Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
muhūrtaṃ tāvadekāgro manaḥśrotre'ntarātmani |
dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama || 1 ||
[Analyze grammar]

sārthagamyamahaṃ mārgaṃ na jātu tvatkṛte punaḥ |
gaccheyaṃ tadgamiṣyāmi hitvā grāmyasukhānyuta || 2 ||
[Analyze grammar]

kṣemyaścaikākinā gamyaḥ panthāḥ ko'stīti pṛccha mām |
atha vā necchasi praṣṭumapṛcchannapi me śṛṇu || 3 ||
[Analyze grammar]

hitvā grāmyasukhācāraṃ tapyamāno mahattapaḥ |
araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha || 4 ||
[Analyze grammar]

juhvāno'gniṃ yathākālamubhau kālāvupaspṛśan |
kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ || 5 ||
[Analyze grammar]

śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ |
tapasā vidhidṛṣṭena śarīramupaśoṣayan || 6 ||
[Analyze grammar]

manaḥkarṇasukhā nityaṃ śṛṇvannuccāvacā giraḥ |
muditānāmaraṇyeṣu vasatāṃ mṛgapakṣiṇām || 7 ||
[Analyze grammar]

ājighranpeśalāngandhānphullānāṃ vṛkṣavīrudhām |
nānārūpānvane paśyanramaṇīyānvanaukasaḥ || 8 ||
[Analyze grammar]

vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ |
nāpriyāṇyācariṣyāmi kiṃ punargrāmavāsinām || 9 ||
[Analyze grammar]

ekāntaśīlī vimṛśanpakvāpakvena vartayan |
pitṝndevāṃśca vanyena vāgbhiradbhiśca tarpayan || 10 ||
[Analyze grammar]

evamāraṇyaśāstrāṇāmugramugrataraṃ vidhim |
sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam || 11 ||
[Analyze grammar]

atha vaiko'hamekāhamekaikasminvanaspatau |
caranbhaikṣyaṃ munirmuṇḍaḥ kṣapayiṣye kalevaram || 12 ||
[Analyze grammar]

pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ |
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ || 13 ||
[Analyze grammar]

na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ |
nirāśīrnirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ || 14 ||
[Analyze grammar]

ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ |
akurvāṇaḥ paraiḥ kāṃcitsaṃvidaṃ jātu kenacit || 15 ||
[Analyze grammar]

jaṅgamājaṅgamānsarvānnavihiṃsaṃścaturvidhān |
prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati || 16 ||
[Analyze grammar]

na cāpyavahasankaṃcinna kurvanbhrukuṭīṃ kvacit |
prasannavadano nityaṃ sarvendriyasusaṃyataḥ || 17 ||
[Analyze grammar]

apṛcchankasyacinmārgaṃ vrajanyenaiva kenacit |
na deśaṃ na diśaṃ kāṃcidgantumicchanviśeṣataḥ || 18 ||
[Analyze grammar]

gamane nirapekṣaśca paścādanavalokayan |
ṛjuḥ praṇihito gacchaṃstrasasthāvaravarjakaḥ || 19 ||
[Analyze grammar]

svabhāvastu prayātyagre prabhavantyaśanānyapi |
dvaṃdvāni ca viruddhāni tāni sarvāṇyacintayan || 20 ||
[Analyze grammar]

alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātu cit |
anyeṣvapi caraṃllābhamalābhe sapta pūrayan || 21 ||
[Analyze grammar]

vidhūme nyastamusale vyaṅgāre bhuktavajjane |
atītapātrasaṃcāre kāle vigatabhikṣuke || 22 ||
[Analyze grammar]

ekakālaṃ caranbhaikṣyaṃ gṛhe dve caiva pañca ca |
spṛhāpāśānvimucyāhaṃ cariṣyāmi mahīmimām || 23 ||
[Analyze grammar]

na jijīviṣuvatkiṃcinna mumūrṣuvadācaran |
jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan || 24 ||
[Analyze grammar]

vāsyaikaṃ takṣato bāhuṃ candanenaikamukṣataḥ |
nākalyāṇaṃ na kalyāṇaṃ cintayannubhayostayoḥ || 25 ||
[Analyze grammar]

yāḥ kāścijjīvatā śakyāḥ kartumabhyudayakriyāḥ |
sarvāstāḥ samabhityajya nimeṣādivyavasthitaḥ || 26 ||
[Analyze grammar]

teṣu nityamasaktaśca tyaktasarvendriyakriyaḥ |
suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ || 27 ||
[Analyze grammar]

vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ |
na vaśe kasyacittiṣṭhansadharmā mātariśvanaḥ || 28 ||
[Analyze grammar]

vītarāgaścarannevaṃ tuṣṭiṃ prāpsyāmi śāśvatīm |
tṛṣṇayā hi mahatpāpamajñānādasmi kāritaḥ || 29 ||
[Analyze grammar]

kuśalākuśalānyeke kṛtvā karmāṇi mānavāḥ |
kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati || 30 ||
[Analyze grammar]

āyuṣo'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram |
pratigṛhṇāti tatpāpaṃ kartuḥ karmaphalaṃ hi tat || 31 ||
[Analyze grammar]

evaṃ saṃsāracakre'sminvyāviddhe rathacakravat |
sameti bhūtagrāmo'yaṃ bhūtagrāmeṇa kāryavān || 32 ||
[Analyze grammar]

janmamṛtyujarāvyādhivedanābhirupadrutam |
asāramimamasvantaṃ saṃsāraṃ tyajataḥ sukham || 33 ||
[Analyze grammar]

divaḥ patatsu deveṣu sthānebhyaśca maharṣiṣu |
ko hi nāma bhavenārthī bhavetkāraṇatattvavit || 34 ||
[Analyze grammar]

kṛtvā hi vividhaṃ karma tattadvividhalakṣaṇam |
pārthivairnṛpatiḥ svalpaiḥ kāraṇaireva badhyate || 35 ||
[Analyze grammar]

tasmātprajñāmṛtamidaṃ cirānmāṃ pratyupasthitam |
tatprāpya prārthaye sthānamavyayaṃ śāśvataṃ dhruvam || 36 ||
[Analyze grammar]

etayā satataṃ vṛttyā carannevaṃprakārayā |
dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgamāsthitaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: