Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira |
praśāmyate ca rājā hi nārīvodyamavarjitaḥ || 1 ||
[Analyze grammar]

bhagavānuśanā cāha ślokamatra viśāṃ pate |
tamihaikamanā rājangadatastvaṃ nibodha me || 2 ||
[Analyze grammar]

dvāvetau grasate bhūmiḥ sarpo bilaśayāniva |
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam || 3 ||
[Analyze grammar]

tadetannaraśārdūla hṛdi tvaṃ kartumarhasi |
saṃdheyānapi saṃdhatsva virodhyāṃśca virodhaya || 4 ||
[Analyze grammar]

saptāṅge yaśca te rājye vaiparītyaṃ samācaret |
gururvā yadi vā mitraṃ pratihantavya eva saḥ || 5 ||
[Analyze grammar]

maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ |
rājyādhikāre rājendra bṛhaspatimataḥ purā || 6 ||
[Analyze grammar]

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathapratipannasya parityāgo vidhīyate || 7 ||
[Analyze grammar]

bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā |
asamañjāḥ suto jyeṣṭhastyaktaḥ paurahitaiṣiṇā || 8 ||
[Analyze grammar]

asamañjāḥ sarayvāṃ prākpaurāṇāṃ bālakānnṛpa |
nyamajjayadataḥ pitrā nirbhartsya sa vivāsitaḥ || 9 ||
[Analyze grammar]

ṛṣiṇoddālakenāpi śvetaketurmahātapāḥ |
mithyā viprānupacaransaṃtyakto dayitaḥ sutaḥ || 10 ||
[Analyze grammar]

lokarañjanamevātra rājñāṃ dharmaḥ sanātanaḥ |
satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam || 11 ||
[Analyze grammar]

na hiṃsyātparavittāni deyaṃ kāle ca dāpayet |
vikrāntaḥ satyavākkṣānto nṛpo na calate pathaḥ || 12 ||
[Analyze grammar]

guptamantro jitakrodho śāstrārthagataniścayaḥ |
dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ || 13 ||
[Analyze grammar]

trayyā saṃvṛtarandhraśca rājā bhavitumarhati |
vṛjinasya narendrāṇāṃ nānyatsaṃvaraṇātparam || 14 ||
[Analyze grammar]

cāturvarṇyasya dharmāśca rakṣitavyā mahīkṣitā |
dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ || 15 ||
[Analyze grammar]

na viśvasecca nṛpatirna cātyarthaṃ na viśvaset |
ṣāḍguṇyaguṇadoṣāṃśca nityaṃ buddhyāvalokayet || 16 ||
[Analyze grammar]

dviṭchidradarśī nṛpatirnityameva praśasyate |
trivargaviditārthaśca yuktacāropadhiśca yaḥ || 17 ||
[Analyze grammar]

kośasyopārjanaratiryamavaiśravaṇopamaḥ |
vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ || 18 ||
[Analyze grammar]

abhṛtānāṃ bhavedbhartā bhṛtānāṃ cānvavekṣakaḥ |
nṛpatiḥ sumukhaśca syātsmitapūrvābhibhāṣitā || 19 ||
[Analyze grammar]

upāsitā ca vṛddhānāṃ jitatandrīralolupaḥ |
satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ || 20 ||
[Analyze grammar]

na cādadīta vittāni satāṃ hastātkadācana |
asadbhyastu samādadyātsadbhyaḥ saṃpratipādayet || 21 ||
[Analyze grammar]

svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ |
kāle dātā ca bhoktā ca śuddhācārastathaiva ca || 22 ||
[Analyze grammar]

śūrānbhaktānasaṃhāryānkule jātānarogiṇaḥ |
śiṣṭāñśiṣṭābhisaṃbandhānmānino nāvamāninaḥ || 23 ||
[Analyze grammar]

vidyāvido lokavidaḥ paralokānvavekṣakān |
dharmeṣu niratānsādhūnacalānacalāniva || 24 ||
[Analyze grammar]

sahāyānsatataṃ kuryādrājā bhūtipuraskṛtaḥ |
taistulyaśca bhavedbhogaiśchatramātrājñayādhikaḥ || 25 ||
[Analyze grammar]

pratyakṣā ca parokṣā ca vṛttiścāsya bhavetsadā |
evaṃ kṛtvā narendro hi na khedamiha vindati || 26 ||
[Analyze grammar]

sarvātiśaṅkī nṛpatiryaśca sarvaharo bhavet |
sa kṣipramanṛjurlubdhaḥ svajanenaiva bādhyate || 27 ||
[Analyze grammar]

śucistu pṛthivīpālo lokacittagrahe rataḥ |
na patatyaribhirgrastaḥ patitaścāvatiṣṭhate || 28 ||
[Analyze grammar]

akrodhano'thāvyasanī mṛdudaṇḍo jitendriyaḥ |
rājā bhavati bhūtānāṃ viśvāsyo himavāniva || 29 ||
[Analyze grammar]

prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ |
sudarśaḥ sarvavarṇānāṃ nayāpanayavittathā || 30 ||
[Analyze grammar]

kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ |
arogaprakṛtiryuktaḥ kriyāvānavikatthanaḥ || 31 ||
[Analyze grammar]

ārabdhānyeva kāryāṇi na paryavasitāni ca |
yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ || 32 ||
[Analyze grammar]

putrā iva piturgehe viṣaye yasya mānavāḥ |
nirbhayā vicariṣyanti sa rājā rājasattamaḥ || 33 ||
[Analyze grammar]

agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ |
nayāpanayavettāraḥ sa rājā rājasattamaḥ || 34 ||
[Analyze grammar]

svakarmaniratā yasya janā viṣayavāsinaḥ |
asaṃghātaratā dāntāḥ pālyamānā yathāvidhi || 35 ||
[Analyze grammar]

vaśyā neyā vinītāśca na ca saṃgharṣaśīlinaḥ |
viṣaye dānarucayo narā yasya sa pārthivaḥ || 36 ||
[Analyze grammar]

na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ |
viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ || 37 ||
[Analyze grammar]

yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ |
satāṃ dharmānugastyāgī sa rājā rājyamarhati || 38 ||
[Analyze grammar]

yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte |
na jñāyate hi ripubhiḥ sa rājā rājyamarhati || 39 ||
[Analyze grammar]

ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā |
ākhyāte rāmacarite nṛpatiṃ prati bhārata || 40 ||
[Analyze grammar]

rājānaṃ prathamaṃ vindettato bhāryāṃ tato dhanam |
rājanyasati lokasya kuto bhāryā kuto dhanam || 41 ||
[Analyze grammar]

tadrājanrājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ |
ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam || 42 ||
[Analyze grammar]

prācetasena manunā ślokau cemāvudāhṛtau |
rājadharmeṣu rājendra tāvihaikamanāḥ śṛṇu || 43 ||
[Analyze grammar]

ṣaḍetānpuruṣo jahyādbhinnāṃ nāvamivārṇave |
apravaktāramācāryamanadhīyānamṛtvijam || 44 ||
[Analyze grammar]

arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm |
grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: