Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kliśyamāneṣu bhūteṣu taistairbhāvaistatastataḥ |
durgāṇyatitaredyena tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ |
vartante saṃyatātmāno durgāṇyatitaranti te || 2 ||
[Analyze grammar]

ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā |
viṣayāṃśca nigṛhṇanti durgāṇyatitaranti te || 3 ||
[Analyze grammar]

vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ |
nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te || 4 ||
[Analyze grammar]

mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ |
varjayanti divāsvapnaṃ durgāṇyatitaranti te || 5 ||
[Analyze grammar]

sveṣu dāreṣu vartante nyāyavṛtteṣvṛtāvṛtau |
agnihotraparāḥ santo durgāṇyatitaranti te || 6 ||
[Analyze grammar]

ye na lobhānnayantyarthānrājāno rajasāvṛtāḥ |
viṣayānparirakṣanto durgāṇyatitaranti te || 7 ||
[Analyze grammar]

āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam |
dharmeṇa jayamicchanto durgāṇyatitaranti te || 8 ||
[Analyze grammar]

ye pāpāni na kurvanti karmaṇā manasā girā |
nikṣiptadaṇḍā bhūteṣu durgāṇyatitaranti te || 9 ||
[Analyze grammar]

ye vadantīha satyāni prāṇatyāge'pyupasthite |
pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te || 10 ||
[Analyze grammar]

anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate |
taponityāḥ sutapaso durgāṇyatitaranti te || 11 ||
[Analyze grammar]

karmāṇyakuhakārthāni yeṣāṃ vācaśca sūnṛtāḥ |
yeṣāmarthāśca sādhvarthā durgāṇyatitaranti te || 12 ||
[Analyze grammar]

ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ |
vidyāvedavratasnātā durgāṇyatitaranti te || 13 ||
[Analyze grammar]

ye ca saṃśāntarajasaḥ saṃśāntatamasaśca ye |
satye sthitā mahātmāno durgāṇyatitaranti te || 14 ||
[Analyze grammar]

yeṣāṃ na kaścittrasati trasanti na ca kasyacit |
yeṣāmātmasamo loko durgāṇyatitaranti te || 15 ||
[Analyze grammar]

paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ |
grāmyādannānnivṛttāśca durgāṇyatitaranti te || 16 ||
[Analyze grammar]

sarvāndevānnamasyanti sarvāndharmāṃśca śṛṇvate |
ye śraddadhānā dāntāśca durgāṇyatitaranti te || 17 ||
[Analyze grammar]

ye na mānitamicchanti mānayanti ca ye param |
mānyamānā na manyante durgāṇyatitaranti te || 18 ||
[Analyze grammar]

ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ |
suviśuddhena manasā durgāṇyatitaranti te || 19 ||
[Analyze grammar]

ye krodhaṃ naiva kurvanti kruddhānsaṃśamayanti ca |
na ca kupyanti bhṛtyebhyo durgāṇyatitaranti te || 20 ||
[Analyze grammar]

madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ |
janmaprabhṛti madyaṃ ca durgāṇyatitaranti te || 21 ||
[Analyze grammar]

yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam |
vāksatyavacanārthāya durgāṇyatitaranti te || 22 ||
[Analyze grammar]

īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam |
bhaktā nārāyaṇaṃ ye ca durgāṇyatitaranti te || 23 ||
[Analyze grammar]

ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ |
suhṛdbhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ || 24 ||
[Analyze grammar]

ya imānsakalāṃllokāṃścarmavatpariveṣṭayet |
icchanprabhuracintyātmā govindaḥ puruṣottamaḥ || 25 ||
[Analyze grammar]

sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha |
rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ || 26 ||
[Analyze grammar]

ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim |
te tarantīha durgāṇi na me'trāsti vicāraṇā || 27 ||
[Analyze grammar]

durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca |
pāṭhayanti ca viprebhyo durgāṇyatitaranti te || 28 ||
[Analyze grammar]

iti kṛtyasamuddeśaḥ kīrtitaste mayānagha |
saṃtaredyena durgāṇi paratreha ca mānavaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 111

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: