Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
praṇipatya hṛṣīkeśamabhivādya pitāmaham |
anumānya gurūnsarvānparyapṛcchadyudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

rājyaṃ vai paramo dharma iti dharmavido viduḥ |
mahāntametaṃ bhāraṃ ca manye tadbrūhi pārthiva || 2 ||
[Analyze grammar]

rājadharmānviśeṣeṇa kathayasva pitāmaha |
sarvasya jīvalokasya rājadharmāḥ parāyaṇam || 3 ||
[Analyze grammar]

trivargo'tra samāsakto rājadharmeṣu kaurava |
mokṣadharmaśca vispaṣṭaḥ sakalo'tra samāhitaḥ || 4 ||
[Analyze grammar]

yathā hi raśmayo'śvasya dviradasyāṅkuśo yathā |
narendradharmo lokasya tathā pragrahaṇaṃ smṛtam || 5 ||
[Analyze grammar]

atra vai saṃpramūḍhe tu dharme rājarṣisevite |
lokasya saṃsthā na bhavetsarvaṃ ca vyākulaṃ bhavet || 6 ||
[Analyze grammar]

udayanhi yathā sūryo nāśayatyāsuraṃ tamaḥ |
rājadharmāstathālokyāmākṣipantyaśubhāṃ gatim || 7 ||
[Analyze grammar]

tadagre rājadharmāṇāmarthatattvaṃ pitāmaha |
prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ || 8 ||
[Analyze grammar]

āgamaśca parastvattaḥ sarveṣāṃ naḥ paraṃtapa |
bhavantaṃ hi paraṃ buddhau vāsudevo'bhimanyate || 9 ||
[Analyze grammar]

bhīṣma uvāca |
namo dharmāya mahate namaḥ kṛṣṇāya vedhase |
brāhmaṇebhyo namaskṛtya dharmānvakṣyāmi śāśvatān || 10 ||
[Analyze grammar]

śṛṇu kārtsnyena mattastvaṃ rājadharmānyudhiṣṭhira |
nirucyamānānniyato yaccānyadabhivāñchasi || 11 ||
[Analyze grammar]

ādāveva kuruśreṣṭha rājñā rañjanakāmyayā |
devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi || 12 ||
[Analyze grammar]

daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha |
ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate || 13 ||
[Analyze grammar]

utthāne ca sadā putra prayatethā yudhiṣṭhira |
na hyutthānamṛte daivaṃ rājñāmarthaprasiddhaye || 14 ||
[Analyze grammar]

sādhāraṇaṃ dvayaṃ hyetaddaivamutthānameva ca |
pauruṣaṃ hi paraṃ manye daivaṃ niścityamucyate || 15 ||
[Analyze grammar]

vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ |
ghaṭate vinayastāta rājñāmeṣa nayaḥ paraḥ || 16 ||
[Analyze grammar]

na hi satyādṛte kiṃcidrājñāṃ vai siddhikāraṇam |
satye hi rājā nirataḥ pretya ceha ca nandati || 17 ||
[Analyze grammar]

ṛṣīṇāmapi rājendra satyameva paraṃ dhanam |
tathā rājñaḥ paraṃ satyānnānyadviśvāsakāraṇam || 18 ||
[Analyze grammar]

guṇavāñśīlavāndānto mṛdurdharmyo jitendriyaḥ |
sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ || 19 ||
[Analyze grammar]

ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana |
punarnayavicāreṇa trayīsaṃvaraṇena ca || 20 ||
[Analyze grammar]

mṛdurhi rājā satataṃ laṅghyo bhavati sarvaśaḥ |
tīkṣṇāccodvijate lokastasmādubhayamācara || 21 ||
[Analyze grammar]

adaṇḍyāścaiva te nityaṃ viprāḥ syurdadatāṃ vara |
bhūtametatparaṃ loke brāhmaṇā nāma bhārata || 22 ||
[Analyze grammar]

manunā cāpi rājendra gītau ślokau mahātmanā |
dharmeṣu sveṣu kauravya hṛdi tau kartumarhasi || 23 ||
[Analyze grammar]

adbhyo'gnirbrahmataḥ kṣatramaśmano lohamutthitam |
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 24 ||
[Analyze grammar]

ayo hanti yadāśmānamagniścāpo'bhipadyate |
brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ || 25 ||
[Analyze grammar]

etajjñātvā mahārāja namasyā eva te dvijāḥ |
bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ || 26 ||
[Analyze grammar]

evaṃ caiva naravyāghra lokatantravighātakāḥ |
nigrāhyā eva satataṃ bāhubhyāṃ ye syurīdṛśāḥ || 27 ||
[Analyze grammar]

ślokau cośanasā gītau purā tāta maharṣiṇā |
tau nibodha mahāprājña tvamekāgramanā nṛpa || 28 ||
[Analyze grammar]

udyamya śastramāyāntamapi vedāntagaṃ raṇe |
nigṛhṇīyātsvadharmeṇa dharmāpekṣī nareśvaraḥ || 29 ||
[Analyze grammar]

vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit |
na tena bhrūṇahā sa syānmanyustaṃ manumṛcchati || 30 ||
[Analyze grammar]

evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ |
svaparāddhānapi hi tānviṣayānte samutsṛjet || 31 ||
[Analyze grammar]

abhiśastamapi hyeṣāṃ kṛpāyīta viśāṃ pate |
brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca || 32 ||
[Analyze grammar]

rājadviṣṭe ca viprasya viṣayānte visarjanam |
vidhīyate na śārīraṃ bhayameṣāṃ kadācana || 33 ||
[Analyze grammar]

dayitāśca narāste syurnityaṃ puruṣasattama |
na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt || 34 ||
[Analyze grammar]

durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ |
sarveṣu teṣu manyante naradurgaṃ sudustaram || 35 ||
[Analyze grammar]

tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā |
dharmātmā satyavākcaiva rājā rañjayati prajāḥ || 36 ||
[Analyze grammar]

na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama |
adharmyo hi mṛdū rājā kṣamāvāniva kuñjaraḥ || 37 ||
[Analyze grammar]

bārhaspatye ca śāstre vai ślokā viniyatāḥ purā |
asminnarthe mahārāja tanme nigadataḥ śṛṇu || 38 ||
[Analyze grammar]

kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ |
hastiyantā gajasyeva śira evārurukṣati || 39 ||
[Analyze grammar]

tasmānnaiva mṛdurnityaṃ tīkṣṇo vāpi bhavennṛpaḥ |
vasante'rka iva śrīmānna śīto na ca gharmadaḥ || 40 ||
[Analyze grammar]

pratyakṣeṇānumānena tathaupamyopadeśataḥ |
parīkṣyāste mahārāja sve pare caiva sarvadā || 41 ||
[Analyze grammar]

vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa |
na caiva na prayuñjīta saṅgaṃ tu parivarjayet || 42 ||
[Analyze grammar]

nityaṃ hi vyasanī loke paribhūto bhavatyuta |
udvejayati lokaṃ cāpyatidveṣī mahīpatiḥ || 43 ||
[Analyze grammar]

bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā |
kāraṇaṃ ca mahārāja śṛṇu yenedamiṣyate || 44 ||
[Analyze grammar]

yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso'nugam |
garbhasya hitamādhatte tathā rājñāpyasaṃśayam || 45 ||
[Analyze grammar]

vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā |
svaṃ priyaṃ samabhityajya yadyallokahitaṃ bhavet || 46 ||
[Analyze grammar]

na saṃtyājyaṃ ca te dhairyaṃ kadācidapi pāṇḍava |
dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate || 47 ||
[Analyze grammar]

parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara |
kartavyo rājaśārdūla doṣamatra hi me śṛṇu || 48 ||
[Analyze grammar]

avamanyanti bhartāraṃ saṃharṣādupajīvinaḥ |
sve sthāne na ca tiṣṭhanti laṅghayanti hi tadvacaḥ || 49 ||
[Analyze grammar]

preṣyamāṇā vikalpante guhyaṃ cāpyanuyuñjate |
ayācyaṃ caiva yācante'bhojyānyāhārayanti ca || 50 ||
[Analyze grammar]

krudhyanti paridīpyanti bhūmimadhyāsate'sya ca |
utkocairvañcanābhiśca kāryāṇyanuvihanti ca || 51 ||
[Analyze grammar]

jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ |
strīrakṣibhiśca sajjante tulyaveṣā bhavanti ca || 52 ||
[Analyze grammar]

vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau |
nirlajjā naraśārdūla vyāharanti ca tadvacaḥ || 53 ||
[Analyze grammar]

hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam |
adhirohantyanādṛtya harṣule pārthive mṛdau || 54 ||
[Analyze grammar]

idaṃ te duṣkaraṃ rājannidaṃ te durviceṣṭitam |
ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ || 55 ||
[Analyze grammar]

kruddhe cāsminhasantyeva na ca hṛṣyanti pūjitāḥ |
saṃgharṣaśīlāśca sadā bhavantyanyonyakāraṇāt || 56 ||
[Analyze grammar]

visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam |
līlayā caiva kurvanti sāvajñāstasya śāsanam |
alaṃkaraṇabhojyaṃ ca tathā snānānulepanam || 57 ||
[Analyze grammar]

helamānā naravyāghra svasthāstasyopaśṛṇvate |
nindanti svānadhīkārānsaṃtyajanti ca bhārata || 58 ||
[Analyze grammar]

na vṛttyā parituṣyanti rājadeyaṃ haranti ca |
krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā |
asmatpraṇeyo rājeti loke caiva vadantyuta || 59 ||
[Analyze grammar]

ete caivāpare caiva doṣāḥ prādurbhavantyuta |
nṛpatau mārdavopete harṣule ca yudhiṣṭhira || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: