Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

devasthāna uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
indreṇa samaye pṛṣṭo yaduvāca bṛhaspatiḥ || 1 ||
[Analyze grammar]

saṃtoṣo vai svargatamaḥ saṃtoṣaḥ paramaṃ sukham |
tuṣṭerna kiṃcitparataḥ susamyakparitiṣṭhati || 2 ||
[Analyze grammar]

yadā saṃharate kāmānkūrmo'ṅgānīva sarvaśaḥ |
tadātmajyotirātmaiva svātmanaiva prasīdati || 3 ||
[Analyze grammar]

na bibheti yadā cāyaṃ yadā cāsmānna bibhyati |
kāmadveṣau ca jayati tadātmānaṃ prapaśyati || 4 ||
[Analyze grammar]

yadāsau sarvabhūtānāṃ na krudhyati na duṣyati |
karmaṇā manasā vācā brahma saṃpadyate tadā || 5 ||
[Analyze grammar]

evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā |
tadā tadā prapaśyanti tasmādbudhyasva bhārata || 6 ||
[Analyze grammar]

anye śamaṃ praśaṃsanti vyāyāmamapare tathā |
naikaṃ na cāparaṃ kecidubhayaṃ ca tathāpare || 7 ||
[Analyze grammar]

yajñameke praśaṃsanti saṃnyāsamapare janāḥ |
dānameke praśaṃsanti kecideva pratigraham |
kecitsarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate || 8 ||
[Analyze grammar]

rājyameke praśaṃsanti sarveṣāṃ paripālanam |
hatvā bhittvā ca chittvā ca kecidekāntaśīlinaḥ || 9 ||
[Analyze grammar]

etatsarvaṃ samālokya budhānāmeṣa niścayaḥ |
adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ || 10 ||
[Analyze grammar]

adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā |
prajanaḥ sveṣu dāreṣu mārdavaṃ hrīracāpalam || 11 ||
[Analyze grammar]

dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo'bravīt |
tasmādevaṃ prayatnena kaunteya paripālaya || 12 ||
[Analyze grammar]

yo hi rājye sthitaḥ śaśvadvaśī tulyapriyāpriyaḥ |
kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit || 13 ||
[Analyze grammar]

asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ |
dharme vartmani saṃsthāpya prajā varteta dharmavit || 14 ||
[Analyze grammar]

putrasaṃkrāmitaśrīstu vane vanyena vartayan |
vidhinā śrāmaṇenaiva kuryātkālamatandritaḥ || 15 ||
[Analyze grammar]

ya evaṃ vartate rājā rājadharmaviniścitaḥ |
tasyāyaṃ ca paraścaiva lokaḥ syātsaphalo nṛpa |
nirvāṇaṃ tu suduṣpāraṃ bahuvighnaṃ ca me matam || 16 ||
[Analyze grammar]

evaṃ dharmamanukrāntāḥ satyadānatapaḥparāḥ |
ānṛśaṃsyaguṇairyuktāḥ kāmakrodhavivarjitāḥ || 17 ||
[Analyze grammar]

prajānāṃ pālane yuktā damamuttamamāsthitāḥ |
gobrāhmaṇārthaṃ yuddhena saṃprāptā gatimuttamām || 18 ||
[Analyze grammar]

evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa |
sādhyā rājarṣisaṃghāśca dharmametaṃ samāśritāḥ |
apramattāstataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: