Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato'mṛtasamairvākyairhlādayanpuruṣarṣabham |
vaicitravīryaṃ viduro yaduvāca nibodha tat || 1 ||
[Analyze grammar]

vidura uvāca |
uttiṣṭha rājankiṃ śeṣe dhārayātmānamātmanā |
sthirajaṅgamamartyānāṃ sarveṣāmeṣa nirṇayaḥ || 2 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam || 3 ||
[Analyze grammar]

yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata |
tatkiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha || 4 ||
[Analyze grammar]

ayudhyamāno mriyate yudhyamānaśca jīvati |
kālaṃ prāpya mahārāja na kaścidativartate || 5 ||
[Analyze grammar]

na cāpyetānhatānyuddhe rājañśocitumarhasi |
pramāṇaṃ yadi śāstrāṇi gatāste paramāṃ gatim || 6 ||
[Analyze grammar]

sarve svādhyāyavanto hi sarve ca caritavratāḥ |
sarve cābhimukhāḥ kṣīṇāstatra kā paridevanā || 7 ||
[Analyze grammar]

adarśanādāpatitāḥ punaścādarśanaṃ gatāḥ |
na te tava na teṣāṃ tvaṃ tatra kā paridevanā || 8 ||
[Analyze grammar]

hato'pi labhate svargaṃ hatvā ca labhate yaśaḥ |
ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe || 9 ||
[Analyze grammar]

teṣāṃ kāmadughāṃllokānindraḥ saṃkalpayiṣyati |
indrasyātithayo hyete bhavanti puruṣarṣabha || 10 ||
[Analyze grammar]

na yajñairdakṣiṇāvadbhirna tapobhirna vidyayā |
svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ || 11 ||
[Analyze grammar]

mātāpitṛsahasrāṇi putradāraśatāni ca |
saṃsāreṣvanubhūtāni kasya te kasya vā vayam || 12 ||
[Analyze grammar]

śokasthānasahasrāṇi bhayasthānaśatāni ca |
divase divase mūḍhamāviśanti na paṇḍitam || 13 ||
[Analyze grammar]

na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama |
na madhyasthaḥ kvacitkālaḥ sarvaṃ kālaḥ prakarṣati || 14 ||
[Analyze grammar]

anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ |
ārogyaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ || 15 ||
[Analyze grammar]

na jānapadikaṃ duḥkhamekaḥ śocitumarhasi |
apyabhāvena yujyeta taccāsya na nivartate || 16 ||
[Analyze grammar]

aśocanpratikurvīta yadi paśyetparākramam |
bhaiṣajyametadduḥkhasya yadetannānucintayet |
cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate || 17 ||
[Analyze grammar]

aniṣṭasaṃprayogācca viprayogātpriyasya ca |
manuṣyā mānasairduḥkhairyujyante ye'lpabuddhayaḥ || 18 ||
[Analyze grammar]

nārtho na dharmo na sukhaṃ yadetadanuśocasi |
na ca nāpaiti kāryārthāttrivargāccaiva bhraśyate || 19 ||
[Analyze grammar]

anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ |
asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ || 20 ||
[Analyze grammar]

prajñayā mānasaṃ duḥkhaṃ hanyācchārīramauṣadhaiḥ |
etajjñānasya sāmarthyaṃ na bālaiḥ samatāmiyāt || 21 ||
[Analyze grammar]

śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati |
anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram || 22 ||
[Analyze grammar]

yasyāṃ yasyāmavasthāyāṃ yatkaroti śubhāśubham |
tasyāṃ tasyāmavasthāyāṃ tattatphalamupāśnute || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: