Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ kuntīsuto rājā gatamanyurgatajvaraḥ |
kāñcane prāṅmukho hṛṣṭo nyaṣīdatparamāsane || 1 ||
[Analyze grammar]

tamevābhimukhau pīṭhe sevyāstaraṇasaṃvṛte |
sātyakirvāsudevaśca niṣīdaturariṃdamau || 2 ||
[Analyze grammar]

madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau |
niṣīdaturmahātmānau ślakṣṇayormaṇipīṭhayoḥ || 3 ||
[Analyze grammar]

dānte śayyāsane śubhre jāmbūnadavibhūṣite |
pṛthāpi sahadevena sahāste nakulena ca || 4 ||
[Analyze grammar]

sudharmā viduro dhaumyo dhṛtarāṣṭraśca kauravaḥ |
niṣedurjvalanākāreṣvāsaneṣu pṛthakpṛthak || 5 ||
[Analyze grammar]

yuyutsuḥ saṃjayaścaiva gāndhārī ca yaśasvinī |
dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan || 6 ||
[Analyze grammar]

tatropaviṣṭo dharmātmā śvetāḥ sumanaso'spṛśat |
svastikānakṣatānbhūmiṃ suvarṇaṃ rajataṃ maṇīn || 7 ||
[Analyze grammar]

tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam |
dadṛśurdharmarājānamādāya bahu maṅgalam || 8 ||
[Analyze grammar]

pṛthivīṃ ca suvarṇaṃ ca ratnāni vividhāni ca |
ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam || 9 ||
[Analyze grammar]

kāñcanaudumbarāstatra rājatāḥ pṛthivīmayāḥ |
pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ || 10 ||
[Analyze grammar]

śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī |
sruva audumbaraḥ śaṅkhāstathā hemavibhūṣitāḥ || 11 ||
[Analyze grammar]

dāśārheṇābhyanujñātastatra dhaumyaḥ purohitaḥ |
prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha || 12 ||
[Analyze grammar]

vyāghracarmottare ślakṣṇe sarvatobhadra āsane |
dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi || 13 ||
[Analyze grammar]

upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām |
juhāva pāvakaṃ dhīmānvidhimantrapuraskṛtam || 14 ||
[Analyze grammar]

abhyaṣiñcatpatiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram |
dhṛtarāṣṭraśca rājarṣiḥ sarvāḥ prakṛtayastathā || 15 ||
[Analyze grammar]

tato'nuvādayāmāsuḥ paṇavānakadundubhīḥ |
dharmarājo'pi tatsarvaṃ pratijagrāha dharmataḥ || 16 ||
[Analyze grammar]

pūjayāmāsa tāṃścāpi vidhivadbhūridakṣiṇaḥ |
tato niṣkasahasreṇa brāhmaṇānsvasti vācayat |
vedādhyayanasaṃpannāñśīlavṛttasamanvitān || 17 ||
[Analyze grammar]

te prītā brāhmaṇā rājansvastyūcurjayameva ca |
haṃsā iva ca nardantaḥ praśaśaṃsuryudhiṣṭhiram || 18 ||
[Analyze grammar]

yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava |
diṣṭyā svadharmaṃ prāpto'si vikrameṇa mahādyute || 19 ||
[Analyze grammar]

diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ |
tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau || 20 ||
[Analyze grammar]

muktā vīrakṣayādasmātsaṃgrāmānnihatadviṣaḥ |
kṣipramuttarakālāni kuru kāryāṇi pāṇḍava || 21 ||
[Analyze grammar]

tataḥ pratyarcitaḥ sadbhirdharmarājo yudhiṣṭhiraḥ |
pratipede mahadrājyaṃ suhṛdbhiḥ saha bhārata || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: