Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
yadidaṃ dharmagahanaṃ buddhyā samanugamyate |
etadvistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me || 1 ||
[Analyze grammar]

vidura uvāca |
atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve |
yathā saṃsāragahanaṃ vadanti paramarṣayaḥ || 2 ||
[Analyze grammar]

kaścinmahati saṃsāre vartamāno dvijaḥ kila |
vanaṃ durgamanuprāpto mahatkravyādasaṃkulam || 3 ||
[Analyze grammar]

siṃhavyāghragajākārairatighorairmahāśanaiḥ |
samantātsaṃparikṣiptaṃ mṛtyorapi bhayapradam || 4 ||
[Analyze grammar]

tadasya dṛṣṭvā hṛdayamudvegamagamatparam |
abhyucchrayaśca romṇāṃ vai vikriyāśca paraṃtapa || 5 ||
[Analyze grammar]

sa tadvanaṃ vyanusaranvipradhāvanitastataḥ |
vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhavediti || 6 ||
[Analyze grammar]

sa teṣāṃ chidramanvicchanpradruto bhayapīḍitaḥ |
na ca niryāti vai dūraṃ na ca tairviprayujyate || 7 ||
[Analyze grammar]

athāpaśyadvanaṃ ghoraṃ samantādvāgurāvṛtam |
bāhubhyāṃ saṃpariṣvaktaṃ striyā paramaghorayā || 8 ||
[Analyze grammar]

pañcaśīrṣadharairnāgaiḥ śailairiva samunnataiḥ |
nabhaḥspṛśairmahāvṛkṣaiḥ parikṣiptaṃ mahāvanam || 9 ||
[Analyze grammar]

vanamadhye ca tatrābhūdudapānaḥ samāvṛtaḥ |
vallībhistṛṇachannābhirgūḍhābhirabhisaṃvṛtaḥ || 10 ||
[Analyze grammar]

papāta sa dvijastatra nigūḍhe salilāśaye |
vilagnaścābhavattasmiṃllatāsaṃtānasaṃkaṭe || 11 ||
[Analyze grammar]

panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam |
sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ || 12 ||
[Analyze grammar]

atha tatrāpi cānyo'sya bhūyo jāta upadravaḥ |
kūpavīnāhavelāyāmapaśyata mahāgajam || 13 ||
[Analyze grammar]

ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam |
krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam || 14 ||
[Analyze grammar]

tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ |
nānārūpā madhukarā ghorarūpā bhayāvahāḥ |
āsate madhu saṃbhṛtya pūrvameva niketajāḥ || 15 ||
[Analyze grammar]

bhūyo bhūyaḥ samīhante madhūni bharatarṣabha |
svādanīyāni bhūtānāṃ na yairbālo'pi tṛpyate || 16 ||
[Analyze grammar]

teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā |
tāṃ lambamānaḥ sa pumāndhārāṃ pibati sarvadā |
na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe || 17 ||
[Analyze grammar]

abhīpsati ca tāṃ nityamatṛptaḥ sa punaḥ punaḥ |
na cāsya jīvite rājannirvedaḥ samajāyata || 18 ||
[Analyze grammar]

tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā |
kṛṣṇāḥ śvetāśca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ || 19 ||
[Analyze grammar]

vyālaiśca vanadurgānte striyā ca paramograyā |
kūpādhastācca nāgena vīnāhe kuñjareṇa ca || 20 ||
[Analyze grammar]

vṛkṣaprapātācca bhayaṃ mūṣakebhyaśca pañcamam |
madhulobhānmadhukaraiḥ ṣaṣṭhamāhurmahadbhayam || 21 ||
[Analyze grammar]

evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare |
na caiva jīvitāśāyāṃ nirvedamupagacchati || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: