Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣirvaṇijyā paśupālanaṃ ca |
śuśrūṣaṇaṃ cāpi tathārthahetorakāryametatparamaṃ dvijasya || 1 ||
[Analyze grammar]

sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā |
kṛtakṛtyasya cāraṇye vāso viprasya śasyate || 2 ||
[Analyze grammar]

rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā |
kauṭilyaṃ kaulaṭeyaṃ ca kusīdaṃ ca vivarjayet || 3 ||
[Analyze grammar]

śūdro rājanbhavati brahmabandhurduścāritryo yaśca dharmādapetaḥ |
vṛṣalīpatiḥ piśuno nartakaśca grāmapraiṣyo yaśca bhavedvikarmā || 4 ||
[Analyze grammar]

japanvedānajapaṃścāpi rājansamaḥ śūdrairdāsavaccāpi bhojyaḥ |
ete sarve śūdrasamā bhavanti rājannetānvarjayeddevakṛtye || 5 ||
[Analyze grammar]

nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte |
havyaṃ kavyaṃ yāni cānyāni rājandeyānyadeyāni bhavanti tasmin || 6 ||
[Analyze grammar]

tasmāddharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan |
tathā viprasyāśramāḥ sarva eva purā rājanbrahmaṇā vai nisṛṣṭāḥ || 7 ||
[Analyze grammar]

yaḥ syāddāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ |
ṛjurmṛduranṛśaṃsaḥ kṣamāvānsa vai vipro netaraḥ pāpakarmā || 8 ||
[Analyze grammar]

śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃllokāḥ sarve saṃśritā dharmakāmāḥ |
tasmādvarṇāñjātidharmeṣu saktānmatvā viṣṇurnecchati pāṇḍuputra || 9 ||
[Analyze grammar]

loke cedaṃ sarvalokasya na syāccāturvarṇyaṃ vedavādāśca na syuḥ |
sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ || 10 ||
[Analyze grammar]

yaśca trayāṇāṃ varṇānāmicchedāśramasevanam |
kartumāśramadṛṣṭāṃśca dharmāṃstāñśṛṇu pāṇḍava || 11 ||
[Analyze grammar]

śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ |
abhyanujñāpya rājānaṃ śūdrasya jagatīpate || 12 ||
[Analyze grammar]

alpāntaragatasyāpi daśadharmagatasya vā |
āśramā vihitāḥ sarve varjayitvā nirāśiṣam || 13 ||
[Analyze grammar]

bhaikṣacaryāṃ na tu prāhustasya taddharmacāriṇaḥ |
tathā vaiśyasya rājendra rājaputrasya caiva hi || 14 ||
[Analyze grammar]

kṛtakṛtyo vayotīto rājñaḥ kṛtapariśramaḥ |
vaiśyo gacchedanujñāto nṛpeṇāśramamaṇḍalam || 15 ||
[Analyze grammar]

vedānadhītya dharmeṇa rājaśāstrāṇi cānagha |
saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca || 16 ||
[Analyze grammar]

pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara |
rājasūyāśvamedhādīnmakhānanyāṃstathaiva ca || 17 ||
[Analyze grammar]

samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ |
saṃgrāme vijayaṃ prāpya tathālpaṃ yadi vā bahu || 18 ||
[Analyze grammar]

sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava |
anyagotraṃ praśastaṃ vā kṣatriyaṃ kṣatriyarṣabha || 19 ||
[Analyze grammar]

arcayitvā pitṝnsamyakpitṛyajñairyathāvidhi |
devānyajñairṛṣīnvedairarcitvā caiva yatnataḥ || 20 ||
[Analyze grammar]

antakāle ca saṃprāpte ya icchedāśramāntaram |
ānupūrvyāśramānrājangatvā siddhimavāpnuyāt || 21 ||
[Analyze grammar]

rājarṣitvena rājendra bhaikṣacaryādhvasevayā |
apetagṛhadharmo'pi carejjīvitakāmyayā || 22 ||
[Analyze grammar]

na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha |
caturṇāṃ rājaśārdūla prāhurāśramavāsinām || 23 ||
[Analyze grammar]

bahvāyattaṃ kṣatriyairmānavānāṃ lokaśreṣṭhaṃ dharmamāsevamānaiḥ |
sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmāditi vedācchṛṇomi || 24 ||
[Analyze grammar]

yathā rājanhastipade padāni saṃlīyante sarvasattvodbhavāni |
evaṃ dharmānrājadharmeṣu sarvānsarvāvasthaṃ saṃpralīnānnibodha || 25 ||
[Analyze grammar]

alpāśrayānalpaphalānvadanti dharmānanyāndharmavido manuṣyāḥ |
mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhurāryāḥ || 26 ||
[Analyze grammar]

sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti |
sarvatyāgo rājadharmeṣu rājaṃstyāge cāhurdharmamagryaṃ purāṇam || 27 ||
[Analyze grammar]

majjettrayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyurviruddhāḥ |
sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe || 28 ||
[Analyze grammar]

sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ |
sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmānpraviṣṭāḥ || 29 ||
[Analyze grammar]

yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānāmupapīḍanāya |
evaṃ dharmā rājadharmairviyuktāḥ sarvāvasthaṃ nādriyante svadharmam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: