Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
prakṛtīnāṃ tu tadvākyaṃ deśakālopasaṃhitam |
śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata || 1 ||
[Analyze grammar]

dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ |
tathyānvāpyatha vātathyānguṇānāhuḥ samāgatāḥ || 2 ||
[Analyze grammar]

anugrāhyā vayaṃ nūnaṃ bhavatāmiti me matiḥ |
yatraivaṃ guṇasaṃpannānasmānbrūtha vimatsarāḥ || 3 ||
[Analyze grammar]

dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param |
śāsane'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ || 4 ||
[Analyze grammar]

etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat |
asya śuśrūṣaṇaṃ kāryaṃ mayā nityamatandriṇā || 5 ||
[Analyze grammar]

yadi cāhamanugrāhyo bhavatāṃ suhṛdāṃ tataḥ |
dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitumarhatha || 6 ||
[Analyze grammar]

eṣa nātho hi jagato bhavatāṃ ca mayā saha |
asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca |
etanmanasi kartavyaṃ bhavadbhirvacanaṃ mama || 7 ||
[Analyze grammar]

anugamya ca rājānaṃ yatheṣṭaṃ gamyatāmiti |
paurajānapadānsarvānvisṛjya kurunandanaḥ |
yauvarājyena kauravyo bhīmasenamayojayat || 8 ||
[Analyze grammar]

mantre ca niścaye caiva ṣāḍguṇyasya ca cintane |
viduraṃ buddhisaṃpannaṃ prītimānvai samādiśat || 9 ||
[Analyze grammar]

kṛtākṛtaparijñāne tathāyavyayacintane |
saṃjayaṃ yojayāmāsa ṛddhamṛddhairguṇairyutam || 10 ||
[Analyze grammar]

balasya parimāṇe ca bhaktavetanayostathā |
nakulaṃ vyādiśadrājā karmiṇāmanvavekṣaṇe || 11 ||
[Analyze grammar]

paracakroparodhe ca dṛptānāṃ cāvamardane |
yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha || 12 ||
[Analyze grammar]

dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi |
dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ || 13 ||
[Analyze grammar]

sahadevaṃ samīpasthaṃ nityameva samādiśat |
tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate || 14 ||
[Analyze grammar]

yānyānamanyadyogyāṃśca yeṣu yeṣviha karmasu |
tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ || 15 ||
[Analyze grammar]

viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim |
abravītparavīraghno dharmātmā dharmavatsalaḥ || 16 ||
[Analyze grammar]

utthāyotthāya yatkāryamasya rājñaḥ piturmama |
sarvaṃ bhavadbhiḥ kartavyamapramattairyathātatham || 17 ||
[Analyze grammar]

paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ |
rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: