Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
iṅgitenaiva dāśārhastamabhiprāyamāditaḥ |
drauṇerbuddhvā mahābāhurarjunaṃ pratyabhāṣata || 1 ||
[Analyze grammar]

arjunārjuna yaddivyamastraṃ te hṛdi vartate |
droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava || 2 ||
[Analyze grammar]

bhrātṝṇāmātmanaścaiva paritrāṇāya bhārata |
visṛjaitattvamapyājāvastramastranivāraṇam || 3 ||
[Analyze grammar]

keśavenaivamuktastu pāṇḍavaḥ paravīrahā |
avātaradrathāttūrṇaṃ pragṛhya saśaraṃ dhanuḥ || 4 ||
[Analyze grammar]

pūrvamācāryaputrāya tato'nantaramātmane |
bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ || 5 ||
[Analyze grammar]

devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ |
utsasarja śivaṃ dhyāyannastramastreṇa śāmyatām || 6 ||
[Analyze grammar]

tatastadastraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā |
prajajvāla mahārciṣmadyugāntānalasaṃnibham || 7 ||
[Analyze grammar]

tathaiva droṇaputrasya tadastraṃ tigmatejasaḥ |
prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam || 8 ||
[Analyze grammar]

nirghātā bahavaścāsanpeturulkāḥ sahasraśaḥ |
mahadbhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata || 9 ||
[Analyze grammar]

saśabdamabhavadvyoma jvālāmālākulaṃ bhṛśam |
cacāla ca mahī kṛtsnā saparvatavanadrumā || 10 ||
[Analyze grammar]

te astre tejasā lokāṃstāpayantī vyavasthite |
maharṣī sahitau tatra darśayāmāsatustadā || 11 ||
[Analyze grammar]

nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ |
ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau || 12 ||
[Analyze grammar]

tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau |
dīptayorastrayormadhye sthitau paramatejasau || 13 ||
[Analyze grammar]

tadantaramanādhṛṣyāvupagamya yaśasvinau |
āstāmṛṣivarau tatra jvalitāviva pāvakau || 14 ||
[Analyze grammar]

prāṇabhṛdbhiranādhṛṣyau devadānavasaṃmatau |
astratejaḥ śamayituṃ lokānāṃ hitakāmyayā || 15 ||
[Analyze grammar]

ṛṣī ūcatuḥ |
nānāśastravidaḥ pūrve ye'pyatītā mahārathāḥ |
naitadastraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: