Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kathaṃ kumārī bhagavaṃstapoyuktā hyabhūtpurā |
kimarthaṃ ca tapastepe ko vāsyā niyamo'bhavat || 1 ||
[Analyze grammar]

suduṣkaramidaṃ brahmaṃstvattaḥ śrutamanuttamam |
ākhyāhi tattvamakhilaṃ yathā tapasi sā sthitā || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ṛṣirāsīnmahāvīryaḥ kuṇirgārgyo mahāyaśāḥ |
sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ |
mānasīṃ sa sutāṃ subhrūṃ samutpāditavānvibhuḥ || 3 ||
[Analyze grammar]

tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇirgārgyo mahāyaśāḥ |
jagāma tridivaṃ rājansaṃtyajyeha kalevaram || 4 ||
[Analyze grammar]

subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā |
mahatā tapasogreṇa kṛtvāśramamaninditā || 5 ||
[Analyze grammar]

upavāsaiḥ pūjayantī pitṝndevāṃśca sā purā |
tasyāstu tapasogreṇa mahānkālo'tyagānnṛpa || 6 ||
[Analyze grammar]

sā pitrā dīyamānāpi bhartre naicchadaninditā |
ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata || 7 ||
[Analyze grammar]

tataḥ sā tapasogreṇa pīḍayitvātmanastanum |
pitṛdevārcanaratā babhūva vijane vane || 8 ||
[Analyze grammar]

sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā |
vārddhakena ca rājendra tapasā caiva karśitā || 9 ||
[Analyze grammar]

sā nāśakadyadā gantuṃ padātpadamapi svayam |
cakāra gamane buddhiṃ paralokāya vai tadā || 10 ||
[Analyze grammar]

moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado'bravīt |
asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe || 11 ||
[Analyze grammar]

evaṃ hi śrutamasmābhirdevaloke mahāvrate |
tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ || 12 ||
[Analyze grammar]

tannāradavacaḥ śrutvā sābravīdṛṣisaṃsadi |
tapaso'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ || 13 ||
[Analyze grammar]

ityukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ |
ṛṣiḥ prākśṛṅgavānnāma samayaṃ cedamabravīt || 14 ||
[Analyze grammar]

samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane |
yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha || 15 ||
[Analyze grammar]

tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā |
cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālaviḥ || 16 ||
[Analyze grammar]

sā rātrāvabhavadrājaṃstaruṇī devavarṇinī |
divyābharaṇavastrā ca divyasraganulepanā || 17 ||
[Analyze grammar]

tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīmivātmanā |
uvāsa ca kṣapāmekāṃ prabhāte sābravīcca tam || 18 ||
[Analyze grammar]

yastvayā samayo vipra kṛto me tapatāṃ vara |
tenoṣitāsmi bhadraṃ te svasti te'stu vrajāmyaham || 19 ||
[Analyze grammar]

sānujñātābravīdbhūyo yo'smiṃstīrthe samāhitaḥ |
vatsyate rajanīmekāṃ tarpayitvā divaukasaḥ || 20 ||
[Analyze grammar]

catvāriṃśatamaṣṭau ca dve cāṣṭau samyagācaret |
yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ |
evamuktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā || 21 ||
[Analyze grammar]

ṛṣirapyabhavaddīnastasyā rūpaṃ vicintayan |
samayena tapo'rdhaṃ ca kṛcchrātpratigṛhītavān || 22 ||
[Analyze grammar]

sādhayitvā tadātmānaṃ tasyāḥ sa gatimanvayāt |
duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ |
etatte vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat || 23 ||
[Analyze grammar]

tatrasthaścāpi śuśrāva hataṃ śalyaṃ halāyudhaḥ |
tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa |
śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavaistadā || 24 ||
[Analyze grammar]

samantapañcakadvārāttato niṣkramya mādhavaḥ |
papraccharṣigaṇānrāmaḥ kurukṣetrasya yatphalam || 25 ||
[Analyze grammar]

te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho |
samācakhyurmahātmānastasmai sarvaṃ yathātatham || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: