Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
subhāṣitairmahāprājña śoko'yaṃ vigato mama |
bhuya eva tu vākyāni śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

aniṣṭānāṃ ca saṃsargādiṣṭānāṃ ca vivarjanāt |
kathaṃ hi mānasairduḥkhaiḥ pramucyante'tra paṇḍitāḥ || 2 ||
[Analyze grammar]

vidura uvāca |
yato yato mano duḥkhātsukhādvāpi pramucyate |
tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ || 3 ||
[Analyze grammar]

aśāśvatamidaṃ sarvaṃ cintyamānaṃ nararṣabha |
kadalīsaṃnibho lokaḥ sāro hyasya na vidyate || 4 ||
[Analyze grammar]

gṛhāṇyeva hi martyānāmāhurdehāni paṇḍitāḥ |
kālena viniyujyante sattvamekaṃ tu śobhanam || 5 ||
[Analyze grammar]

yathā jīrṇamajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ |
anyadrocayate vastramevaṃ dehāḥ śarīriṇām || 6 ||
[Analyze grammar]

vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham |
prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā || 7 ||
[Analyze grammar]

karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata |
tato vahati taṃ bhāramavaśaḥ svavaśo'pi vā || 8 ||
[Analyze grammar]

yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate |
kiṃcitprakriyamāṇaṃ vā kṛtamātramathāpi vā || 9 ||
[Analyze grammar]

chinnaṃ vāpyavaropyantamavatīrṇamathāpi vā |
ārdraṃ vāpyatha vā śuṣkaṃ pacyamānamathāpi vā || 10 ||
[Analyze grammar]

avatāryamāṇamāpākāduddhṛtaṃ vāpi bhārata |
atha vā paribhujyantamevaṃ dehāḥ śarīriṇām || 11 ||
[Analyze grammar]

garbhastho vā prasūto vāpyatha vā divasāntaraḥ |
ardhamāsagato vāpi māsamātragato'pi vā || 12 ||
[Analyze grammar]

saṃvatsaragato vāpi dvisaṃvatsara eva vā |
yauvanastho'pi madhyastho vṛddho vāpi vipadyate || 13 ||
[Analyze grammar]

prākkarmabhistu bhūtāni bhavanti na bhavanti ca |
evaṃ sāṃsiddhike loke kimarthamanutapyase || 14 ||
[Analyze grammar]

yathā ca salile rājankrīḍārthamanusaṃcaran |
unmajjecca nimajjecca kiṃcitsattvaṃ narādhipa || 15 ||
[Analyze grammar]

evaṃ saṃsāragahanādunmajjananimajjanāt |
karmabhogena badhyantaḥ kliśyante ye'lpabuddhayaḥ || 16 ||
[Analyze grammar]

ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ |
samāgamajñā bhūtānāṃ te yānti paramāṃ gatim || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: