurarāṣṭrasya nirdravyanicayasya ca || 1 ||
[Analyze grammar]

pariśaṅkitamukhyasya srutamantrasya bhārata |
asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ || 2 ||
[Analyze grammar]

paracakrābhiyātasya durbalasya balīyasā |
āpannacetaso brūhi kiṃ kāryamavaśiṣyate || 3 ||
[Analyze grammar]

bhīṣma uvāca |
bāhyaścedvijigīṣuḥ syāddharmārthakuśalaḥ śuciḥ |
javena saṃdhiṃ kurvīta pūrvānpūrvānvimokṣayan || 4 ||
[Analyze grammar]

adharmavijigīṣuścedbalavānpāpaniścayaḥ |
ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet || 5 ||
[Analyze grammar]

apāsya rājadhānīṃ vā taredanyena vāpadam |
tadbhāvabhāve dravyāṇi jīvanpunarupārjayet || 6 ||
[Analyze grammar]

yāstu syuḥ kevalatyāgācchakyāstaritumāpadaḥ |
kastatrādhikamātmānaṃ saṃtyajedarthadharmavit || 7 ||
[Analyze grammar]

avarodhājjugupseta kā sapatnadhane dayā |
na tvevātmā pradātavyaḥ śakye sati kathaṃcana || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ābhyantare prakupite bāhye copanipīḍite |
kṣīṇe kośe srute mantre kiṃ kāryamavaśiṣyate || 9 ||
[Analyze grammar]

bhīṣma uvāca |
kṣipraṃ vā saṃdhikāmaḥ syātkṣipraṃ vā tīkṣṇavikramaḥ |
padāpanayanaṃ kṣiprametāvatsāṃparāyikam || 10 ||
[Analyze grammar]

anuraktena puṣṭena hṛṣṭena jagatīpate |
alpenāpi hi sainyena mahīṃ jayati pārthivaḥ || 11 ||
[Analyze grammar]

hato vā divamārohedvijayī kṣitimāvaset |
yuddhe tu saṃtyajanprāṇāñśakrasyaiti salokatām || 12 ||
[Analyze grammar]

sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantumeva ca |
viśvāsādvinayaṃ kuryādvyavasyedvāpyupānahau || 13 ||
[Analyze grammar]

apakramitumicchedvā yathākāmaṃ tu sāntvayet |
viliṅgamitvā mitreṇa tataḥ svayamupakramet || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 129

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: