Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet |
tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara || 1 ||
[Analyze grammar]

bhīṣma uvāca |
hanta te'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam |
yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet || 2 ||
[Analyze grammar]

na tvevaṃ vartitavyaṃ sma yathedamanuśuśrumaḥ |
uṣṭrasya sumahadvṛttaṃ tannibodha yudhiṣṭhira || 3 ||
[Analyze grammar]

jātismaro mahānuṣṭraḥ prājāpatyayugodbhavaḥ |
tapaḥ sumahadātiṣṭhadaraṇye saṃśitavrataḥ || 4 ||
[Analyze grammar]

tapasastasya cānte vai prītimānabhavatprabhuḥ |
vareṇa chandayāmāsa tataścainaṃ pitāmahaḥ || 5 ||
[Analyze grammar]

uṣṭra uvāca |
bhagavaṃstvatprasādānme dīrghā grīvā bhavediyam |
yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho || 6 ||
[Analyze grammar]

bhīṣma uvāca |
evamastviti coktaḥ sa varadena mahātmanā |
pratilabhya varaṃ śreṣṭhaṃ yayāvuṣṭraḥ svakaṃ vanam || 7 ||
[Analyze grammar]

sa cakāra tadālasyaṃ varadānātsa durmatiḥ |
na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ || 8 ||
[Analyze grammar]

sa kadācitprasāryaivaṃ tāṃ grīvāṃ śatayojanām |
cacārāśrāntahṛdayo vātaścāgāttato mahān || 9 ||
[Analyze grammar]

sa guhāyāṃ śirogrīvaṃ nidhāya paśurātmanaḥ |
āstātha varṣamabhyāgātsumahatplāvayajjagat || 10 ||
[Analyze grammar]

atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ |
sadārastāṃ guhāmāśu praviveśa jalārditaḥ || 11 ||
[Analyze grammar]

sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ |
abhakṣayattato grīvāmuṣṭrasya bharatarṣabha || 12 ||
[Analyze grammar]

yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ |
tadā saṃkocane yatnamakarodbhṛśaduḥkhitaḥ || 13 ||
[Analyze grammar]

yāvadūrdhvamadhaścaiva grīvāṃ saṃkṣipate paśuḥ |
tāvattena sadāreṇa jambukena sa bhakṣitaḥ || 14 ||
[Analyze grammar]

sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatastadā |
vigate vātavarṣe ca niścakrāma guhāmukhāt || 15 ||
[Analyze grammar]

evaṃ durbuddhinā prāptamuṣṭreṇa nidhanaṃ tadā |
ālasyasya kramātpaśya mahaddoṣamupāgatam || 16 ||
[Analyze grammar]

tvamapyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ |
vartasva buddhimūlaṃ hi vijayaṃ manurabravīt || 17 ||
[Analyze grammar]

buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata |
tāni jaṅghājaghanyāni bhārapratyavarāṇi ca || 18 ||
[Analyze grammar]

rājyaṃ tiṣṭhati dakṣasya saṃgṛhītendriyasya ca |
guptamantraśrutavataḥ susahāyasya cānagha || 19 ||
[Analyze grammar]

parīkṣyakāriṇo'rthāśca tiṣṭhantīha yudhiṣṭhira |
sahāyayuktena mahī kṛtsnā śakyā praśāsitum || 20 ||
[Analyze grammar]

idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva |
mayāpi coktaṃ tava śāstradṛṣṭyā tvamatra yuktaḥ pracarasva rājan || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 113

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: