Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato vinaśanaṃ rājannājagāma halāyudhaḥ |
śūdrābhīrānprati dveṣādyatra naṣṭā sarasvatī || 1 ||
[Analyze grammar]

yasmātsā bharataśreṣṭha dveṣānnaṣṭā sarasvatī |
tasmāttadṛṣayo nityaṃ prāhurvinaśaneti ha || 2 ||
[Analyze grammar]

taccāpyupaspṛśya balaḥ sarasvatyāṃ mahābalaḥ |
subhūmikaṃ tato'gacchatsarasvatyāstaṭe vare || 3 ||
[Analyze grammar]

tatra cāpsarasaḥ śubhrā nityakālamatandritāḥ |
krīḍābhirvimalābhiśca krīḍanti vimalānanāḥ || 4 ||
[Analyze grammar]

tatra devāḥ sagandharvā māsi māsi janeśvara |
abhigacchanti tattīrthaṃ puṇyaṃ brāhmaṇasevitam || 5 ||
[Analyze grammar]

tatrādṛśyanta gandharvāstathaivāpsarasāṃ gaṇāḥ |
sametya sahitā rājanyathāprāptaṃ yathāsukham || 6 ||
[Analyze grammar]

tatra modanti devāśca pitaraśca savīrudhaḥ |
puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ || 7 ||
[Analyze grammar]

ākrīḍabhūmiḥ sā rājaṃstāsāmapsarasāṃ śubhā |
subhūmiketi vikhyātā sarasvatyāstaṭe vare || 8 ||
[Analyze grammar]

tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ |
śrutvā gītaṃ ca taddivyaṃ vāditrāṇāṃ ca niḥsvanam || 9 ||
[Analyze grammar]

chāyāśca vipulā dṛṣṭvā devagandharvarakṣasām |
gandharvāṇāṃ tatastīrthamāgacchadrohiṇīsutaḥ || 10 ||
[Analyze grammar]

viśvāvasumukhāstatra gandharvāstapasānvitāḥ |
nṛttavāditragītaṃ ca kurvanti sumanoramam || 11 ||
[Analyze grammar]

tatra dattvā haladharo viprebhyo vividhaṃ vasu |
ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā || 12 ||
[Analyze grammar]

bhojayitvā dvijānkāmaiḥ saṃtarpya ca mahādhanaiḥ |
prayayau sahito vipraiḥ stūyamānaśca mādhavaḥ || 13 ||
[Analyze grammar]

tasmādgandharvatīrthācca mahābāhurariṃdamaḥ |
gargasroto mahātīrthamājagāmaikakuṇḍalī || 14 ||
[Analyze grammar]

yatra gargeṇa vṛddhena tapasā bhāvitātmanā |
kālajñānagatiścaiva jyotiṣāṃ ca vyatikramaḥ || 15 ||
[Analyze grammar]

utpātā dāruṇāścaiva śubhāśca janamejaya |
sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā |
tasya nāmnā ca tattīrthaṃ gargasrota iti smṛtam || 16 ||
[Analyze grammar]

tatra gargaṃ mahābhāgamṛṣayaḥ suvratā nṛpa |
upāsāṃ cakrire nityaṃ kālajñānaṃ prati prabho || 17 ||
[Analyze grammar]

tatra gatvā mahārāja balaḥ śvetānulepanaḥ |
vidhivaddhi dhanaṃ dattvā munīnāṃ bhāvitātmanām || 18 ||
[Analyze grammar]

uccāvacāṃstathā bhakṣyāndvijebhyo vipradāya saḥ |
nīlavāsāstato'gacchacchaṅkhatīrthaṃ mahāyaśāḥ || 19 ||
[Analyze grammar]

tatrāpaśyanmahāśaṅkhaṃ mahāmerumivocchritam |
śvetaparvatasaṃkāśamṛṣisaṃghairniṣevitam |
sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī || 20 ||
[Analyze grammar]

yakṣā vidyādharāścaiva rākṣasāścāmitaujasaḥ |
piśācāścāmitabalā yatra siddhāḥ sahasraśaḥ || 21 ||
[Analyze grammar]

te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ |
vrataiśca niyamaiścaiva kāle kāle sma bhuñjate || 22 ||
[Analyze grammar]

prāptaiśca niyamaistaistairvicarantaḥ pṛthakpṛthak |
adṛśyamānā manujairvyacaranpuruṣarṣabha || 23 ||
[Analyze grammar]

evaṃ khyāto narapate loke'sminsa vanaspatiḥ |
tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam || 24 ||
[Analyze grammar]

tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām |
tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca || 25 ||
[Analyze grammar]

pūjayitvā dvijāṃścaiva pūjitaśca tapodhanaiḥ |
puṇyaṃ dvaitavanaṃ rājannājagāma halāyudhaḥ || 26 ||
[Analyze grammar]

tatra gatvā munīndṛṣṭvā nānāveṣadharānbalaḥ |
āplutya salile cāpi pūjayāmāsa vai dvijān || 27 ||
[Analyze grammar]

tathaiva dattvā viprebhyaḥ paribhogānsupuṣkalān |
tataḥ prāyādbalo rājandakṣiṇena sarasvatīm || 28 ||
[Analyze grammar]

gatvā caiva mahābāhurnātidūraṃ mahāyaśāḥ |
dharmātmā nāgadhanvānaṃ tīrthamāgamadacyutaḥ || 29 ||
[Analyze grammar]

yatra pannagarājasya vāsukeḥ saṃniveśanam |
mahādyutermahārāja bahubhiḥ pannagairvṛtam |
yatrāsannṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa || 30 ||
[Analyze grammar]

yatra devāḥ samāgamya vāsukiṃ pannagottamam |
sarvapannagarājānamabhyaṣiñcanyathāvidhi |
pannagebhyo bhayaṃ tatra vidyate na sma kaurava || 31 ||
[Analyze grammar]

tatrāpi vidhivaddattvā viprebhyo ratnasaṃcayān |
prāyātprācīṃ diśaṃ rājandīpyamānaḥ svatejasā || 32 ||
[Analyze grammar]

āplutya bahuśo hṛṣṭasteṣu tīrtheṣu lāṅgalī |
dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ || 33 ||
[Analyze grammar]

tatrasthānṛṣisaṃghāṃstānabhivādya halāyudhaḥ |
tato rāmo'gamattīrthamṛṣibhiḥ sevitaṃ mahat || 34 ||
[Analyze grammar]

yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī |
ṛṣīṇāṃ naimiṣeyāṇāmavekṣārthaṃ mahātmanām || 35 ||
[Analyze grammar]

nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī |
babhūva vismito rājanbalaḥ śvetānulepanaḥ || 36 ||
[Analyze grammar]

janamejaya uvāca |
kasmātsarasvatī brahmannivṛttā prāṅmukhī tataḥ |
vyākhyātumetadicchāmi sarvamadhvaryusattama || 37 ||
[Analyze grammar]

kasmiṃśca kāraṇe tatra vismito yadunandanaḥ |
vinivṛttā saricchreṣṭhā kathametaddvijottama || 38 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pūrvaṃ kṛtayuge rājannaimiṣeyāstapasvinaḥ |
vartamāne subahule satre dvādaśavārṣike |
ṛṣayo bahavo rājaṃstatra saṃpratipedire || 39 ||
[Analyze grammar]

uṣitvā ca mahābhāgāstasminsatre yathāvidhi |
nivṛtte naimiṣeye vai satre dvādaśavārṣike |
ājagmurṛṣayastatra bahavastīrthakāraṇāt || 40 ||
[Analyze grammar]

ṛṣīṇāṃ bahulatvāttu sarasvatyā viśāṃ pate |
tīrthāni nagarāyante kūle vai dakṣiṇe tadā || 41 ||
[Analyze grammar]

samantapañcakaṃ yāvattāvatte dvijasattamāḥ |
tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ || 42 ||
[Analyze grammar]

juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām |
svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ || 43 ||
[Analyze grammar]

agnihotraistatasteṣāṃ hūyamānairmahātmanām |
aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ || 44 ||
[Analyze grammar]

vālakhilyā mahārāja aśmakuṭṭāśca tāpasāḥ |
dantolūkhalinaścānye saṃprakṣālāstathāpare || 45 ||
[Analyze grammar]

vāyubhakṣā jalāhārāḥ parṇabhakṣāśca tāpasāḥ |
nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ || 46 ||
[Analyze grammar]

āsanvai munayastatra sarasvatyāḥ samīpataḥ |
śobhayantaḥ saricchreṣṭhāṃ gaṅgāmiva divaukasaḥ || 47 ||
[Analyze grammar]

tataḥ paścātsamāpeturṛṣayaḥ satrayājinaḥ |
te'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ || 48 ||
[Analyze grammar]

tato yajñopavītaiste tattīrthaṃ nirmimāya vai |
juhuvuścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ || 49 ||
[Analyze grammar]

tatastamṛṣisaṃghātaṃ nirāśaṃ cintayānvitam |
darśayāmāsa rājendra teṣāmarthe sarasvatī || 50 ||
[Analyze grammar]

tataḥ kuñjānbahūnkṛtvā saṃnivṛttā saridvarā |
ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya || 51 ||
[Analyze grammar]

tato nivṛtya rājendra teṣāmarthe sarasvatī |
bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā || 52 ||
[Analyze grammar]

amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmyaham |
ityadbhutaṃ mahaccakre tato rājanmahānadī || 53 ||
[Analyze grammar]

evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ |
kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ || 54 ||
[Analyze grammar]

tatra kuñjānbahūndṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm |
babhūva vismayastatra rāmasyātha mahātmanaḥ || 55 ||
[Analyze grammar]

upaspṛśya tu tatrāpi vidhivadyadunandanaḥ |
dattvā dāyāndvijātibhyo bhāṇḍāni vividhāni ca |
bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇānpratyapādayat || 56 ||
[Analyze grammar]

tataḥ prāyādbalo rājanpūjyamāno dvijātibhiḥ |
sarasvatītīrthavaraṃ nānādvijagaṇāyutam || 57 ||
[Analyze grammar]

badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ |
panasaiśca palāśaiśca karīraiḥ pīlubhistathā || 58 ||
[Analyze grammar]

sarasvatītīraruhairbandhanaiḥ syandanaistathā |
parūṣakavanaiścaiva bilvairāmrātakaistathā || 59 ||
[Analyze grammar]

atimuktakaṣaṇḍaiśca pārijātaiśca śobhitam |
kadalīvanabhūyiṣṭhamiṣṭaṃ kāntaṃ manoramam || 60 ||
[Analyze grammar]

vāyvambuphalaparṇādairdantolūkhalikairapi |
tathāśmakuṭṭairvāneyairmunibhirbahubhirvṛtam || 61 ||
[Analyze grammar]

svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam |
ahiṃsrairdharmaparamairnṛbhiratyantasevitam || 62 ||
[Analyze grammar]

saptasārasvataṃ tīrthamājagāma halāyudhaḥ |
yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: