Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
punareva maharṣistaṃ kṛṣṇadvaipāyano'bravīt |
ajātaśatruṃ kaunteyamidaṃ vacanamarthavat || 1 ||
[Analyze grammar]

araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām |
manorathā mahārāja ye tatrāsanyudhiṣṭhira || 2 ||
[Analyze grammar]

tānime bharataśreṣṭha prāpnuvantu mahārathāḥ |
praśādhi pṛthivīṃ pārtha yayātiriva nāhuṣaḥ || 3 ||
[Analyze grammar]

araṇye duḥkhavasatiranubhūtā tapasvibhiḥ |
duḥkhasyānte naravyāghrāḥ sukhaṃ tvanubhavantvime || 4 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata |
anubhūya tataḥ paścātprasthātāsi viśāṃ pate || 5 ||
[Analyze grammar]

atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata |
ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi || 6 ||
[Analyze grammar]

sarvamedhāśvamedhābhyāṃ yajasva kurunandana |
tataḥ paścānmahārāja gamiṣyasi parāṃ gatim || 7 ||
[Analyze grammar]

bhrātṝṃśca sarvānkratubhiḥ saṃyojya bahudakṣiṇaiḥ |
saṃprāptaḥ kīrtimatulāṃ pāṇḍaveya bhaviṣyasi || 8 ||
[Analyze grammar]

vidma te puruṣavyāghra vacanaṃ kurunandana |
śṛṇu macca yathā kurvandharmānna cyavate nṛpaḥ || 9 ||
[Analyze grammar]

ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira |
samānaṃ dharmakuśalāḥ sthāpayanti nareśvara || 10 ||
[Analyze grammar]

deśakālapratīkṣe yo dasyordarśayate nṛpaḥ |
śāstrajāṃ buddhimāsthāya nainasā sa hi yujyate || 11 ||
[Analyze grammar]

ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati |
pratigṛhṇāti tatpāpaṃ caturthāṃśena pārthivaḥ || 12 ||
[Analyze grammar]

nibodha ca yathātiṣṭhandharmānna cyavate nṛpaḥ |
nigrahāddharmaśāstrāṇāmanurudhyannapetabhīḥ |
kāmakrodhāvanādṛtya piteva samadarśanaḥ || 13 ||
[Analyze grammar]

daivenopahate rājā karmakāle mahādyute |
pramādayati tatkarma na tatrāhuratikramam || 14 ||
[Analyze grammar]

tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ |
pāpaiḥ saha na saṃdadhyādrāṣṭraṃ paṇyaṃ na kārayet || 15 ||
[Analyze grammar]

śūrāścāryāśca satkāryā vidvāṃsaśca yudhiṣṭhira |
gomato dhaninaścaiva paripālyā viśeṣataḥ || 16 ||
[Analyze grammar]

vyavahāreṣu dharmyeṣu niyojyāśca bahuśrutāḥ |
guṇayukte'pi naikasminviśvasyācca vicakṣaṇaḥ || 17 ||
[Analyze grammar]

arakṣitā durvinīto mānī stabdho'bhyasūyakaḥ |
enasā yujyate rājā durdānta iti cocyate || 18 ||
[Analyze grammar]

ye'rakṣyamāṇā hīyante daivenopahate nṛpe |
taskaraiścāpi hanyante sarvaṃ tadrājakilbiṣam || 19 ||
[Analyze grammar]

sumantrite sunīte ca vidhivaccopapādite |
pauruṣe karmaṇi kṛte nāstyadharmo yudhiṣṭhira || 20 ||
[Analyze grammar]

vipadyante samārambhāḥ sidhyantyapi ca daivataḥ |
kṛte puruṣakāre tu nainaḥ spṛśati pārthivam || 21 ||
[Analyze grammar]

atra te rājaśārdūla vartayiṣye kathāmimām |
yadvṛttaṃ pūrvarājarṣerhayagrīvasya pārthiva || 22 ||
[Analyze grammar]

śatrūnhatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ |
asahāyasya dhīrasya nirjitasya yudhiṣṭhira || 23 ||
[Analyze grammar]

yatkarma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām |
kṛtvā karma prāpya kīrtiṃ suyuddhe vājigrīvo modate devaloke || 24 ||
[Analyze grammar]

saṃtyaktātmā samareṣvātatāyī śastraiśchinno dasyubhirardyamānaḥ |
aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke || 25 ||
[Analyze grammar]

dhanuryūpo raśanā jyā śaraḥ sruksruvaḥ khaḍgo rudhiraṃ yatra cājyam |
ratho vedī kāmago yuddhamagniścāturhotraṃ caturo vājimukhyāḥ || 26 ||
[Analyze grammar]

hutvā tasminyajñavahnāvathārīnpāpānmukto rājasiṃhastarasvī |
prāṇānhutvā cāvabhṛthe raṇe sa vājigrīvo modate devaloke || 27 ||
[Analyze grammar]

rāṣṭraṃ rakṣanbuddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā |
sarvāṃllokānvyāpya kīrtyā manasvī vājigrīvo modate devaloke || 28 ||
[Analyze grammar]

daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ yoganyāyaiḥ pālayitvā mahīṃ ca |
tasmādrājā dharmaśīlo mahātmā hayagrīvo modate svargaloke || 29 ||
[Analyze grammar]

vidvāṃstyāgī śraddadhānaḥ kṛtajñastyaktvā lokaṃ mānuṣaṃ karma kṛtvā |
medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokamākramya rājā || 30 ||
[Analyze grammar]

samyagvedānprāpya śāstrāṇyadhītya samyagrāṣṭraṃ pālayitvā mahātmā |
cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke || 31 ||
[Analyze grammar]

jitvā saṃgrāmānpālayitvā prajāśca somaṃ pītvā tarpayitvā dvijāgryān |
yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke || 32 ||
[Analyze grammar]

vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ |
svargaṃ jitvā vīralokāṃśca gatvā siddhiṃ prāptaḥ puṇyakīrtirmahātmā || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: