Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
athānyaddhanurādāya balavadvegavattaram |
yudhiṣṭhiraṃ madrapatirviddhvā siṃha ivānadat || 1 ||
[Analyze grammar]

tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān |
abhyavarṣadameyātmā kṣatriyānkṣatriyarṣabhaḥ || 2 ||
[Analyze grammar]

sātyakiṃ daśabhirviddhvā bhīmasenaṃ tribhiḥ śaraiḥ |
sahadevaṃ tribhirviddhvā yudhiṣṭhiramapīḍayat || 3 ||
[Analyze grammar]

tāṃstānanyānmaheṣvāsānsāśvānsarathakuñjarān |
kuñjarānkuñjarārohānaśvānaśvaprayāyinaḥ |
rathāṃśca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ || 4 ||
[Analyze grammar]

bāhūṃściccheda ca tathā sāyudhānketanāni ca |
cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśairiva || 5 ||
[Analyze grammar]

tathā tamarisainyāni ghnantaṃ mṛtyumivāntakam |
parivavrurbhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ || 6 ||
[Analyze grammar]

taṃ bhīmasenaśca śineśca naptā mādryāśca putrau puruṣapravīrau |
samāgataṃ bhīmabalena rājñā paryāpuranyonyamathāhvayantaḥ || 7 ||
[Analyze grammar]

tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham |
āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhirugravegaiḥ || 8 ||
[Analyze grammar]

saṃrakṣito bhīmasenena rājā mādrīsutābhyāmatha mādhavena |
madrādhipaṃ patribhirugravegaiḥ stanāntare dharmasuto nijaghne || 9 ||
[Analyze grammar]

tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam |
paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt || 10 ||
[Analyze grammar]

tato drutaṃ madrajanādhipo raṇe yudhiṣṭhiraṃ saptabhirabhyavidhyat |
taṃ cāpi pārtho navabhiḥ pṛṣatkairvivyādha rājaṃstumule mahātmā || 11 ||
[Analyze grammar]

ākarṇapūrṇāyatasaṃprayuktaiḥ śaraistadā saṃyati tailadhautaiḥ |
anyonyamācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca || 12 ||
[Analyze grammar]

tatastu tūrṇaṃ samare mahārathau parasparasyāntaramīkṣamāṇau |
śarairbhṛśaṃ vivyadhaturnṛpottamau mahābalau śatrubhirapradhṛṣyau || 13 ||
[Analyze grammar]

tayordhanurjyātalanisvano mahānmahendravajrāśanitulyanisvanaḥ |
parasparaṃ bāṇagaṇairmahātmanoḥ pravarṣatormadrapapāṇḍuvīrayoḥ || 14 ||
[Analyze grammar]

tau ceraturvyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva |
viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau || 15 ||
[Analyze grammar]

tatastu madrādhipatirmahātmā yudhiṣṭhiraṃ bhīmabalaṃ prasahya |
vivyādha vīraṃ hṛdaye'tivegaṃ śareṇa sūryāgnisamaprabheṇa || 16 ||
[Analyze grammar]

tato'tividdho'tha yudhiṣṭhiro'pi susaṃprayuktena śareṇa rājan |
jaghāna madrādhipatiṃ mahātmā mudaṃ ca lebhe ṛṣabhaḥ kurūṇām || 17 ||
[Analyze grammar]

tato muhūrtādiva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ |
śatena pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ || 18 ||
[Analyze grammar]

tvaraṃstato dharmasuto mahātmā śalyasya kruddho navabhiḥ pṛṣatkaiḥ |
bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ || 19 ||
[Analyze grammar]

tatastu madrādhipatiḥ prahṛṣṭo dhanurvikṛṣya vyasṛjatpṛṣatkān |
dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaściccheda cāpaṃ kurupuṃgavasya || 20 ||
[Analyze grammar]

navaṃ tato'nyatsamare pragṛhya rājā dhanurghorataraṃ mahātmā |
śalyaṃ tu viddhvā niśitaiḥ samantādyathā mahendro namuciṃ śitāgraiḥ || 21 ||
[Analyze grammar]

tatastu śalyo navabhiḥ pṛṣatkairbhīmasya rājñaśca yudhiṣṭhirasya |
nikṛtya raukme paṭuvarmaṇī tayorvidārayāmāsa bhujau mahātmā || 22 ||
[Analyze grammar]

tato'pareṇa jvalitārkatejasā kṣureṇa rājño dhanurunmamātha |
kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so'bhimukhaṃ papāta || 23 ||
[Analyze grammar]

madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhirnijaghāna vāhān |
vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ || 24 ||
[Analyze grammar]

tathā kṛte rājani bhīmaseno madrādhipasyāśu tato mahātmā |
chittvā dhanurvegavatā śareṇa dvābhyāmavidhyatsubhṛśaṃ narendram || 25 ||
[Analyze grammar]

athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt |
jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ || 26 ||
[Analyze grammar]

tamagraṇīḥ sarvadhanurdharāṇāmekaṃ carantaṃ samare'tivegam |
bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva || 27 ||
[Analyze grammar]

taiḥ sāyakairmohitaṃ vīkṣya śalyaṃ bhīmaḥ śarairasya cakarta varma |
sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram || 28 ||
[Analyze grammar]

pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutamabhyadhāvat |
chittvā ratheṣāṃ nakulasya so'tha yudhiṣṭhiraṃ bhīmabalo'bhyadhāvat || 29 ||
[Analyze grammar]

taṃ cāpi rājānamathotpatantaṃ kruddhaṃ yathaivāntakamāpatantam |
dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ || 30 ||
[Analyze grammar]

athāsya carmāpratimaṃ nyakṛntadbhīmo mahātmā daśabhiḥ pṛṣatkaḥ |
khaḍgaṃ ca bhallairnicakarta muṣṭau nadanprahṛṣṭastava sainyamadhye || 31 ||
[Analyze grammar]

tatkarma bhīmasya samīkṣya hṛṣṭāste pāṇḍavānāṃ pravarā rathaughāḥ |
nādaṃ ca cakrurbhṛśamutsmayantaḥ śaṅkhāṃśca dadhmuḥ śaśisaṃnikāśān || 32 ||
[Analyze grammar]

tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balamaprahṛṣṭam |
svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam || 33 ||
[Analyze grammar]

sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ |
yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ || 34 ||
[Analyze grammar]

sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam |
dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvattamariṃ balena || 35 ||
[Analyze grammar]

govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya |
sa dharmarājo nihatāśvasūte rathe tiṣṭhañśaktimevābhikāṅkṣan || 36 ||
[Analyze grammar]

taccāpi śalyasya niśamya karma mahātmano bhāgamathāvaśiṣṭam |
smṛtvā manaḥ śalyavadhe yatātmā yathoktamindrāvarajasya cakre || 37 ||
[Analyze grammar]

sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām |
netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat || 38 ||
[Analyze grammar]

nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa |
abhūnna yadbhasmasānmadrarājastadadbhutaṃ me pratibhāti rājan || 39 ||
[Analyze grammar]

tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām |
cikṣepa vegātsubhṛśaṃ mahātmā madrādhipāya pravaraḥ kurūṇām || 40 ||
[Analyze grammar]

dīptāmathaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm |
praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīmivolkām || 41 ||
[Analyze grammar]

tāṃ kālarātrīmiva pāśahastāṃ yamasya dhātrīmiva cograrūpām |
sabrahmadaṇḍapratimāmamoghāṃ sasarja yatto yudhi dharmarājaḥ || 42 ||
[Analyze grammar]

gandhasragagryāsanapānabhojanairabhyarcitāṃ pāṇḍusutaiḥ prayatnāt |
saṃvartakāgnipratimāṃ jvalantīṃ kṛtyāmatharvāṅgirasīmivogrām || 43 ||
[Analyze grammar]

īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇāmasudehabhakṣām |
bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantumīśām || 44 ||
[Analyze grammar]

ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām |
tvaṣṭrā prayatnānniyamena kḷptāṃ brahmadviṣāmantakarīmamoghām || 45 ||
[Analyze grammar]

balaprayatnādadhirūḍhavegāṃ mantraiśca ghorairabhimantrayitvā |
sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm || 46 ||
[Analyze grammar]

hato'syasāvityabhigarjamāno rudro'ntakāyāntakaraṃ yatheṣum |
prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyanniva dharmarājaḥ || 47 ||
[Analyze grammar]

tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām |
pratigrahāyābhinanarda śalyaḥ samyagghutāmagnirivājyadhārām || 48 ||
[Analyze grammar]

sā tasya marmāṇi vidārya śubhramuro viśālaṃ ca tathaiva varma |
viveśa gāṃ toyamivāprasaktā yaśo viśālaṃ nṛpaterdahantī || 49 ||
[Analyze grammar]

nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena |
saṃsiktagātro rudhireṇa so'bhūtkrauñco yathā skandahato mahādriḥ || 50 ||
[Analyze grammar]

prasārya bāhū sa rathādgato gāṃ saṃchinnavarmā kurunandanena |
mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgamivācalasya || 51 ||
[Analyze grammar]

bāhū prasāryābhimukho dharmarājasya madrarāṭ |
tato nipatito bhūmāvindradhvaja ivocchritaḥ || 52 ||
[Analyze grammar]

sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ |
pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ || 53 ||
[Analyze grammar]

priyayā kāntayā kāntaḥ patamāna ivorasi |
ciraṃ bhuktvā vasumatīṃ priyāṃ kāntāmiva prabhuḥ |
sarvairaṅgaiḥ samāśliṣya prasupta iva so'bhavat || 54 ||
[Analyze grammar]

dharmye dharmātmanā yuddhe nihato dharmasūnunā |
samyagghuta iva sviṣṭaḥ praśānto'gnirivādhvare || 55 ||
[Analyze grammar]

śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam |
saṃśāntamapi madreśaṃ lakṣmīrnaiva vyamuñcata || 56 ||
[Analyze grammar]

tato yudhiṣṭhiraścāpamādāyendradhanuṣprabham |
vyadhamaddviṣataḥ saṃkhye khagarāḍiva pannagān |
dehāsūnniśitairbhallai ripūṇāṃ nāśayankṣaṇāt || 57 ||
[Analyze grammar]

tataḥ pārthasya bāṇaughairāvṛtāḥ sainikāstava |
nimīlitākṣāḥ kṣiṇvanto bhṛśamanyonyamarditāḥ |
saṃnyastakavacā dehairvipatrāyudhajīvitāḥ || 58 ||
[Analyze grammar]

tataḥ śalye nipatite madrarājānujo yuvā |
bhrātuḥ sarvairguṇaistulyo rathī pāṇḍavamabhyayāt || 59 ||
[Analyze grammar]

vivyādha ca naraśreṣṭho nārācairbahubhistvaran |
hatasyāpacitiṃ bhrātuścikīrṣuryuddhadurmadaḥ || 60 ||
[Analyze grammar]

taṃ vivyādhāśugaiḥ ṣaḍbhirdharmarājastvaranniva |
kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajameva ca || 61 ||
[Analyze grammar]

tato'sya dīpyamānena sudṛḍhena śitena ca |
pramukhe vartamānasya bhallenāpāharacchiraḥ || 62 ||
[Analyze grammar]

sakuṇḍalaṃ taddadṛśe patamānaṃ śiro rathāt |
puṇyakṣayamiva prāpya patantaṃ svargavāsinam || 63 ||
[Analyze grammar]

tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt |
rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyamabhajyata || 64 ||
[Analyze grammar]

vicitrakavace tasminhate madranṛpānuje |
hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ || 65 ||
[Analyze grammar]

śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ |
vitresuḥ pāṇḍavabhayādrajodhvastāstathā bhṛśam || 66 ||
[Analyze grammar]

tāṃstathā bhajyatastrastānkauravānbharatarṣabha |
śinernaptā kiranbāṇairabhyavartata sātyakiḥ || 67 ||
[Analyze grammar]

tamāyāntaṃ maheṣvāsamaprasahyaṃ durāsadam |
hārdikyastvarito rājanpratyagṛhṇādabhītavat || 68 ||
[Analyze grammar]

tau sametau mahātmānau vārṣṇeyāvaparājitau |
hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau || 69 ||
[Analyze grammar]

iṣubhirvimalābhāsaiśchādayantau parasparam |
arcirbhiriva sūryasya divākarasamaprabhau || 70 ||
[Analyze grammar]

cāpamārgabaloddhūtānmārgaṇānvṛṣṇisiṃhayoḥ |
ākāśe samapaśyāma pataṃgāniva śīghragān || 71 ||
[Analyze grammar]

sātyakiṃ daśabhirviddhvā hayāṃścāsya tribhiḥ śaraiḥ |
cāpamekena ciccheda hārdikyo nataparvaṇā || 72 ||
[Analyze grammar]

tannikṛttaṃ dhanuḥ śreṣṭhamapāsya śinipuṃgavaḥ |
anyadādatta vegena vegavattaramāyudham || 73 ||
[Analyze grammar]

tadādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām |
hārdikyaṃ daśabhirbāṇaiḥ pratyavidhyatstanāntare || 74 ||
[Analyze grammar]

tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ |
aśvāṃstasyāvadhīttūrṇamubhau ca pārṣṇisārathī || 75 ||
[Analyze grammar]

madrarāje hate rājanvirathe kṛtavarmaṇi |
duryodhanabalaṃ sarvaṃ punarāsītparāṅmukham || 76 ||
[Analyze grammar]

tatpare nāvabudhyanta sainyena rajasā vṛte |
balaṃ tu hatabhūyiṣṭhaṃ tattadāsītparāṅmukham || 77 ||
[Analyze grammar]

tato muhūrtātte'paśyanrajo bhaumaṃ samutthitam |
vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha || 78 ||
[Analyze grammar]

tato duryodhano dṛṣṭvā bhagnaṃ svabalamantikāt |
javenāpatataḥ pārthānekaḥ sarvānavārayat || 79 ||
[Analyze grammar]

pāṇḍavānsarathāndṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam |
ānartaṃ ca durādharṣaṃ śitairbāṇairavākirat || 80 ||
[Analyze grammar]

taṃ pare nābhyavartanta martyā mṛtyumivāgatam |
athānyaṃ rathamāsthāya hārdikyo'pi nyavartata || 81 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ |
caturbhirnijaghānāśvānpatribhiḥ kṛtavarmaṇaḥ |
vivyādha gautamaṃ cāpi ṣaḍbhirbhallaiḥ sutejanaiḥ || 82 ||
[Analyze grammar]

aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam |
samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt || 83 ||
[Analyze grammar]

tataḥ śāradvato'ṣṭābhiḥ pratyavidhyadyudhiṣṭhiram |
vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ || 84 ||
[Analyze grammar]

evametanmahārāja yuddhaśeṣamavartata |
tava durmantrite rājansahaputrasya bhārata || 85 ||
[Analyze grammar]

tasminmaheṣvāsavare viśaste saṃgrāmamadhye kurupuṃgavena |
pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhānpradadhmurhatamīkṣya śalyam || 86 ||
[Analyze grammar]

yudhiṣṭhiraṃ ca praśaśaṃsurājau purā surā vṛtravadhe yathendram |
cakruśca nānāvidhavādyaśabdānninādayanto vasudhāṃ samantāt || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: