Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
rājñā purohitaḥ kāryo bhavedvidvānbahuśrutaḥ |
ubhau samīkṣya dharmārthāvaprameyāvanantaram || 1 ||
[Analyze grammar]

dharmātmā dharmavidyeṣāṃ rājñāṃ rājanpurohitaḥ |
rājā caivaṃguṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ || 2 ||
[Analyze grammar]

ubhau prajā vardhayato devānpūrvānparānpitṝn |
yau sameyāsthitau dharme śraddheyau sutapasvinau || 3 ||
[Analyze grammar]

parasparasya suhṛdau saṃmatau samacetasau |
brahmakṣatrasya saṃmānātprajāḥ sukhamavāpnuyuḥ || 4 ||
[Analyze grammar]

vimānanāttayoreva prajā naśyeyureva ha |
brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlamucyate || 5 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira || 6 ||
[Analyze grammar]

aila uvāca |
yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma |
anvagbalaṃ katame'sminbhajante tathābalyaṃ katame'sminviyanti || 7 ||
[Analyze grammar]

kaśyapa uvāca |
vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya brahma kṣatraṃ yatra virudhyate ha |
anvagbalaṃ dasyavastadbhajante'balyaṃ tathā tatra viyanti santaḥ || 8 ||
[Analyze grammar]

naiṣāmukṣā vardhate nota usrā na gargaro mathyate no yajante |
naiṣāṃ putrā vedamadhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti || 9 ||
[Analyze grammar]

naiṣāmukṣā vardhate jātu gehe nādhīyate saprajā no yajante |
apadhvastā dasyubhūtā bhavanti ye brāhmaṇāḥ kṣatriyānsaṃtyajanti || 10 ||
[Analyze grammar]

etau hi nityasaṃyuktāvitaretaradhāraṇe |
kṣatraṃ hi brahmaṇo yoniryoniḥ kṣatrasya ca dvijāḥ || 11 ||
[Analyze grammar]

ubhāvetau nityamabhiprapannau saṃprāpaturmahatīṃ śrīpratiṣṭhām |
tayoḥ saṃdhirbhidyate cetpurāṇastataḥ sarvaṃ bhavati hi saṃpramūḍham || 12 ||
[Analyze grammar]

nātra plavaṃ labhate pāragāmī mahāgādhe nauriva saṃpraṇunnā |
cāturvarṇyaṃ bhavati ca saṃpramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti || 13 ||
[Analyze grammar]

brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati |
arakṣyamāṇaḥ satatamaśru pāpaṃ ca varṣati || 14 ||
[Analyze grammar]

abrahmacārī caraṇādapeto yadā brahmā brahmaṇi trāṇamicchet |
āścaryaśo varṣati tatra devastatrābhīkṣṇaṃ duḥsahāścāviśanti || 15 ||
[Analyze grammar]

striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate'nuvādam |
rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya || 16 ||
[Analyze grammar]

pāpaiḥ pāpe kriyamāṇe'tivelaṃ tato rudro jāyate deva eṣaḥ |
pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvānsādhvasādhūnhinasti || 17 ||
[Analyze grammar]

aila uvāca |
kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam |
etadvidvankaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ || 18 ||
[Analyze grammar]

kaśyapa uvāca |
ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti |
vātotpātaiḥ sadṛśaṃ rudramāhurdāvairjīmūtaiḥ sadṛśaṃ rūpamasya || 19 ||
[Analyze grammar]

aila uvāca |
na vai vātaṃ parivṛnoti kaścinna jīmūto varṣati naiva dāvaḥ |
tathāyukto dṛśyate mānaveṣu kāmadveṣādbadhyate mucyate ca || 20 ||
[Analyze grammar]

kaśyapa uvāca |
yathaikagehe jātavedāḥ pradīptaḥ kṛtsnaṃ grāmaṃ pradahetsa tvarāvān |
vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ || 21 ||
[Analyze grammar]

aila uvāca |
yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe'viśeṣāt |
kasya hetoḥ sukṛtaṃ nāma kuryādduṣkṛtaṃ vā kasya hetorna kuryāt || 22 ||
[Analyze grammar]

kaśyapa uvāca |
asaṃtyāgātpāpakṛtāmapāpāṃstulyo daṇḍaḥ spṛśate miśrabhāvāt |
śuṣkeṇārdraṃ dahyate miśrabhāvānna miśraḥ syātpāpakṛdbhiḥ kathaṃcit || 23 ||
[Analyze grammar]

aila uvāca |
sādhvasādhūndhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ |
sādhvasādhūnvātayatīha vāyurāpastathā sādhvasādhūnvahanti || 24 ||
[Analyze grammar]

kaśyapa uvāca |
evamasminvartate loka eva nāmutraivaṃ vartate rājaputra |
pretyaitayorantaravānviśeṣo yo vai puṇyaṃ carate yaśca pāpam || 25 ||
[Analyze grammar]

puṇyasya loko madhumānghṛtārcirhiraṇyajyotiramṛtasya nābhiḥ |
tatra pretya modate brahmacārī na tatra mṛtyurna jarā nota duḥkham || 26 ||
[Analyze grammar]

pāpasya loko nirayo'prakāśo nityaṃ duḥkhaḥ śokabhūyiṣṭha eva |
tatrātmānaṃ śocate pāpakarmā bahvīḥ samāḥ prapatannapratiṣṭhaḥ || 27 ||
[Analyze grammar]

mitho bhedādbrāhmaṇakṣatriyāṇāṃ prajā duḥkhaṃ duḥsahaṃ cāviśanti |
evaṃ jñātvā kārya eveha vidvānpurohito naikavidyo nṛpeṇa || 28 ||
[Analyze grammar]

taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate |
agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ || 29 ||
[Analyze grammar]

pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ |
jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yaduttaram || 30 ||
[Analyze grammar]

tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk |
sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ || 31 ||
[Analyze grammar]

avaśyametatkartavyaṃ rājñā balavatāpi hi |
brahma vardhayati kṣatraṃ kṣatrato brahma vardhate || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 74

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: