Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
vidvānmūrkhapragalbhena mṛdustīkṣṇena bhārata |
ākruśyamānaḥ sadasi kathaṃ kuryādariṃdama || 1 ||
[Analyze grammar]

bhīṣma uvāca |
śrūyatāṃ pṛthivīpāla yathaiṣo'rtho'nugīyate |
sadā sucetāḥ sahate narasyehālpacetasaḥ || 2 ||
[Analyze grammar]

aruṣyankruśyamānasya sukṛtaṃ nāma vindati |
duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai || 3 ||
[Analyze grammar]

ṭiṭṭibhaṃ tamupekṣeta vāśamānamivāturam |
lokavidveṣamāpanno niṣphalaṃ pratipadyate || 4 ||
[Analyze grammar]

iti sa ślāghate nityaṃ tena pāpena karmaṇā |
idamukto mayā kaścitsaṃmato janasaṃsadi |
sa tatra vrīḍitaḥ śuṣko mṛtakalpo'vatiṣṭhati || 5 ||
[Analyze grammar]

ślāghannaślāghanīyena karmaṇā nirapatrapaḥ |
upekṣitavyo dāntena tādṛśaḥ puruṣādhamaḥ || 6 ||
[Analyze grammar]

yadyadbrūyādalpamatistattadasya sahetsadā |
prākṛto hi praśaṃsanvā nindanvā kiṃ kariṣyati |
vane kāka ivābuddhirvāśamāno nirarthakam || 7 ||
[Analyze grammar]

yadi vāgbhiḥ prayogaḥ syātprayoge pāpakarmaṇaḥ |
vāgevārtho bhavettasya na hyevārtho jighāṃsataḥ || 8 ||
[Analyze grammar]

niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā |
mayūra iva kaupīnaṃ nṛtyansaṃdarśayanniva || 9 ||
[Analyze grammar]

yasyāvācyaṃ na loke'sti nākāryaṃ vāpi kiṃcana |
vācaṃ tena na saṃdadhyācchuciḥ saṃkliṣṭakarmaṇā || 10 ||
[Analyze grammar]

pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ |
sa mānavaḥ śvavalloke naṣṭalokaparāyaṇaḥ || 11 ||
[Analyze grammar]

tādṛgjanaśatasyāpi yaddadāti juhoti ca |
parokṣeṇāpavādena tannāśayati sa kṣaṇāt || 12 ||
[Analyze grammar]

tasmātprājño naraḥ sadyastādṛśaṃ pāpacetasam |
varjayetsādhubhirvarjyaṃ sārameyāmiṣaṃ yathā || 13 ||
[Analyze grammar]

parivādaṃ bruvāṇo hi durātmā vai mahātmane |
prakāśayati doṣānsvānsarpaḥ phaṇamivocchritam || 14 ||
[Analyze grammar]

taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati |
bhasmakūṭa ivābuddhiḥ kharo rajasi majjati || 15 ||
[Analyze grammar]

manuṣyaśālāvṛkamapraśāntaṃ janāpavāde satataṃ niviṣṭam |
mātaṅgamunmattamivonnadantaṃ tyajeta taṃ śvānamivātiraudram || 16 ||
[Analyze grammar]

adhīrajuṣṭe pathi vartamānaṃ damādapetaṃ vinayācca pāpam |
arivrataṃ nityamabhūtikāmaṃ dhigastu taṃ pāpamatiṃ manuṣyam || 17 ||
[Analyze grammar]

pratyucyamānastu hi bhūya ebhirniśāmya mā bhūstvamathārtarūpaḥ |
uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye || 18 ||
[Analyze grammar]

kruddho daśārdhena hi tāḍayedvā sa pāṃsubhirvāpakirettuṣairvā |
vivṛtya dantāṃśca vibhīṣayedvā siddhaṃ hi mūrkhe kupite nṛśaṃse || 19 ||
[Analyze grammar]

vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ |
paṭhedidaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcidapriyam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 115

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: