Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasmānnadīgataṃ cāpi udapānaṃ yaśasvinaḥ |
tritasya ca mahārāja jagāmātha halāyudhaḥ || 1 ||
[Analyze grammar]

tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān |
upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ || 2 ||
[Analyze grammar]

tatra dharmaparo hyāsīttritaḥ sa sumahātapāḥ |
kūpe ca vasatā tena somaḥ pīto mahātmanā || 3 ||
[Analyze grammar]

tatra cainaṃ samutsṛjya bhrātarau jagmaturgṛhān |
tatastau vai śaśāpātha trito brāhmaṇasattamaḥ || 4 ||
[Analyze grammar]

janamejaya uvāca |
udapānaṃ kathaṃ brahmankathaṃ ca sumahātapāḥ |
patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ || 5 ||
[Analyze grammar]

kūpe kathaṃ ca hitvainaṃ bhrātarau jagmaturgṛhān |
etadācakṣva me brahmanyadi śrāvyaṃ hi manyase || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
āsanpūrvayuge rājanmunayo bhrātarastrayaḥ |
ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ || 7 ||
[Analyze grammar]

sarve prajāpatisamāḥ prajāvantastathaiva ca |
brahmalokajitaḥ sarve tapasā brahmavādinaḥ || 8 ||
[Analyze grammar]

teṣāṃ tu tapasā prīto niyamena damena ca |
abhavadgautamo nityaṃ pitā dharmarataḥ sadā || 9 ||
[Analyze grammar]

sa tu dīrgheṇa kālena teṣāṃ prītimavāpya ca |
jagāma bhagavānsthānamanurūpamivātmanaḥ || 10 ||
[Analyze grammar]

rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ |
te sarve svargate tasmiṃstasya putrānapūjayan || 11 ||
[Analyze grammar]

teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca |
tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā || 12 ||
[Analyze grammar]

taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ |
apūjayanmahābhāgaṃ tathā vidvattayaiva tu || 13 ||
[Analyze grammar]

kadāciddhi tato rājanbhrātarāvekatadvitau |
yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ || 14 ||
[Analyze grammar]

tayościntā samabhavattritaṃ gṛhya paraṃtapa |
yājyānsarvānupādāya pratigṛhya paśūṃstataḥ || 15 ||
[Analyze grammar]

somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam |
cakruścaiva mahārāja bhrātarastraya eva ha || 16 ||
[Analyze grammar]

tathā tu te parikramya yājyānsarvānpaśūnprati |
yājayitvā tato yājyāṃllabdhvā ca subahūnpaśūn || 17 ||
[Analyze grammar]

yājyena karmaṇā tena pratigṛhya vidhānataḥ |
prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ || 18 ||
[Analyze grammar]

tritasteṣāṃ mahārāja purastādyāti hṛṣṭavat |
ekataśca dvitaścaiva pṛṣṭhataḥ kālayanpaśūn || 19 ||
[Analyze grammar]

tayościntā samabhavaddṛṣṭvā paśugaṇaṃ mahat |
kathaṃ na syurimā gāva āvābhyāṃ vai vinā tritam || 20 ||
[Analyze grammar]

tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha |
yadūcaturmithaḥ pāpau tannibodha janeśvara || 21 ||
[Analyze grammar]

trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ |
anyāstrito bahutarā gāvaḥ samupalapsyate || 22 ||
[Analyze grammar]

tadāvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe |
trito'pi gacchatāṃ kāmamāvābhyāṃ vai vinākṛtaḥ || 23 ||
[Analyze grammar]

teṣāmāgacchatāṃ rātrau pathisthāne vṛko'bhavat |
tathā kūpo'vidūre'bhūtsarasvatyāstaṭe mahān || 24 ||
[Analyze grammar]

atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantamagrataḥ |
tadbhayādapasarpanvai tasminkūpe papāta ha |
agādhe sumahāghore sarvabhūtabhayaṃkare || 25 ||
[Analyze grammar]

tritastato mahābhāgaḥ kūpastho munisattamaḥ |
ārtanādaṃ tataścakre tau tu śuśruvaturmunī || 26 ||
[Analyze grammar]

taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau |
vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ || 27 ||
[Analyze grammar]

bhrātṛbhyāṃ paśulubdhābhyāmutsṛṣṭaḥ sa mahātapāḥ |
udapāne mahārāja nirjale pāṃsusaṃvṛte || 28 ||
[Analyze grammar]

trita ātmānamālakṣya kūpe vīruttṛṇāvṛte |
nimagnaṃ bharataśreṣṭha pāpakṛnnarake yathā || 29 ||
[Analyze grammar]

buddhyā hyagaṇayatprājño mṛtyorbhīto hyasomapaḥ |
somaḥ kathaṃ nu pātavya ihasthena mayā bhavet || 30 ||
[Analyze grammar]

sa evamanusaṃcintya tasminkūpe mahātapāḥ |
dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā || 31 ||
[Analyze grammar]

pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ |
agnīnsaṃkalpayāmāsa hotre cātmānameva ca || 32 ||
[Analyze grammar]

tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ |
ṛco yajūṃṣi sāmāni manasā cintayanmuniḥ |
grāvāṇaḥ śarkarāḥ kṛtvā pracakre'bhiṣavaṃ nṛpa || 33 ||
[Analyze grammar]

ājyaṃ ca salilaṃ cakre bhāgāṃśca tridivaukasām |
somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim || 34 ||
[Analyze grammar]

sa cāviśaddivaṃ rājansvaraḥ śaikṣastritasya vai |
samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ || 35 ||
[Analyze grammar]

vartamāne tathā yajñe tritasya sumahātmanaḥ |
āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate || 36 ||
[Analyze grammar]

tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ |
śrutvā caivābravīddevānsarvāndevapurohitaḥ || 37 ||
[Analyze grammar]

tritasya vartate yajñastatra gacchāmahe surāḥ |
sa hi kruddhaḥ sṛjedanyāndevānapi mahātapāḥ || 38 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ |
prayayustatra yatrāsau tritayajñaḥ pravartate || 39 ||
[Analyze grammar]

te tatra gatvā vibudhāstaṃ kūpaṃ yatra sa tritaḥ |
dadṛśustaṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu || 40 ||
[Analyze grammar]

dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam |
ūcuścātha mahābhāgaṃ prāptā bhāgārthino vayam || 41 ||
[Analyze grammar]

athābravīdṛṣirdevānpaśyadhvaṃ māṃ divaukasaḥ |
asminpratibhaye kūpe nimagnaṃ naṣṭacetasam || 42 ||
[Analyze grammar]

tatastrito mahārāja bhāgāṃsteṣāṃ yathāvidhi |
mantrayuktānsamadadātte ca prītāstadābhavan || 43 ||
[Analyze grammar]

tato yathāvidhi prāptānbhāgānprāpya divaukasaḥ |
prītātmāno dadustasmai varānyānmanasecchati || 44 ||
[Analyze grammar]

sa tu vavre varaṃ devāṃstrātumarhatha māmitaḥ |
yaścehopaspṛśetkūpe sa somapagatiṃ labhet || 45 ||
[Analyze grammar]

tatra cormimatī rājannutpapāta sarasvatī |
tayotkṣiptastritastasthau pūjayaṃstridivaukasaḥ || 46 ||
[Analyze grammar]

tatheti coktvā vibudhā jagmū rājanyathāgatam |
tritaścāpyagamatprītaḥ svameva nilayaṃ tadā || 47 ||
[Analyze grammar]

kruddhaḥ sa tu samāsādya tāvṛṣī bhrātarau tadā |
uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ || 48 ||
[Analyze grammar]

paśulubdhau yuvāṃ yasmānmāmutsṛjya pradhāvitau |
tasmādrūpeṇa teṣāṃ vai daṃṣṭriṇāmabhitaścarau || 49 ||
[Analyze grammar]

bhavitārau mayā śaptau pāpenānena karmaṇā |
prasavaścaiva yuvayorgolāṅgūlarkṣavānarāḥ || 50 ||
[Analyze grammar]

ityukte tu tadā tena kṣaṇādeva viśāṃ pate |
tathābhūtāvadṛśyetāṃ vacanātsatyavādinaḥ || 51 ||
[Analyze grammar]

tatrāpyamitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ |
dattvā ca vividhāndāyānpūjayitvā ca vai dvijān || 52 ||
[Analyze grammar]

udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ |
nadīgatamadīnātmā prāpto vinaśanaṃ tadā || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: