Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
rājā rājyamanuprāpya durbalo bharatarṣabha |
amitrasyātivṛddhasya kathaṃ tiṣṭhedasādhanaḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata || 2 ||
[Analyze grammar]

surārinilayaḥ śaśvatsāgaraḥ saritāṃ patiḥ |
papraccha saritaḥ sarvāḥ saṃśayaṃ jātamātmanaḥ || 3 ||
[Analyze grammar]

samūlaśākhānpaśyāmi nihatāṃśchāyino drumān |
yuṣmābhiriha pūrṇābhiranyāṃstatra na vetasam || 4 ||
[Analyze grammar]

akāyaścālpasāraśca vetasaḥ kūlajaśca vaḥ |
avajñāya naśakyo vā kiṃcidvā tena vaḥ kṛtam || 5 ||
[Analyze grammar]

tadahaṃ śrotumicchāmi sarvāsāmeva vo matam |
yathā kūlāni cemāni bhittvā nānīyate vaśam || 6 ||
[Analyze grammar]

tataḥ prāha nadī gaṅgā vākyamuttaramarthavat |
hetumadgrāhakaṃ caiva sāgaraṃ saritāṃ patim || 7 ||
[Analyze grammar]

tiṣṭhantyete yathāsthānaṃ nagā hyekaniketanāḥ |
tatastyajanti tatsthānaṃ prātilomyādacetasaḥ || 8 ||
[Analyze grammar]

vetaso vegamāyāntaṃ dṛṣṭvā namati netaraḥ |
sa ca vege'bhyatikrānte sthānamāsādya tiṣṭhati || 9 ||
[Analyze grammar]

kālajñaḥ samayajñaśca sadā vaśyaśca nodrumaḥ |
anulomastathāstabdhastena nābhyeti vetasaḥ || 10 ||
[Analyze grammar]

mārutodakavegena ye namantyunnamanti ca |
oṣadhyaḥ pādapā gulmā na te yānti parābhavam || 11 ||
[Analyze grammar]

yo hi śatrorvivṛddhasya prabhorvadhavināśane |
pūrvaṃ na sahate vegaṃ kṣiprameva sa naśyati || 12 ||
[Analyze grammar]

sārāsāraṃ balaṃ vīryamātmano dviṣataśca yaḥ |
jānanvicarati prājño na sa yāti parābhavam || 13 ||
[Analyze grammar]

evameva yadā vidvānmanyetātibalaṃ ripum |
saṃśrayedvaitasīṃ vṛttimevaṃ prajñānalakṣaṇam || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 114

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: