Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamukto bhagavatā dharmarājo yudhiṣṭhiraḥ |
cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam || 1 ||
[Analyze grammar]

kiṃ bhakṣyaṃ kimabhakṣyaṃ ca kiṃ ca deyaṃ praśasyate |
kiṃ ca pātramapātraṃ vā tanme brūhi pitāmaha || 2 ||
[Analyze grammar]

vyāsa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ || 3 ||
[Analyze grammar]

siddhāstapovrataparāḥ samāgamya purā vibhum |
dharmaṃ papracchurāsīnamādikāle prajāpatim || 4 ||
[Analyze grammar]

kathamannaṃ kathaṃ dānaṃ kathamadhyayanaṃ tapaḥ |
kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate || 5 ||
[Analyze grammar]

tairevamukto bhagavānmanuḥ svāyaṃbhuvo'bravīt |
śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ || 6 ||
[Analyze grammar]

adattasyānupādānaṃ dānamadhyayanaṃ tapaḥ |
ahiṃsā satyamakrodhaḥ kṣamejyā dharmalakṣaṇam || 7 ||
[Analyze grammar]

ya eva dharmaḥ so'dharmo'deśe'kāle pratiṣṭhitaḥ |
ādānamanṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ || 8 ||
[Analyze grammar]

dvividhau cāpyubhāvetau dharmādharmau vijānatām |
apravṛttiḥ pravṛttiśca dvaividhyaṃ lokavedayoḥ || 9 ||
[Analyze grammar]

apravṛtteramartyatvaṃ martyatvaṃ karmaṇaḥ phalam |
aśubhasyāśubhaṃ vidyācchubhasya śubhameva ca || 10 ||
[Analyze grammar]

etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā |
daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha || 11 ||
[Analyze grammar]

aprekṣāpūrvakaraṇādaśubhānāṃ śubhaṃ phalam |
ūrdhvaṃ bhavati saṃdehādiha dṛṣṭārthameva vā |
aprekṣāpūrvakaraṇātprāyaścittaṃ vidhīyate || 12 ||
[Analyze grammar]

krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ |
śarīrāṇāmupakleśo manasaśca priyāpriye |
tadauṣadhaiśca mantraiśca prāyaścittaiśca śāmyati || 13 ||
[Analyze grammar]

jātiśreṇyadhivāsānāṃ kuladharmāṃśca sarvataḥ |
varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate || 14 ||
[Analyze grammar]

daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ |
yadbrūyuḥ kārya utpanne sa dharmo dharmasaṃśaye || 15 ||
[Analyze grammar]

aruṇā mṛttikā caiva tathā caiva pipīlakāḥ |
śleṣmātakastathā viprairabhakṣyaṃ viṣameva ca || 16 ||
[Analyze grammar]

abhakṣyā brāhmaṇairmatsyāḥ śakalairye vivarjitāḥ |
catuṣpātkacchapādanyo maṇḍūkā jalajāśca ye || 17 ||
[Analyze grammar]

bhāsā haṃsāḥ suparṇāśca cakravākā bakāḥ plavāḥ |
kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca || 18 ||
[Analyze grammar]

kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ |
yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ || 19 ||
[Analyze grammar]

eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavāmapi |
mānuṣīṇāṃ mṛgīṇāṃ ca na pibedbrāhmaṇaḥ payaḥ || 20 ||
[Analyze grammar]

pretānnaṃ sūtikānnaṃ ca yacca kiṃcidanirdaśam |
abhojyaṃ cāpyapeyaṃ ca dhenvā dugdhamanirdaśam || 21 ||
[Analyze grammar]

takṣṇaścarmāvakartuśca puṃścalyā rajakasya ca |
cikitsakasya yaccānnamabhojyaṃ rakṣiṇastathā || 22 ||
[Analyze grammar]

gaṇagrāmābhiśastānāṃ raṅgastrījīvinaśca ye |
parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā || 23 ||
[Analyze grammar]

vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat |
surānugatamucchiṣṭamabhojyaṃ śeṣitaṃ ca yat || 24 ||
[Analyze grammar]

piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā |
saktudhānākarambhāśca nopabhojyāścirasthitāḥ || 25 ||
[Analyze grammar]

pāyasaṃ kṛsaraṃ māṃsamapūpāśca vṛthā kṛtāḥ |
abhojyāścāpyabhakṣyāśca brāhmaṇairgṛhamedhibhiḥ || 26 ||
[Analyze grammar]

devānpitṝnmanuṣyāṃśca munīngṛhyāśca devatāḥ |
pūjayitvā tataḥ paścādgṛhastho bhoktumarhati || 27 ||
[Analyze grammar]

yathā pravrajito bhikṣurgṛhasthaḥ svagṛhe vaset |
evaṃvṛttaḥ priyairdāraiḥ saṃvasandharmamāpnuyāt || 28 ||
[Analyze grammar]

na dadyādyaśase dānaṃ na bhayānnopakāriṇe |
na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ || 29 ||
[Analyze grammar]

na matte naiva conmatte na stene na cikitsake |
na vāgghīne vivarṇe vā nāṅgahīne na vāmane || 30 ||
[Analyze grammar]

na durjane dauṣkule vā vratairvā yo na saṃskṛtaḥ |
aśrotriye mṛtaṃ dānaṃ brāhmaṇe'brahmavādini || 31 ||
[Analyze grammar]

asamyakcaiva yaddattamasamyakca pratigrahaḥ |
ubhayoḥ syādanarthāya dāturādātureva ca || 32 ||
[Analyze grammar]

yathā khadiramālambya śilāṃ vāpyarṇavaṃ taran |
majjate majjate tadvaddātā yaśca pratīcchakaḥ || 33 ||
[Analyze grammar]

kāṣṭhairārdrairyathā vahnirupastīrṇo na dīpyate |
tapaḥsvādhyāyacāritrairevaṃ hīnaḥ pratigrahī || 34 ||
[Analyze grammar]

kapāle yadvadāpaḥ syuḥ śvadṛtau vā yathā payaḥ |
āśrayasthānadoṣeṇa vṛttahīne tathā śrutam || 35 ||
[Analyze grammar]

nirmantro nirvrato yaḥ syādaśāstrajño'nasūyakaḥ |
anukrośātpradātavyaṃ dīneṣvevaṃ nareṣvapi || 36 ||
[Analyze grammar]

na vai deyamanukrośāddīnāyāpyapakāriṇe |
āptācaritamityeva dharma ityeva vā punaḥ || 37 ||
[Analyze grammar]

niṣkāraṇaṃ sma taddattaṃ brāhmaṇe dharmavarjite |
bhavedapātradoṣeṇa na me'trāsti vicāraṇā || 38 ||
[Analyze grammar]

yathā dārumayo hastī yathā carmamayo mṛgaḥ |
brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ || 39 ||
[Analyze grammar]

yathā ṣaṇḍho'phalaḥ strīṣu yathā gaurgavi cāphalā |
śakunirvāpyapakṣaḥ syānnirmantro brāhmaṇastathā || 40 ||
[Analyze grammar]

grāmadhānyaṃ yathā śūnyaṃ yathā kūpaśca nirjalaḥ |
yathā hutamanagnau ca tathaiva syānnirākṛtau || 41 ||
[Analyze grammar]

devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ |
śatrurarthaharo mūrkho na lokānprāptumarhati || 42 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira |
samāsena mahaddhyetacchrotavyaṃ bharatarṣabha || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: