Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
dharmātmani mahāsattve satyasaṃdhe jitātmani |
devavrate mahābhāge śaratalpagate'cyute || 1 ||
[Analyze grammar]

śayāne vīraśayane bhīṣme śaṃtanunandane |
gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite || 2 ||
[Analyze grammar]

kāḥ kathāḥ samavartanta tasminvīrasamāgame |
hateṣu sarvasainyeṣu tanme śaṃsa mahāmune || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare |
ājagmurṛṣayaḥ siddhā nāradapramukhā nṛpa || 4 ||
[Analyze grammar]

hataśiṣṭāśca rājāno yudhiṣṭhirapurogamāḥ |
dhṛtarāṣṭraśca kṛṣṇaśca bhīmārjunayamāstathā || 5 ||
[Analyze grammar]

te'bhigamya mahātmāno bharatānāṃ pitāmaham |
anvaśocanta gāṅgeyamādityaṃ patitaṃ yathā || 6 ||
[Analyze grammar]

muhūrtamiva ca dhyātvā nārado devadarśanaḥ |
uvāca pāṇḍavānsarvānhataśiṣṭāṃśca pārthivān || 7 ||
[Analyze grammar]

prāptakālaṃ ca ācakṣe bhīṣmo'yamanuyujyatām |
astameti hi gāṅgeyo bhānumāniva bhārata || 8 ||
[Analyze grammar]

ayaṃ prāṇānutsisṛkṣustaṃ sarve'bhyetya pṛcchata |
kṛtsnānhi vividhāndharmāṃścāturvarṇyasya vettyayam || 9 ||
[Analyze grammar]

eṣa vṛddhaḥ purā lokānsaṃprāpnoti tanutyajām |
taṃ śīghramanuyuñjadhvaṃ saṃśayānmanasi sthitān || 10 ||
[Analyze grammar]

evamuktā nāradena bhīṣmamīyurnarādhipāḥ |
praṣṭuṃ cāśaknuvantaste vīkṣāṃ cakruḥ parasparam || 11 ||
[Analyze grammar]

athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ |
nānyastvaddevakīputra śaktaḥ praṣṭuṃ pitāmaham || 12 ||
[Analyze grammar]

pravyāhāraya durdharṣa tvamagre madhusūdana |
tvaṃ hi nastāta sarveṣāṃ sarvadharmaviduttamaḥ || 13 ||
[Analyze grammar]

evamuktaḥ pāṇḍavena bhagavānkeśavastadā |
abhigamya durādharṣaṃ pravyāhārayadacyutaḥ || 14 ||
[Analyze grammar]

vāsudeva uvāca |
kaccitsukhena rajanī vyuṣṭā te rājasattama |
vispaṣṭalakṣaṇā buddhiḥ kacciccopasthitā tava || 15 ||
[Analyze grammar]

kaccijjñānāni sarvāṇi pratibhānti ca te'nagha |
na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ || 16 ||
[Analyze grammar]

bhīṣma uvāca |
dāho mohaḥ śramaścaiva klamo glānistathā rujā |
tava prasādādgovinda sadyo vyapagatānagha || 17 ||
[Analyze grammar]

yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute |
tatsarvamanupaśyāmi pāṇau phalamivāhitam || 18 ||
[Analyze grammar]

vedoktāścaiva ye dharmā vedāntanihitāśca ye |
tānsarvānsaṃprapaśyāmi varadānāttavācyuta || 19 ||
[Analyze grammar]

śiṣṭaiśca dharmo yaḥ proktaḥ sa ca me hṛdi vartate |
deśajātikulānāṃ ca dharmajño'smi janārdana || 20 ||
[Analyze grammar]

caturṣvāśramadharmeṣu yo'rthaḥ sa ca hṛdi sthitaḥ |
rājadharmāṃśca sakalānavagacchāmi keśava || 21 ||
[Analyze grammar]

yatra yatra ca vaktavyaṃ tadvakṣyāmi janārdana |
tava prasādāddhi śubhā mano me buddhirāviśat || 22 ||
[Analyze grammar]

yuveva cāsmi saṃvṛttastvadanudhyānabṛṃhitaḥ |
vaktuṃ śreyaḥ samartho'smi tvatprasādājjanārdana || 23 ||
[Analyze grammar]

svayaṃ kimarthaṃ tu bhavāñśreyo na prāha pāṇḍavam |
kiṃ te vivakṣitaṃ cātra tadāśu vada mādhava || 24 ||
[Analyze grammar]

vāsudeva uvāca |
yaśasaḥ śreyasaścaiva mūlaṃ māṃ viddhi kaurava |
mattaḥ sarve'bhinirvṛttā bhāvāḥ sadasadātmakāḥ || 25 ||
[Analyze grammar]

śītāṃśuścandra ityukte ko loke vismayiṣyati |
tathaiva yaśasā pūrṇe mayi ko vismayiṣyati || 26 ||
[Analyze grammar]

ādheyaṃ tu mayā bhūyo yaśastava mahādyute |
tato me vipulā buddhistvayi bhīṣma samāhitā || 27 ||
[Analyze grammar]

yāvaddhi pṛthivīpāla pṛthivī sthāsyate dhruvā |
tāvattavākṣayā kīrtirlokānanu cariṣyati || 28 ||
[Analyze grammar]

yacca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate |
vedapravādā iva te sthāsyanti vasudhātale || 29 ||
[Analyze grammar]

yaścaitena pramāṇena yokṣyatyātmānamātmanā |
sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati || 30 ||
[Analyze grammar]

etasmātkāraṇādbhīṣma matirdivyā mayā hi te |
dattā yaśo vipratheta kathaṃ bhūyastaveti ha || 31 ||
[Analyze grammar]

yāvaddhi prathate loke puruṣasya yaśo bhuvi |
tāvattasyākṣayaṃ sthānaṃ bhavatīti viniścitam || 32 ||
[Analyze grammar]

rājāno hataśiṣṭāstvāṃ rājannabhita āsate |
dharmānanuyuyukṣantastebhyaḥ prabrūhi bhārata || 33 ||
[Analyze grammar]

bhavānhi vayasā vṛddhaḥ śrutācārasamanvitaḥ |
kuśalo rājadharmāṇāṃ pūrveṣāmaparāśca ye || 34 ||
[Analyze grammar]

janmaprabhṛti te kaścidvṛjinaṃ na dadarśa ha |
jñātāramanudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ || 35 ||
[Analyze grammar]

tebhyaḥ piteva putrebhyo rājanbrūhi paraṃ nayam |
ṛṣayaśca hi devāśca tvayā nityamupāsitāḥ || 36 ||
[Analyze grammar]

tasmādvaktavyameveha tvayā paśyāmyaśeṣataḥ |
dharmāñśuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ || 37 ||
[Analyze grammar]

vaktavyaṃ viduṣā ceti dharmamāhurmanīṣiṇaḥ |
apratibruvataḥ kaṣṭo doṣo hi bhavati prabho || 38 ||
[Analyze grammar]

tasmātputraiśca pautraiśca dharmānpṛṣṭaḥ sanātanān |
vidvāñjijñāsamānaistvaṃ prabrūhi bharatarṣabha || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: