Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
tato devayuge'tīte devā vai samakalpayan |
yajñaṃ vedapramāṇena vidhivadyaṣṭumīpsavaḥ || 1 ||
[Analyze grammar]

kalpayāmāsuravyagrā deśānyajñocitāṃstataḥ |
bhāgārhā devatāścaiva yajñiyaṃ dravyameva ca || 2 ||
[Analyze grammar]

tā vai rudramajānantyo yāthātathyena devatāḥ |
nākalpayanta devasya sthāṇorbhāgaṃ narādhipa || 3 ||
[Analyze grammar]

so'kalpyamāne bhāge tu kṛttivāsā makhe'maraiḥ |
tarasā bhāgamanvicchandhanurādau sasarja ha || 4 ||
[Analyze grammar]

lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ |
pañcabhūtamayo yajño nṛyajñaścaiva pañcamaḥ || 5 ||
[Analyze grammar]

lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ |
dhanuḥ sṛṣṭamabhūttasya pañcakiṣkupramāṇataḥ || 6 ||
[Analyze grammar]

vaṣaṭkāro'bhavajjyā tu dhanuṣastasya bhārata |
yajñāṅgāni ca catvāri tasya saṃhanane'bhavan || 7 ||
[Analyze grammar]

tataḥ kruddho mahādevastadupādāya kārmukam |
ājagāmātha tatraiva yatra devāḥ samījire || 8 ||
[Analyze grammar]

tamāttakārmukaṃ dṛṣṭvā brahmacāriṇamavyayam |
vivyathe pṛthivī devī parvatāśca cakampire || 9 ||
[Analyze grammar]

na vavau pavanaścaiva nāgnirjajvāla caidhitaḥ |
vyabhramaccāpi saṃvignaṃ divi nakṣatramaṇḍalam || 10 ||
[Analyze grammar]

na babhau bhāskaraścāpi somaḥ śrīmuktamaṇḍalaḥ |
timireṇākulaṃ sarvamākāśaṃ cābhavadvṛtam || 11 ||
[Analyze grammar]

abhibhūtāstato devā viṣayānna prajajñire |
na pratyabhācca yajñastānvedā babhraṃśire tadā || 12 ||
[Analyze grammar]

tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā |
apakrāntastato yajño mṛgo bhūtvā sapāvakaḥ || 13 ||
[Analyze grammar]

sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata |
anvīyamāno rudreṇa yudhiṣṭhira nabhastale || 14 ||
[Analyze grammar]

apakrānte tato yajñe saṃjñā na pratyabhātsurān |
naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃcana || 15 ||
[Analyze grammar]

tryambakaḥ saviturbāhū bhagasya nayane tathā |
pūṣṇaśca daśanānkruddho dhanuṣkoṭyā vyaśātayat || 16 ||
[Analyze grammar]

prādravanta tato devā yajñāṅgāni ca sarvaśaḥ |
kecittatraiva ghūrṇanto gatāsava ivābhavan || 17 ||
[Analyze grammar]

sa tu vidrāvya tatsarvaṃ śitikaṇṭho'vahasya ca |
avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃstataḥ || 18 ||
[Analyze grammar]

tato vāgamarairuktā jyāṃ tasya dhanuṣo'cchinat |
atha tatsahasā rājaṃśchinnajyaṃ visphuraddhanuḥ || 19 ||
[Analyze grammar]

tato vidhanuṣaṃ devā devaśreṣṭhamupāgaman |
śaraṇaṃ saha yajñena prasādaṃ cākarotprabhuḥ || 20 ||
[Analyze grammar]

tataḥ prasanno bhagavānprāsyatkopaṃ jalāśaye |
sa jalaṃ pāvako bhūtvā śoṣayatyaniśaṃ prabho || 21 ||
[Analyze grammar]

bhagasya nayane caiva bāhū ca savitustathā |
prādātpūṣṇaśca daśanānpunaryajñaṃ ca pāṇḍava || 22 ||
[Analyze grammar]

tataḥ sarvamidaṃ svasthaṃ babhūva punareva ha |
sarvāṇi ca havīṃṣyasya devā bhāgamakalpayan || 23 ||
[Analyze grammar]

tasminkruddhe'bhavatsarvamasvasthaṃ bhuvanaṃ vibho |
prasanne ca punaḥ svasthaṃ sa prasanno'sya vīryavān || 24 ||
[Analyze grammar]

tataste nihatāḥ sarve tava putrā mahārathāḥ |
anye ca bahavaḥ śūrāḥ pāñcālāśca sahānugāḥ || 25 ||
[Analyze grammar]

na tanmanasi kartavyaṃ na hi taddrauṇinā kṛtam |
mahādevaprasādaḥ sa kuru kāryamanantaram || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: