Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ya eva tu sato rakṣedasataśca nibarhayet |
sa eva rājñā kartavyo rājanrājapurohitaḥ || 1 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
purūravasa ailasya saṃvādaṃ mātariśvanaḥ || 2 ||
[Analyze grammar]

aila uvāca |
kutaḥ svidbrāhmaṇo jāto varṇāścāpi kutastrayaḥ |
kasmācca bhavati śreyānetadvāyo vicakṣva me || 3 ||
[Analyze grammar]

vāyuruvāca |
brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama |
bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate || 4 ||
[Analyze grammar]

varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha |
varṇaścaturthaḥ paścāttu padbhyāṃ śūdro vinirmitaḥ || 5 ||
[Analyze grammar]

brāhmaṇo jātamātrastu pṛthivīmanvajāyata |
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye || 6 ||
[Analyze grammar]

tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam |
dvitīyaṃ varṇamakarotprajānāmanuguptaye || 7 ||
[Analyze grammar]

vaiśyastu dhanadhānyena trīnvarṇānbibhṛyādimān |
śūdro hyenānparicarediti brahmānuśāsanam || 8 ||
[Analyze grammar]

aila uvāca |
dvijasya kṣatrabandhorvā kasyeyaṃ pṛthivī bhavet |
dharmataḥ saha vittena samyagvāyo pracakṣva me || 9 ||
[Analyze grammar]

vāyuruvāca |
viprasya sarvamevaitadyatkiṃcijjagatīgatam |
jyeṣṭhenābhijaneneha taddharmakuśalā viduḥ || 10 ||
[Analyze grammar]

svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca |
gururhi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ || 11 ||
[Analyze grammar]

patyabhāve yathā strī hi devaraṃ kurute patim |
ānantaryāttathā kṣatraṃ pṛthivī kurute patim || 12 ||
[Analyze grammar]

eṣa te prathamaḥ kalpa āpadyanyo bhavedataḥ |
yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi || 13 ||
[Analyze grammar]

yaḥ kaścidvijayedbhūmiṃ brāhmaṇāya nivedayet |
śrutavṛttopapannāya dharmajñāya tapasvine || 14 ||
[Analyze grammar]

svadharmaparitṛptāya yo na vittaparo bhavet |
yo rājānaṃ nayedbuddhyā sarvataḥ paripūrṇayā || 15 ||
[Analyze grammar]

brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk |
śreyo nayati rājānaṃ bruvaṃścitrāṃ sarasvatīm || 16 ||
[Analyze grammar]

rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam |
śuśrūṣuranahaṃvādī kṣatradharmavrate sthitaḥ || 17 ||
[Analyze grammar]

tāvatā sa kṛtaprajñaściraṃ yaśasi tiṣṭhati |
tasya dharmasya sarvasya bhāgī rājapurohitaḥ || 18 ||
[Analyze grammar]

evameva prajāḥ sarvā rājānamabhisaṃśritāḥ |
samyagvṛttāḥ svadharmasthā na kutaścidbhayānvitāḥ || 19 ||
[Analyze grammar]

rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ |
caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati || 20 ||
[Analyze grammar]

devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ |
yajñamevopajīvanti nāsti ceṣṭamarājake || 21 ||
[Analyze grammar]

ito dattena jīvanti devatāḥ pitarastathā |
rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ || 22 ||
[Analyze grammar]

chāyāyāmapsu vāyau ca sukhamuṣṇe'dhigacchati |
agnau vāsasi sūrye ca sukhaṃ śīte'dhigacchati || 23 ||
[Analyze grammar]

śabde sparśe rase rūpe gandhe ca ramate manaḥ |
teṣu bhogeṣu sarveṣu nabhīto labhate sukham || 24 ||
[Analyze grammar]

abhayasyaiva yo dātā tasyaiva sumahatphalam |
na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate || 25 ||
[Analyze grammar]

indro rājā yamo rājā dharmo rājā tathaiva ca |
rājā bibharti rūpāṇi rājñā sarvamidaṃ dhṛtam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 73

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: