Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
athārjuna uvācedamadhikṣipta ivākṣamī |
abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ || 1 ||
[Analyze grammar]

darśayannaindrirātmānamugramugraparākramaḥ |
smayamāno mahātejāḥ sṛkkiṇī saṃlihanmuhuḥ || 2 ||
[Analyze grammar]

aho duḥkhamaho kṛcchramaho vaiklavyamuttamam |
yatkṛtvāmānuṣaṃ karma tyajethāḥ śriyamuttamām || 3 ||
[Analyze grammar]

śatrūnhatvā mahīṃ labdhvā svadharmeṇopapāditām |
hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt || 4 ||
[Analyze grammar]

klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ |
kimarthaṃ ca mahīpālānavadhīḥ krodhamūrchitaḥ || 5 ||
[Analyze grammar]

yo hyājijīviṣedbhaikṣyaṃ karmaṇā naiva kenacit |
samārambhānbubhūṣeta hatasvastirakiṃcanaḥ |
sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ || 6 ||
[Analyze grammar]

kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttimāsthāya jīvataḥ |
saṃtyajya rājyamṛddhaṃ te loko'yaṃ kiṃ vadiṣyati || 7 ||
[Analyze grammar]

sarvārambhānsamutsṛjya hatasvastirakiṃcanaḥ |
kasmādāśaṃsase bhaikṣyaṃ cartuṃ prākṛtavatprabho || 8 ||
[Analyze grammar]

asminrājakule jāto jitvā kṛtsnāṃ vasuṃdharām |
dharmārthāvakhilau hitvā vanaṃ mauḍhyātpratiṣṭhase || 9 ||
[Analyze grammar]

yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ |
bhavatā viprahīṇāni prāptaṃ tvāmeva kilbiṣam || 10 ||
[Analyze grammar]

ākiṃcanyamanāśāsyamiti vai nahuṣo'bravīt |
kṛtyā nṛśaṃsā hyadhane dhigastvadhanatāmiha || 11 ||
[Analyze grammar]

aśvastanamṛṣīṇāṃ hi vidyate veda tadbhavān |
yaṃ tvimaṃ dharmamityāhurdhanādeṣa pravartate || 12 ||
[Analyze grammar]

dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ |
hriyamāṇe dhane rājanvayaṃ kasya kṣamemahi || 13 ||
[Analyze grammar]

abhiśastavatprapaśyanti daridraṃ pārśvataḥ sthitam |
dāridryaṃ pātakaṃ loke kastacchaṃsitumarhati || 14 ||
[Analyze grammar]

patitaḥ śocyate rājannirdhanaścāpi śocyate |
viśeṣaṃ nādhigacchāmi patitasyādhanasya ca || 15 ||
[Analyze grammar]

arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ |
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ || 16 ||
[Analyze grammar]

arthāddharmaśca kāmaśca svargaścaiva narādhipa |
prāṇayātrā hi lokasya vinārthaṃ na prasidhyati || 17 ||
[Analyze grammar]

arthena hi vihīnasya puruṣasyālpamedhasaḥ |
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā || 18 ||
[Analyze grammar]

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ |
yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ || 19 ||
[Analyze grammar]

adhanenārthakāmena nārthaḥ śakyo vivitsatā |
arthairarthā nibadhyante gajairiva mahāgajāḥ || 20 ||
[Analyze grammar]

dharmaḥ kāmaśca svargaśca harṣaḥ krodhaḥ śrutaṃ damaḥ |
arthādetāni sarvāṇi pravartante narādhipa || 21 ||
[Analyze grammar]

dhanātkulaṃ prabhavati dhanāddharmaḥ pravartate |
nādhanasyāstyayaṃ loko na paraḥ puruṣottama || 22 ||
[Analyze grammar]

nādhano dharmakṛtyāni yathāvadanutiṣṭhati |
dhanāddhi dharmaḥ sravati śailādgirinadī yathā || 23 ||
[Analyze grammar]

yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ |
sa vai rājankṛśo nāma na śarīrakṛśaḥ kṛśaḥ || 24 ||
[Analyze grammar]

avekṣasva yathānyāyaṃ paśya devāsuraṃ yathā |
rājankimanyajjñātīnāṃ vadhādṛdhyanti devatāḥ || 25 ||
[Analyze grammar]

na ceddhartavyamanyasya kathaṃ taddharmamārabhet |
etāvāneva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ || 26 ||
[Analyze grammar]

adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā |
sarvathā dhanamāhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ || 27 ||
[Analyze grammar]

drohāddevairavāptāni divi sthānāni sarvaśaḥ |
iti devā vyavasitā vedavādāśca śāśvatāḥ || 28 ||
[Analyze grammar]

adhīyante tapasyanti yajante yājayanti ca |
kṛtsnaṃ tadeva ca śreyo yadapyādadate'nyataḥ || 29 ||
[Analyze grammar]

na paśyāmo'napahṛtaṃ dhanaṃ kiṃcitkvacidvayam |
evameva hi rājāno jayanti pṛthivīmimām || 30 ||
[Analyze grammar]

jitvā mamatvaṃ bruvate putrā iva piturdhane |
rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate || 31 ||
[Analyze grammar]

yathaiva pūrṇādudadheḥ syandantyāpo diśo daśa |
evaṃ rājakulādvittaṃ pṛthivīṃ pratitiṣṭhati || 32 ||
[Analyze grammar]

āsīdiyaṃ dilīpasya nṛgasya nahuṣasya ca |
ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā || 33 ||
[Analyze grammar]

sa tvāṃ dravyamayo yajñaḥ saṃprāptaḥ sarvadakṣiṇaḥ |
taṃ cenna yajase rājanprāptastvaṃ devakilbiṣam || 34 ||
[Analyze grammar]

yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā |
upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te || 35 ||
[Analyze grammar]

viśvarūpo mahādevaḥ sarvamedhe mahāmakhe |
juhāva sarvabhūtāni tathaivātmānamātmanā || 36 ||
[Analyze grammar]

śāśvato'yaṃ bhūtipatho nāsyāntamanuśuśruma |
mahāndāśarathaḥ panthā mā rājankāpathaṃ gamaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: