Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
athābravīnmahātejā vākyaṃ kauravanandanaḥ |
hanta dharmānpravakṣyāmi dṛḍhe vāṅmanasī mama |
tava prasādādgovinda bhūtātmā hyasi śāśvataḥ || 1 ||
[Analyze grammar]

yudhiṣṭhirastu māṃ rājā dharmānsamanupṛcchatu |
evaṃ prīto bhaviṣyāmi dharmānvakṣyāmi cānagha || 2 ||
[Analyze grammar]

yasminrājarṣabhe jāte dharmātmani mahātmani |
ahṛṣyannṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ || 3 ||
[Analyze grammar]

sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām |
yasya nāsti samaḥ kaścitsa māṃ pṛcchatu pāṇḍavaḥ || 4 ||
[Analyze grammar]

dhṛtirdamo brahmacaryaṃ kṣamā dharmaśca nityadā |
yasminnojaśca tejaśca sa māṃ pṛcchatu pāṇḍavaḥ || 5 ||
[Analyze grammar]

satyaṃ dānaṃ tapaḥ śaucaṃ śāntirdākṣyamasaṃbhramaḥ |
yasminnetāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ || 6 ||
[Analyze grammar]

yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt |
kuryādadharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ || 7 ||
[Analyze grammar]

saṃbandhino'tithīnbhṛtyānsaṃśritopāśritāṃśca yaḥ |
saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ || 8 ||
[Analyze grammar]

satyanityaḥ kṣamānityo jñānanityo'tithipriyaḥ |
yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ || 9 ||
[Analyze grammar]

ijyādhyayananityaśca dharme ca nirataḥ sadā |
śāntaḥ śrutarahasyaśca sa māṃ pṛcchatu pāṇḍavaḥ || 10 ||
[Analyze grammar]

vāsudeva uvāca |
lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ |
abhiśāpabhayādbhīto bhavantaṃ nopasarpati || 11 ||
[Analyze grammar]

lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate |
abhiśāpabhayādbhīto bhavantaṃ nopasarpati || 12 ||
[Analyze grammar]

pūjyānmānyāṃśca bhaktāṃśca gurūnsaṃbandhibāndhavān |
arghyārhāniṣubhirhatvā bhavantaṃ nopasarpati || 13 ||
[Analyze grammar]

bhīṣma uvāca |
brāhmaṇānāṃ yathā dharmo dānamadhyayanaṃ tapaḥ |
kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam || 14 ||
[Analyze grammar]

pitṝnpitāmahānputrāngurūnsaṃbandhibāndhavān |
mithyāpravṛttānyaḥ saṃkhye nihanyāddharma eva saḥ || 15 ||
[Analyze grammar]

samayatyāgino lubdhāngurūnapi ca keśava |
nihanti samare pāpānkṣatriyo yaḥ sa dharmavit || 16 ||
[Analyze grammar]

āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā |
dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manurabravīt || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ |
vinītavadupāgamya tasthau saṃdarśane'grataḥ || 18 ||
[Analyze grammar]

athāsya pādau jagrāha bhīṣmaścābhinananda tam |
mūrdhni cainamupāghrāya niṣīdetyabravīttadā || 19 ||
[Analyze grammar]

tamuvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām |
pṛccha māṃ tāta visrabdhaṃ mā bhaistvaṃ kurusattama || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: