Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tato bhagneṣu sainyeṣu bhīmasenena saṃyuge |
duryodhano'bravītkiṃ nu saubalo vāpi saṃjaya || 1 ||
[Analyze grammar]

karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi |
kṛpo vā kṛtavarmā ca drauṇirduḥśāsano'pi vā || 2 ||
[Analyze grammar]

atyadbhutamidaṃ manye pāṇḍaveyasya vikramam |
yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavānapi || 3 ||
[Analyze grammar]

kurūṇāmapi sarveṣāṃ karṇaḥ śatruniṣūdanaḥ |
śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya || 4 ||
[Analyze grammar]

tatprabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā |
rādheyānāmadhirathaḥ karṇaḥ kimakarodyudhi || 5 ||
[Analyze grammar]

putrā vā mama durdharṣā rājāno vā mahārathāḥ |
etanme sarvamācakṣva kuśalo hyasi saṃjaya || 6 ||
[Analyze grammar]

saṃjaya uvāca |
aparāhṇe mahārāja sūtaputraḥ pratāpavān |
jaghāna somakānsarvānbhīmasenasya paśyataḥ |
bhīmo'pyatibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat || 7 ||
[Analyze grammar]

drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā |
yantāramabravītkarṇaḥ pāñcālāneva mā vaha || 8 ||
[Analyze grammar]

madrarājastataḥ śalyaḥ śvetānaśvānmahājavān |
prāhiṇoccedipāñcālānkarūṣāṃśca mahābalaḥ || 9 ||
[Analyze grammar]

praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ |
nyayacchatturagānhṛṣṭo yatra yatraicchadagraṇīḥ || 10 ||
[Analyze grammar]

taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam |
saṃdṛśya pāṇḍupāñcālāstrastā āsanviśāṃ pate || 11 ||
[Analyze grammar]

tato rathasya ninadaḥ prādurāsīnmahāraṇe |
parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ || 12 ||
[Analyze grammar]

tataḥ śaraśataistīkṣṇaiḥ karṇo'pyākarṇaniḥsṛtaiḥ |
jaghāna pāṇḍavabalaṃ śataśo'tha sahasraśaḥ || 13 ||
[Analyze grammar]

taṃ tathā samare karma kurvāṇamatimānuṣam |
parivavrurmaheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ || 14 ||
[Analyze grammar]

taṃ śikhaṇḍī ca bhīmaśca dhṛṣṭadyumnaśca pārṣataḥ |
nakulaḥ sahadevaśca draupadeyāḥ sasātyakāḥ |
parivavrurjighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ || 15 ||
[Analyze grammar]

sātyakistu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ |
atāḍayadraṇe śūro jatrudeśe narottamaḥ || 16 ||
[Analyze grammar]

śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaśca pañcabhiḥ |
draupadeyāścatuḥṣaṣṭyā sahadevaśca saptabhiḥ |
nakulaśca śatenājau karṇaṃ vivyādha sāyakaiḥ || 17 ||
[Analyze grammar]

bhīmasenastu rādheyaṃ navatyā nataparvaṇām |
vivyādha samare kruddho jatrudeśe mahābalaḥ || 18 ||
[Analyze grammar]

tataḥ prahasyādhirathirvikṣipandhanuruttamam |
mumoca niśitānbāṇānpīḍayansumahābalaḥ |
tānpratyavidhyadrādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ || 19 ||
[Analyze grammar]

sātyakestu dhanuśchittvā dhvajaṃ ca puruṣarṣabhaḥ |
athainaṃ navabhirbāṇairājaghāna stanāntare || 20 ||
[Analyze grammar]

bhīmasenastu taṃ kruddho vivyādha triṃśatā śaraiḥ |
sārathiṃ ca tribhirbāṇairājaghāna paraṃtapaḥ || 21 ||
[Analyze grammar]

virathāndraupadeyāṃśca cakāra puruṣarṣabhaḥ |
akṣṇornimeṣamātreṇa tadadbhutamivābhavat || 22 ||
[Analyze grammar]

vimukhīkṛtya tānsarvāñśaraiḥ saṃnataparvabhiḥ |
pāñcālānahanacchūraścedīnāṃ ca mahārathān || 23 ||
[Analyze grammar]

te vadhyamānāḥ samare cedimatsyā viśāṃ pate |
karṇamekamabhidrutya śarasaṃghaiḥ samārdayan |
tāñjaghāna śitairbāṇaiḥ sūtaputro mahārathaḥ || 24 ||
[Analyze grammar]

etadatyadbhutaṃ karṇe dṛṣṭavānasmi bhārata |
yadekaḥ samare śūrānsūtaputraḥ pratāpavān || 25 ||
[Analyze grammar]

yatamānānparaṃ śaktyāyodhayattāṃśca dhanvinaḥ |
pāṇḍaveyānmahārāja śarairvāritavānraṇe || 26 ||
[Analyze grammar]

tatra bhārata karṇasya lāghavena mahātmanaḥ |
tutuṣurdevatāḥ sarvāḥ siddhāśca paramarṣayaḥ || 27 ||
[Analyze grammar]

apūjayanmaheṣvāsā dhārtarāṣṭrā narottamam |
karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām || 28 ||
[Analyze grammar]

tataḥ karṇo mahārāja dadāha ripuvāhinīm |
kakṣamiddho yathā vahnirnidāghe jvalito mahān || 29 ||
[Analyze grammar]

te vadhyamānāḥ karṇena pāṇḍaveyāstatastataḥ |
prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam || 30 ||
[Analyze grammar]

tatrākrando mahānāsītpāñcālānāṃ mahāraṇe |
vadhyatāṃ sāyakaistīkṣṇaiḥ karṇacāpavaracyutaiḥ || 31 ||
[Analyze grammar]

tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ |
karṇamekaṃ raṇe yodhaṃ menire tatra śātravāḥ || 32 ||
[Analyze grammar]

tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ |
yadekaṃ pāṇḍavāḥ sarve na śekurabhivīkṣitum || 33 ||
[Analyze grammar]

yathaughaḥ parvataśreṣṭhamāsādyābhipradīryate |
tathā tatpāṇḍavaṃ sainyaṃ karṇamāsādya dīryate || 34 ||
[Analyze grammar]

karṇo'pi samare rājanvidhūmo'gniriva jvalan |
dahaṃstasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm || 35 ||
[Analyze grammar]

śirāṃsi ca mahārāja karṇāṃścañcalakuṇḍalān |
bāhūṃśca vīro vīrāṇāṃ ciccheda laghu ceṣubhiḥ || 36 ||
[Analyze grammar]

hastidantāntsarūnkhaḍgāndhvajāñśaktīrhayāngajān |
rathāṃśca vividhānrājanpatākā vyajanāni ca || 37 ||
[Analyze grammar]

akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca |
ciccheda śatadhā karṇo yodhavratamanuṣṭhitaḥ || 38 ||
[Analyze grammar]

tatra bhārata karṇena nihatairgajavājibhiḥ |
agamyarūpā pṛthivī māṃsaśoṇitakardamā || 39 ||
[Analyze grammar]

viṣamaṃ ca samaṃ caiva hatairaśvapadātibhiḥ |
rathaiśca kuñjaraiścaiva na prājñāyata kiṃcana || 40 ||
[Analyze grammar]

nāpi sve na pare yodhāḥ prājñāyanta parasparam |
ghore śarāndhakāre tu karṇāstre ca vijṛmbhite || 41 ||
[Analyze grammar]

rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ |
saṃchāditā mahārāja yatamānā mahārathāḥ || 42 ||
[Analyze grammar]

te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ |
abhajyanta mahārāja yatamānā mahārathāḥ || 43 ||
[Analyze grammar]

mṛgasaṃghānyathā kruddhaḥ siṃho drāvayate vane |
karṇastu samare yodhāṃstatra tatra mahāyaśāḥ |
kālayāmāsa tatsainyaṃ yathā paśugaṇānvṛkaḥ || 44 ||
[Analyze grammar]

dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm |
abhijagmurmaheṣvāsā ruvanto bhairavānravān || 45 ||
[Analyze grammar]

duryodhano hi rājendra mudā paramayā yutaḥ |
vādayāmāsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ || 46 ||
[Analyze grammar]

pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ |
nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam || 47 ||
[Analyze grammar]

tānnivṛttānraṇe śūrānrādheyaḥ śatrutāpanaḥ |
anekaśo mahārāja babhañja puruṣarṣabhaḥ || 48 ||
[Analyze grammar]

tatra bhārata karṇena pāñcālā viṃśatī rathāḥ |
nihatāḥ sādayaḥ krodhāccedayaśca paraḥśatāḥ || 49 ||
[Analyze grammar]

kṛtvā śūnyānrathopasthānvājipṛṣṭhāṃśca bhārata |
nirmanuṣyāngajaskandhānpādātāṃścaiva vidrutān || 50 ||
[Analyze grammar]

āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ |
kālāntakavapuḥ krūraḥ sūtaputraścacāra ha || 51 ||
[Analyze grammar]

evametānmahārāja naravājirathadvipān |
hatvā tasthau maheṣvāsaḥ karṇo'rigaṇasūdanaḥ || 52 ||
[Analyze grammar]

yathā bhūtagaṇānhatvā kālastiṣṭhenmahābalaḥ |
tathā sa somakānhatvā tasthāveko mahārathaḥ || 53 ||
[Analyze grammar]

tatrādbhutamapaśyāma pāñcālānāṃ parākramam |
vadhyamānāpi karṇena nājahū raṇamūrdhani || 54 ||
[Analyze grammar]

rājā duḥśāsanaścaiva kṛpaḥ śāradvatastathā |
aśvatthāmā kṛtavarmā śakuniścāpi saubalaḥ |
nyahananpāṇḍavīṃ senāṃ śataśo'tha sahasraśaḥ || 55 ||
[Analyze grammar]

karṇaputrau ca rājendra bhrātarau satyavikramau |
anāśayetāṃ balinaḥ pāñcālānvai tatastataḥ |
tatra yuddhaṃ tadā hyāsītkrūraṃ viśasanaṃ mahat || 56 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau |
draupadeyāśca saṃkruddhā abhyaghnaṃstāvakaṃ balam || 57 ||
[Analyze grammar]

evameṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatastataḥ |
tāvakānāmapi raṇe bhīmaṃ prāpya mahābalam || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: