Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminvākyāntare vākyaṃ punarevārjuno'bravīt |
viṣaṇṇamanasaṃ jyeṣṭhamidaṃ bhrātaramīśvaram || 1 ||
[Analyze grammar]

kṣatradharmeṇa dharmajña prāpya rājyamanuttamam |
jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavānbhṛśam || 2 ||
[Analyze grammar]

kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam |
viśiṣṭaṃ bahubhiryajñaiḥ kṣatradharmamanusmara || 3 ||
[Analyze grammar]

brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ |
kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho || 4 ||
[Analyze grammar]

kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ |
vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge || 5 ||
[Analyze grammar]

brāhmaṇasyāpi cedrājankṣatradharmeṇa tiṣṭhataḥ |
praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam || 6 ||
[Analyze grammar]

na tyāgo na punaryācñā na tapo manujeśvara |
kṣatriyasya vidhīyante na parasvopajīvanam || 7 ||
[Analyze grammar]

sa bhavānsarvadharmajñaḥ sarvātmā bharatarṣabha |
rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ || 8 ||
[Analyze grammar]

tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi |
kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam || 9 ||
[Analyze grammar]

jitvārīnkṣatradharmeṇa prāpya rājyamakaṇṭakam |
vijitātmā manuṣyendra yajñadānaparo bhava || 10 ||
[Analyze grammar]

indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo'bhavat |
jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīrnava || 11 ||
[Analyze grammar]

taccāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate |
tena cendratvamāpede devānāmiti naḥ śrutam || 12 ||
[Analyze grammar]

sa tvaṃ yajñairmahārāja yajasva bahudakṣiṇaiḥ |
yathaivendro manuṣyendra cirāya vigatajvaraḥ || 13 ||
[Analyze grammar]

mā tvamevaṃgate kiṃcitkṣatriyarṣabha śocithāḥ |
gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim || 14 ||
[Analyze grammar]

bhavitavyaṃ tathā tacca yadvṛttaṃ bharatarṣabha |
diṣṭaṃ hi rājaśārdūla na śakyamativartitum || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: