Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ |
śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt || 1 ||
[Analyze grammar]

so'bhyayātputraśokārtaḥ putraśokapariplutam |
śocamāno mahārāja bhrātṛbhiḥ sahitastadā || 2 ||
[Analyze grammar]

anvīyamāno vīreṇa dāśārheṇa mahātmanā |
yuyudhānena ca tathā tathaiva ca yuyutsunā || 3 ||
[Analyze grammar]

tamanvagātsuduḥkhārtā draupadī śokakarśitā |
saha pāñcālayoṣidbhiryāstatrāsansamāgatāḥ || 4 ||
[Analyze grammar]

sa gaṅgāmanu vṛndāni strīṇāṃ bharatasattama |
kurarīṇāmivārtānāṃ krośantīnāṃ dadarśa ha || 5 ||
[Analyze grammar]

tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ |
ūrdhvabāhubhirārtābhirbruvatībhiḥ priyāpriye || 6 ||
[Analyze grammar]

kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā |
yadāvadhītpitṝnbhrātṝngurūnputrānsakhīnapi || 7 ||
[Analyze grammar]

ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham |
manaste'bhūnmahābāho hatvā cāpi jayadratham || 8 ||
[Analyze grammar]

kiṃ nu rājyena te kāryaṃ pitṝnbhrātṝnapaśyataḥ |
abhimanyuṃ ca durdharṣaṃ draupadeyāṃśca bhārata || 9 ||
[Analyze grammar]

atītya tā mahābāhuḥ krośantīḥ kurarīriva |
vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ || 10 ||
[Analyze grammar]

tato'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ |
nyavedayanta nāmāni pāṇḍavāste'pi sarvaśaḥ || 11 ||
[Analyze grammar]

tamātmajāntakaraṇaṃ pitā putravadhārditaḥ |
aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje || 12 ||
[Analyze grammar]

dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata |
duṣṭātmā bhīmamanvaicchaddidhakṣuriva pāvakaḥ || 13 ||
[Analyze grammar]

sa kopapāvakastasya śokavāyusamīritaḥ |
bhīmasenamayaṃ dāvaṃ didhakṣuriva dṛśyate || 14 ||
[Analyze grammar]

tasya saṃkalpamājñāya bhīmaṃ pratyaśubhaṃ hariḥ |
bhīmamākṣipya pāṇibhyāṃ pradadau bhīmamāyasam || 15 ||
[Analyze grammar]

prāgeva tu mahābuddhirbuddhvā tasyeṅgitaṃ hariḥ |
saṃvidhānaṃ mahāprājñastatra cakre janārdanaḥ || 16 ||
[Analyze grammar]

taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenamayasmayam |
babhañja balavānrājā manyamāno vṛkodaram || 17 ||
[Analyze grammar]

nāgāyutabalaprāṇaḥ sa rājā bhīmamāyasam |
bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt || 18 ||
[Analyze grammar]

tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ |
prapuṣpitāgraśikharaḥ pārijāta iva drumaḥ || 19 ||
[Analyze grammar]

paryagṛhṇata taṃ vidvānsūto gāvalgaṇistadā |
maivamityabravīccainaṃ śamayansāntvayanniva || 20 ||
[Analyze grammar]

sa tu kopaṃ samutsṛjya gatamanyurmahāmanāḥ |
hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ || 21 ||
[Analyze grammar]

taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam |
vāsudevo varaḥ puṃsāmidaṃ vacanamabravīt || 22 ||
[Analyze grammar]

mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ |
āyasī pratimā hyeṣā tvayā rājannipātitā || 23 ||
[Analyze grammar]

tvāṃ krodhavaśamāpannaṃ viditvā bharatarṣabha |
mayāpakṛṣṭaḥ kaunteyo mṛtyordaṃṣṭrāntaraṃ gataḥ || 24 ||
[Analyze grammar]

na hi te rājaśārdūla bale tulyo'sti kaścana |
kaḥ saheta mahābāho bāhvornigrahaṇaṃ naraḥ || 25 ||
[Analyze grammar]

yathāntakamanuprāpya jīvankaścinna mucyate |
evaṃ bāhvantaraṃ prāpya tava jīvenna kaścana || 26 ||
[Analyze grammar]

tasmātputreṇa yā sā te pratimā kāritāyasī |
bhīmasya seyaṃ kauravya tavaivopahṛtā mayā || 27 ||
[Analyze grammar]

putraśokābhisaṃtāpāddharmādapahṛtaṃ manaḥ |
tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi || 28 ||
[Analyze grammar]

na ca te tatkṣamaṃ rājanhanyāstvaṃ yadvṛkodaram |
na hi putrā mahārāja jīveyuste kathaṃcana || 29 ||
[Analyze grammar]

tasmādyatkṛtamasmābhirmanyamānaiḥ kṣamaṃ prati |
anumanyasva tatsarvaṃ mā ca śoke manaḥ kṛthāḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: