Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
praveśane tu pārthānāṃ janasya puravāsinaḥ |
didṛkṣūṇāṃ sahasrāṇi samājagmurbahūnyatha || 1 ||
[Analyze grammar]

sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ |
yathā candrodaye rājanvardhamāno mahodadhiḥ || 2 ||
[Analyze grammar]

gṛhāṇi rājamārge tu ratnavanti bṛhanti ca |
prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata || 3 ||
[Analyze grammar]

tāḥ śanairiva savrīḍaṃ praśaśaṃsuryudhiṣṭhiram |
bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau || 4 ||
[Analyze grammar]

dhanyā tvamasi pāñcāli yā tvaṃ puruṣasattamān |
upatiṣṭhasi kalyāṇi maharṣīniva gautamī || 5 ||
[Analyze grammar]

tava karmāṇyamoghāni vratacaryā ca bhāmini |
iti kṛṣṇāṃ mahārāja praśaśaṃsustadā striyaḥ || 6 ||
[Analyze grammar]

praśaṃsāvacanaistāsāṃ mithaḥśabdaiśca bhārata |
prītijaiśca tadā śabdaiḥ puramāsītsamākulam || 7 ||
[Analyze grammar]

tamatītya yathāyuktaṃ rājamārgaṃ yudhiṣṭhiraḥ |
alaṃkṛtaṃ śobhamānamupāyādrājaveśma ha || 8 ||
[Analyze grammar]

tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā |
ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ || 9 ||
[Analyze grammar]

diṣṭyā jayasi rājendra śatrūñśatrunisūdana |
diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca || 10 ||
[Analyze grammar]

bhava nastvaṃ mahārāja rājeha śaradāṃ śatam |
prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa || 11 ||
[Analyze grammar]

evaṃ rājakuladvāri maṅgalairabhipūjitaḥ |
āśīrvādāndvijairuktānpratigṛhya samantataḥ || 12 ||
[Analyze grammar]

praviśya bhavanaṃ rājā devarājagṛhopamam |
śrutvā vijayasaṃyuktaṃ rathātpaścādavātarat || 13 ||
[Analyze grammar]

praviśyābhyantaraṃ śrīmāndaivatānyabhigamya ca |
pūjayāmāsa ratnaiśca gandhairmālyaiśca sarvaśaḥ || 14 ||
[Analyze grammar]

niścakrāma tataḥ śrīmānpunareva mahāyaśāḥ |
dadarśa brāhmaṇāṃścaiva so'bhirūpānupasthitān || 15 ||
[Analyze grammar]

sa saṃvṛtastadā viprairāśīrvādavivakṣubhiḥ |
śuśubhe vimalaścandrastārāgaṇavṛto yathā || 16 ||
[Analyze grammar]

tānsa saṃpūjayāmāsa kaunteyo vidhivaddvijān |
dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitarameva ca || 17 ||
[Analyze grammar]

sumanomodakai ratnairhiraṇyena ca bhūriṇā |
gobhirvastraiśca rājendra vividhaiśca kimicchakaiḥ || 18 ||
[Analyze grammar]

tataḥ puṇyāhaghoṣo'bhūddivaṃ stabdhveva bhārata |
suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ || 19 ||
[Analyze grammar]

haṃsavanneduṣāṃ rājandvijānāṃ tatra bhāratī |
śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā || 20 ||
[Analyze grammar]

tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ |
jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa || 21 ||
[Analyze grammar]

niḥśabde ca sthite tatra tato viprajane punaḥ |
rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso'bravīt || 22 ||
[Analyze grammar]

tatra duryodhanasakhā bhikṣurūpeṇa saṃvṛtaḥ |
sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ || 23 ||
[Analyze grammar]

vṛtaḥ sarvaistadā viprairāśīrvādavivakṣubhiḥ |
paraṃsahasrai rājendra taponiyamasaṃsthitaiḥ || 24 ||
[Analyze grammar]

sa duṣṭaḥ pāpamāśaṃsanpāṇḍavānāṃ mahātmanām |
anāmantryaiva tānviprāṃstamuvāca mahīpatim || 25 ||
[Analyze grammar]

ime prāhurdvijāḥ sarve samāropya vaco mayi |
dhigbhavantaṃ kunṛpatiṃ jñātighātinamastu vai || 26 ||
[Analyze grammar]

kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam |
ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam || 27 ||
[Analyze grammar]

iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ |
vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ || 28 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ |
vrīḍitāḥ paramodvignāstūṣṇīmāsanviśāṃ pate || 29 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
prasīdantu bhavanto me praṇatasyābhiyācataḥ |
pratyāpannaṃ vyasaninaṃ na māṃ dhikkartumarhatha || 30 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato rājanbrāhmaṇāste sarva eva viśāṃ pate |
ūcurnaitadvaco'smākaṃ śrīrastu tava pārthiva || 31 ||
[Analyze grammar]

jajñuścaiva mahātmānastatastaṃ jñānacakṣuṣā |
brāhmaṇā vedavidvāṃsastapobhirvimalīkṛtāḥ || 32 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ |
parivrājakarūpeṇa hitaṃ tasya cikīrṣati || 33 ||
[Analyze grammar]

na vayaṃ brūma dharmātmanvyetu te bhayamīdṛśam |
upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha || 34 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ |
nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam || 35 ||
[Analyze grammar]

sa papāta vinirdagdhastejasā brahmavādinām |
mahendrāśaninirdagdhaḥ pādapo'ṅkuravāniva || 36 ||
[Analyze grammar]

pūjitāśca yayurviprā rājānamabhinandya tam |
rājā ca harṣamāpede pāṇḍavaḥ sasuhṛjjanaḥ || 37 ||
[Analyze grammar]

vāsudeva uvāca |
brāhmaṇāstāta loke'sminnarcanīyāḥ sadā mama |
ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ || 38 ||
[Analyze grammar]

purā kṛtayuge tāta cārvāko nāma rākṣasaḥ |
tapastepe mahābāho badaryāṃ bahuvatsaram || 39 ||
[Analyze grammar]

chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ |
abhayaṃ sarvabhūtebhyo varayāmāsa bhārata || 40 ||
[Analyze grammar]

dvijāvamānādanyatra prādādvaramanuttamam |
abhayaṃ sarvabhūtebhyastatastasmai jagatprabhuḥ || 41 ||
[Analyze grammar]

sa tu labdhavaraḥ pāpo devānamitavikramaḥ |
rākṣasastāpayāmāsa tīvrakarmā mahābalaḥ || 42 ||
[Analyze grammar]

tato devāḥ sametyātha brahmāṇamidamabruvan |
vadhāya rakṣasastasya balaviprakṛtāstadā || 43 ||
[Analyze grammar]

tānuvācāvyayo devo vihitaṃ tatra vai mayā |
yathāsya bhavitā mṛtyuracireṇaiva bhārata || 44 ||
[Analyze grammar]

rājā duryodhano nāma sakhāsya bhavitā nṛpa |
tasya snehāvabaddho'sau brāhmaṇānavamaṃsyate || 45 ||
[Analyze grammar]

tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ |
dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati || 46 ||
[Analyze grammar]

sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ |
cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha || 47 ||
[Analyze grammar]

hatāste kṣatradharmeṇa jñātayastava pārthiva |
svargatāśca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ || 48 ||
[Analyze grammar]

sa tvamātiṣṭha kalyāṇaṃ mā te bhūdglāniracyuta |
śatrūñjahi prajā rakṣa dvijāṃśca pratipālaya || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: