Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ dharme sthātumicchannaro varteta bhārata |
vidvañjijñāsamānāya prabrūhi bharatarṣabha || 1 ||
[Analyze grammar]

satyaṃ caivānṛtaṃ cobhe lokānāvṛtya tiṣṭhataḥ |
tayoḥ kimācaredrājanpuruṣo dharmaniścitaḥ || 2 ||
[Analyze grammar]

kiṃ svitsatyaṃ kimanṛtaṃ kiṃ sviddharmyaṃ sanātanam |
kasminkāle vadetsatyaṃ kasminkāle'nṛtaṃ vadet || 3 ||
[Analyze grammar]

bhīṣma uvāca |
satyasya vacanaṃ sādhu na satyādvidyate param |
yadbhūloke sudurjñātaṃ tatte vakṣyāmi bhārata || 4 ||
[Analyze grammar]

bhavetsatyaṃ na vaktavyaṃ vaktavyamanṛtaṃ bhavet |
yatrānṛtaṃ bhavetsatyaṃ satyaṃ vāpyanṛtaṃ bhavet || 5 ||
[Analyze grammar]

tādṛśe muhyate bālo yatra satyamaniṣṭhitam |
satyānṛte viniścitya tato bhavati dharmavit || 6 ||
[Analyze grammar]

apyanāryo'kṛtaprajñaḥ puruṣo'pi sudāruṇaḥ |
sumahatprāpnuyātpuṇyaṃ balāko'ndhavadhādiva || 7 ||
[Analyze grammar]

kimāścaryaṃ ca yanmūḍho dharmakāmo'pyadharmavit |
sumahatprāpnuyātpāpaṃ gaṅgāyāmiva kauśikaḥ || 8 ||
[Analyze grammar]

tādṛśo'yamanupraśno yatra dharmaḥ sudurvacaḥ |
duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati || 9 ||
[Analyze grammar]

prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam |
yatsyādahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ || 10 ||
[Analyze grammar]

dhāraṇāddharma ityāhurdharmeṇa vidhṛtāḥ prajāḥ |
yatsyāddhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ || 11 ||
[Analyze grammar]

śrutidharma iti hyeke netyāhurapare janāḥ |
na tu tatpratyasūyāmo na hi sarvaṃ vidhīyate || 12 ||
[Analyze grammar]

ye'nyāyena jihīrṣanto dhanamicchanti karhicit |
tebhyastanna tadākhyeyaṃ sa dharma iti niścayaḥ || 13 ||
[Analyze grammar]

akūjanena cenmokṣo nātra kūjetkathaṃcana |
avaśyaṃ kūjitavyaṃ vā śaṅkeranvāpyakūjanāt || 14 ||
[Analyze grammar]

śreyastatrānṛtaṃ vaktuṃ satyāditi vicāritam |
yaḥ pāpaiḥ saha saṃbandhānmucyate śapathāditi || 15 ||
[Analyze grammar]

na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana |
pāpebhyo hi dhanaṃ dattaṃ dātāramapi pīḍayet || 16 ||
[Analyze grammar]

svaśarīroparodhena varamādātumicchataḥ |
satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kvacit |
anuktvā tatra tadvācyaṃ sarve te'nṛtavādinaḥ || 17 ||
[Analyze grammar]

prāṇātyaye vivāhe ca vaktavyamanṛtaṃ bhavet |
arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt |
pareṣāṃ dharmamākāṅkṣannīcaḥ syāddharmabhikṣukaḥ || 18 ||
[Analyze grammar]

pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ |
yaḥ kaściddharmasamayātpracyuto'dharmamāsthitaḥ || 19 ||
[Analyze grammar]

śaṭhaḥ svadharmamutsṛjya tamicchedupajīvitum |
sarvopāyairnihantavyaḥ pāpo nikṛtijīvanaḥ || 20 ||
[Analyze grammar]

dhanamityeva pāpānāṃ sarveṣāmiha niścayaḥ |
ye'viṣahyā hyasaṃbhojyā nikṛtyā patanaṃ gatāḥ || 21 ||
[Analyze grammar]

cyutā devamanuṣyebhyo yathā pretāstathaiva te |
dhanādānādduḥkhataraṃ jīvitādviprayojanam || 22 ||
[Analyze grammar]

ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ |
na kaścidasti pāpānāṃ dharma ityeṣa niścayaḥ || 23 ||
[Analyze grammar]

tathāgataṃ ca yo hanyānnāsau pāpena lipyate |
svakarmaṇā hataṃ hanti hata eva sa hanyate |
teṣu yaḥ samayaṃ kaścitkurvīta hatabuddhiṣu || 24 ||
[Analyze grammar]

yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ |
ūrdhvaṃ dehavimokṣānte bhavantyetāsu yoniṣu || 25 ||
[Analyze grammar]

yasminyathā vartate yo manuṣyastasmiṃstathā vartitavyaṃ sa dharmaḥ |
māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 110

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: