Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
asaumyāḥ saumyarūpeṇa saumyāścāsaumyadarśinaḥ |
īdṛśānpuruṣāṃstāta kathaṃ vidyāmahe vayam || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira || 2 ||
[Analyze grammar]

purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ |
parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ || 3 ||
[Analyze grammar]

sa tvāyuṣi parikṣīṇe jagāmānīpsitāṃ gatim |
gomāyutvaṃ ca saṃprāpto dūṣitaḥ pūrvakarmaṇā || 4 ||
[Analyze grammar]

saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ |
na bhakṣayati māṃsāni parairupahṛtānyapi || 5 ||
[Analyze grammar]

ahiṃsraḥ sarvabhūteṣu satyavāksudṛḍhavrataḥ |
cakāra ca yathākāmamāhāraṃ patitaiḥ phalaiḥ || 6 ||
[Analyze grammar]

śmaśāne tasya cāvāso gomāyoḥ saṃmato'bhavat |
janmabhūmyanurodhācca nānyadvāsamarocayat || 7 ||
[Analyze grammar]

tasya śaucamamṛṣyantaḥ sarve te sahajātayaḥ |
cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ || 8 ||
[Analyze grammar]

vasanpitṛvane raudre śaucaṃ lapsitumicchasi |
iyaṃ vipratipattiste yadā tvaṃ piśitāśanaḥ || 9 ||
[Analyze grammar]

tatsamo vā bhavāsmābhirbhakṣyāndāsyāmahe vayam |
bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tadasti te || 10 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ |
madhuraiḥ praśritairvākyairhetumadbhiraniṣṭhuraiḥ || 11 ||
[Analyze grammar]

apramāṇaṃ prasūtirme śīlataḥ kriyate kulam |
prārthayiṣye tu tatkarma yena vistīryate yaśaḥ || 12 ||
[Analyze grammar]

śmaśāne yadi vāso me samādhirme niśāmyatām |
ātmā phalati karmāṇi nāśramo dharmalakṣaṇam || 13 ||
[Analyze grammar]

āśrame yo dvijaṃ hanyādgāṃ vā dadyādanāśrame |
kiṃ nu tatpātakaṃ na syāttadvā dattaṃ vṛthā bhavet || 14 ||
[Analyze grammar]

bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ |
anubandhe tu ye doṣāstānna paśyanti mohitāḥ || 15 ||
[Analyze grammar]

apratyayakṛtāṃ garhyāmarthāpanayadūṣitām |
iha cāmutra cāniṣṭāṃ tasmādvṛttiṃ na rocaye || 16 ||
[Analyze grammar]

taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ |
kṛtvātmasadṛśāṃ pūjāṃ sācivye'vardhayatsvayam || 17 ||
[Analyze grammar]

saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha |
vriyantāmīpsitā bhogāḥ parihāryāśca puṣkalāḥ || 18 ||
[Analyze grammar]

tīkṣṇā vayamiti khyātā bhavato jñāpayāmahe |
mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati || 19 ||
[Analyze grammar]

atha saṃpūjya tadvākyaṃ mṛgendrasya mahātmanaḥ |
gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃcidānataḥ || 20 ||
[Analyze grammar]

sadṛśaṃ mṛgarājaitattava vākyaṃ madantare |
yatsahāyānmṛgayase dharmārthakuśalāñśucīn || 21 ||
[Analyze grammar]

na śakyamanamātyena mahattvamanuśāsitum |
duṣṭāmātyena vā vīra śarīraparipanthinā || 22 ||
[Analyze grammar]

sahāyānanuraktāṃstu yatetānupasaṃhitān |
parasparamasaṃghuṣṭānvijigīṣūnalolupān || 23 ||
[Analyze grammar]

tānatītopadhānprājñānhite yuktānmanasvinaḥ |
pūjayethā mahābhāgānyathācāryānyathā pitṝn || 24 ||
[Analyze grammar]

na tvevaṃ mama saṃtoṣādrocate'nyanmṛgādhipa |
na kāmaye sukhānbhogānaiśvaryaṃ vā tvadāśrayam || 25 ||
[Analyze grammar]

na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ |
te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare || 26 ||
[Analyze grammar]

saṃśrayaḥ ślāghanīyastvamanyeṣāmapi bhāsvatām |
kṛtātmā sumahābhāgaḥ pāpakeṣvapyadāruṇaḥ || 27 ||
[Analyze grammar]

dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ |
kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ || 28 ||
[Analyze grammar]

kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttiranuṣṭhitā |
sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ || 29 ||
[Analyze grammar]

rājopakrośadoṣāśca sarve saṃśrayavāsinām |
vanacaryā ca niḥsaṅgā nirbhayā niravagrahā || 30 ||
[Analyze grammar]

nṛpeṇāhūyamānasya yattiṣṭhati bhayaṃ hṛdi |
na tattiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām || 31 ||
[Analyze grammar]

pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram |
vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ || 32 ||
[Analyze grammar]

aparādhairna tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ |
upaghātairyathā bhṛtyā dūṣitā nidhanaṃ gatāḥ || 33 ||
[Analyze grammar]

yadi tvetanmayā kāryaṃ mṛgendro yadi manyate |
samayaṃ kṛtamicchāmi vartitavyaṃ yathā mayi || 34 ||
[Analyze grammar]

madīyā mānanīyāste śrotavyaṃ ca hitaṃ vacaḥ |
kalpitā yā ca te vṛttiḥ sā bhavettava susthirā || 35 ||
[Analyze grammar]

na mantrayeyamanyaiste sacivaiḥ saha karhicit |
nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi || 36 ||
[Analyze grammar]

eka ekena saṃgamya raho brūyāṃ hitaṃ tava |
na ca te jñātikāryeṣu praṣṭavyo'haṃ hitāhite || 37 ||
[Analyze grammar]

mayā saṃmantrya paścācca na hiṃsyāḥ sacivāstvayā |
madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ || 38 ||
[Analyze grammar]

evamastviti tenāsau mṛgendreṇābhipūjitaḥ |
prāptavānmatisācivyaṃ gomāyurvyāghrayonitaḥ || 39 ||
[Analyze grammar]

taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi |
prādviṣankṛtasaṃghātāḥ pūrvabhṛtyā muhurmuhuḥ || 40 ||
[Analyze grammar]

mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca |
doṣeṣu samatāṃ netumaicchannaśubhabuddhayaḥ || 41 ||
[Analyze grammar]

anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ |
aśaktāḥ kiṃcidādātuṃ dravyaṃ gomāyuyantritāḥ || 42 ||
[Analyze grammar]

vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate |
dhanena mahatā caiva buddhirasya vilobhyate || 43 ||
[Analyze grammar]

na cāpi sa mahāprājñastasmāddhairyāccacāla ha |
athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare || 44 ||
[Analyze grammar]

īpsitaṃ ca mṛgendrasya māṃsaṃ yattatra saṃskṛtam |
apanīya svayaṃ taddhi tairnyastaṃ tasya veśmani || 45 ||
[Analyze grammar]

yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam |
tasya tadviditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam || 46 ||
[Analyze grammar]

samayo'yaṃ kṛtastena sācivyamupagacchatā |
nopaghātastvayā grāhyo rājanmaitrīmihecchatā || 47 ||
[Analyze grammar]

bhojane copahartavye tanmāṃsaṃ na sma dṛśyate |
mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta || 48 ||
[Analyze grammar]

kṛtakaiścāpi tanmāṃsaṃ mṛgendrāyopavarṇitam |
sacivenopanītaṃ te viduṣā prājñamāninā || 49 ||
[Analyze grammar]

saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam |
babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat || 50 ||
[Analyze grammar]

chidraṃ tu tasya taddṛṣṭvā procuste pūrvamantriṇaḥ |
sarveṣāmeva so'smākaṃ vṛttibhaṅgeṣu vartate || 51 ||
[Analyze grammar]

idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate |
śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ || 52 ||
[Analyze grammar]

vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ |
dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ |
kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñśramam || 53 ||
[Analyze grammar]

māṃsāpanayanaṃ jñātvā vyāghrasteṣāṃ tu tadvacaḥ |
ājñāpayāmāsa tadā gomāyurvadhyatāmiti || 54 ||
[Analyze grammar]

śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ |
mṛgarājaṃ hitairvākyaiḥ saṃbodhayitumāgamat || 55 ||
[Analyze grammar]

putra naitattvayā grāhyaṃ kapaṭārambhasaṃvṛtam |
karmasaṃgharṣajairdoṣairduṣyatyaśucibhiḥ śuciḥ || 56 ||
[Analyze grammar]

nocchritaṃ sahate kaścitprakriyā vairakārikā |
śucerapi hi yuktasya doṣa eva nipātyate || 57 ||
[Analyze grammar]

lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ |
mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ |
adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ || 58 ||
[Analyze grammar]

bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ |
kuryurdoṣamadoṣasya bṛhaspatimaterapi || 59 ||
[Analyze grammar]

śūnyāttacca gṛhānmāṃsaṃ yadadyāpahṛtaṃ tava |
necchate dīyamānaṃ ca sādhu tāvadvimṛśyatām || 60 ||
[Analyze grammar]

asatyāḥ satyasaṃkāśāḥ satyāścāsatyadarśinaḥ |
dṛśyante vividhā bhāvāsteṣu yuktaṃ parīkṣaṇam || 61 ||
[Analyze grammar]

talavaddṛśyate vyoma khadyoto havyavāḍiva |
na caivāsti talaṃ vyomni na khadyote hutāśanaḥ || 62 ||
[Analyze grammar]

tasmātpratyakṣadṛṣṭo'pi yuktamarthaḥ parīkṣitum |
parīkṣya jñāpayanhyarthānna paścātparitapyate || 63 ||
[Analyze grammar]

na duṣkaramidaṃ putra yatprabhurghātayetparam |
ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā || 64 ||
[Analyze grammar]

sthāpito'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ |
duḥkhenāsādyate pātraṃ dhāryatāmeṣa te suhṛt || 65 ||
[Analyze grammar]

dūṣitaṃ paradoṣairhi gṛhṇīte yo'nyathā śucim |
svayaṃ saṃdūṣitāmātyaḥ kṣiprameva vinaśyati || 66 ||
[Analyze grammar]

tasmādathārisaṃghātādgomāyoḥ kaścidāgataḥ |
dharmātmā tena cākhyātaṃ yathaitatkapaṭaṃ kṛtam || 67 ||
[Analyze grammar]

tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ |
pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ || 68 ||
[Analyze grammar]

anujñāpya mṛgendraṃ tu gomāyurnītiśāstravit |
tenāmarṣeṇa saṃtaptaḥ prāyamāsitumaicchata || 69 ||
[Analyze grammar]

śārdūlastatra gomāyuṃ snehātprasrutalocanaḥ |
avārayatsa dharmiṣṭhaṃ pūjayā pratipūjayan || 70 ||
[Analyze grammar]

taṃ sa gomāyurālokya snehādāgatasaṃbhramam |
babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā || 71 ||
[Analyze grammar]

pūjito'haṃ tvayā pūrvaṃ paścāccaiva vimānitaḥ |
pareṣāmāspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi || 72 ||
[Analyze grammar]

svasaṃtuṣṭāścyutāḥ sthānānmānātpratyavaropitāḥ |
svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ || 73 ||
[Analyze grammar]

parikṣīṇāśca lubdhāśca krūrāḥ kārābhitāpitāḥ |
hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ || 74 ||
[Analyze grammar]

saṃtāpitāśca ye kecidvyasanaughapratīkṣiṇaḥ |
antarhitāḥ sopahitāḥ sarve te parasādhanāḥ || 75 ||
[Analyze grammar]

avamānena yuktasya sthāpitasya ca me punaḥ |
kathaṃ yāsyasi viśvāsamahameṣyāmi vā punaḥ || 76 ||
[Analyze grammar]

samartha iti saṃgṛhya sthāpayitvā parīkṣya ca |
kṛtaṃ ca samayaṃ bhittvā tvayāhamavamānitaḥ || 77 ||
[Analyze grammar]

prathamaṃ yaḥ samākhyātaḥ śīlavāniti saṃsadi |
na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā || 78 ||
[Analyze grammar]

evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi |
tvayi caiva hyaviśvāse mamodvego bhaviṣyati || 79 ||
[Analyze grammar]

śaṅkitastvamahaṃ bhītaḥ pare chidrānudarśinaḥ |
asnigdhāścaiva dustoṣāḥ karma caitadbahucchalam || 80 ||
[Analyze grammar]

duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate |
bhinnaśliṣṭā tu yā prītirna sā snehena vartate || 81 ||
[Analyze grammar]

kaścideva hi bhītastu dṛśyate na parātmanoḥ |
kāryāpekṣā hi vartante bhāvāḥ snigdhāstu durlabhāḥ || 82 ||
[Analyze grammar]

suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam |
samartho vāpyaśakto vā śateṣveko'dhigamyate || 83 ||
[Analyze grammar]

akasmātprakriyā nṝṇāmakasmāccāpakarṣaṇam |
śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt || 84 ||
[Analyze grammar]

evaṃ bahuvidhaṃ sāntvamuktvā dharmārthahetumat |
prasādayitvā rājānaṃ gomāyurvanamabhyagāt || 85 ||
[Analyze grammar]

agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān |
gomāyuḥ prāyamāsīnastyaktvā dehaṃ divaṃ yayau || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 112

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: