Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
arjunastu mahārāja kṛtvā sainyaṃ pṛthagvidham |
sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe || 1 ||
[Analyze grammar]

śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm |
vāsudevamidaṃ vākyamabravītpuruṣarṣabha || 2 ||
[Analyze grammar]

eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate |
bhīmasenādayaścaite yodhayanti mahārathān |
ete dravanti pāñcālāḥ karṇāttrastā janārdana || 3 ||
[Analyze grammar]

eṣa duryodhano rājā śvetacchatreṇa bhāsvatā |
karṇena bhagnānpāñcālāndrāvayanbahu śobhate || 4 ||
[Analyze grammar]

kṛpaśca kṛtavarmā ca drauṇiścaiva mahābalaḥ |
ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ |
avadhyamānāste'smābhirghātayiṣyanti somakān || 5 ||
[Analyze grammar]

eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ |
sūtaputrarathaṃ kṛṣṇa vāhayanbahu śobhate || 6 ||
[Analyze grammar]

tatra me buddhirutpannā vāhayātra mahāratham |
nāhatvā samare karṇaṃ nivartiṣye kathaṃcana || 7 ||
[Analyze grammar]

rādheyo'pyanyathā pārthānsṛñjayāṃśca mahārathān |
niḥśeṣānsamare kuryātpaśyatornau janārdana || 8 ||
[Analyze grammar]

tataḥ prāyādrathenāśu keśavastava vāhinīm |
karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā || 9 ||
[Analyze grammar]

prayātaśca mahābāhuḥ pāṇḍavānujñayā hariḥ |
āśvāsayanrathenaiva pāṇḍusainyāni sarvaśaḥ || 10 ||
[Analyze grammar]

rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau |
vāsavāśanitulyasya mahaughasyeva māriṣa || 11 ||
[Analyze grammar]

mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ |
abhyayādaprameyātmā vijayastava vāhinīm || 12 ||
[Analyze grammar]

tamāyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim |
madrarājo'bravītkarṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ || 13 ||
[Analyze grammar]

ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ |
nighnannamitrānsamare yaṃ karṇa paripṛcchasi || 14 ||
[Analyze grammar]

eṣa tiṣṭhati kaunteyaḥ saṃspṛśangāṇḍivaṃ dhanuḥ |
taṃ haniṣyasi cedadya tannaḥ śreyo bhaviṣyati || 15 ||
[Analyze grammar]

eṣā vidīryate senā dhārtarāṣṭrī samantataḥ |
arjunasya bhayāttūrṇaṃ nighnataḥ śātravānbahūn || 16 ||
[Analyze grammar]

varjayansarvasainyāni tvarate hi dhanaṃjayaḥ |
tvadarthamiti manye'haṃ yathāsyodīryate vapuḥ || 17 ||
[Analyze grammar]

na hyavasthāpyate pārtho yuyutsuḥ kenacitsaha |
tvāmṛte krodhadīpto hi pīḍyamāne vṛkodare || 18 ||
[Analyze grammar]

virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam |
śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam || 19 ||
[Analyze grammar]

draupadeyānyudhāmanyumuttamaujasameva ca |
nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca || 20 ||
[Analyze grammar]

sahasaikarathaḥ pārthastvāmabhyeti paraṃtapa |
krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām || 21 ||
[Analyze grammar]

tvarito'bhipatatyasmāṃstyaktvā sainyānyasaṃśayam |
tvaṃ karṇa pratiyāhyenaṃ nāstyanyo hi dhanurdharaḥ || 22 ||
[Analyze grammar]

na taṃ paśyāmi loke'smiṃstvatto'pyanyaṃ dhanurdharam |
arjunaṃ samare kruddhaṃ yo velāmiva dhārayet || 23 ||
[Analyze grammar]

na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ |
eka evābhiyāti tvāṃ paśya sāphalyamātmanaḥ || 24 ||
[Analyze grammar]

tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitumāhave |
tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam || 25 ||
[Analyze grammar]

tvaṃ kṛto hyeva bhīṣmeṇa droṇadrauṇikṛpairapi |
savyasācipratirathastaṃ nivartaya pāṇḍavam || 26 ||
[Analyze grammar]

lelihānaṃ yathā sarpaṃ garjantamṛṣabhaṃ yathā |
layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam || 27 ||
[Analyze grammar]

ete dravanti samare dhārtarāṣṭrā mahārathāḥ |
arjunasya bhayāttūrṇaṃ nirapekṣā janādhipāḥ || 28 ||
[Analyze grammar]

dravatāmatha teṣāṃ tu yudhi nānyo'sti mānavaḥ |
bhayahā yo bhavedvīra tvāmṛte sūtanandana || 29 ||
[Analyze grammar]

ete tvāṃ kuravaḥ sarve dvīpamāsādya saṃyuge |
viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ || 30 ||
[Analyze grammar]

vaidehāmbaṣṭhakāmbojāstathā nagnajitastvayā |
gāndhārāśca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ || 31 ||
[Analyze grammar]

tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam |
vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā || 32 ||
[Analyze grammar]

karṇa uvāca |
prakṛtistho hi me śalya idānīṃ saṃmatastathā |
pratibhāsi mahābāho vibhīścaiva dhanaṃjayāt || 33 ||
[Analyze grammar]

paśya bāhvorbalaṃ me'dya śikṣitasya ca paśya me |
eko'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm || 34 ||
[Analyze grammar]

kṛṣṇau ca puruṣavyāghrau tacca satyaṃ bravīmi te |
nāhatvā yudhi tau vīrāvapayāsye kathaṃcana || 35 ||
[Analyze grammar]

svapsye vā nihatastābhyāmasatyo hi raṇe jayaḥ |
kṛtārtho vā bhaviṣyāmi hatvā tāvatha vā hataḥ || 36 ||
[Analyze grammar]

naitādṛśo jātu babhūva loke rathottamo yāvadanuśrutaṃ naḥ |
tamīdṛśaṃ pratiyotsyāmi pārthaṃ mahāhave paśya ca pauruṣaṃ me || 37 ||
[Analyze grammar]

rathe caratyeṣa rathapravīraḥ śīghrairhayaiḥ kauravarājaputraḥ |
sa vādya māṃ neṣyati kṛcchrametatkarṇasyāntādetadantāḥ stha sarve || 38 ||
[Analyze grammar]

asvedinau rājaputrasya hastāvavepinau jātakiṇau bṛhantau |
dṛḍhāyudhaḥ kṛtimānkṣiprahasto na pāṇḍaveyena samo'sti yodhaḥ || 39 ||
[Analyze grammar]

gṛhṇātyanekānapi kaṅkapatrānekaṃ yathā tānkṣitipānpramathya |
te krośamātraṃ nipatantyamoghāḥ kastena yodho'sti samaḥ pṛthivyām || 40 ||
[Analyze grammar]

atoṣayatpāṇḍaveyo hutāśaṃ kṛṣṇadvitīyo'tirathastarasvī |
lebhe cakraṃ yatra kṛṣṇo mahātmā dhanurgāṇḍīvaṃ pāṇḍavaḥ savyasācī || 41 ||
[Analyze grammar]

śvetāśvayuktaṃ ca sughoṣamagryaṃ rathaṃ mahābāhuradīnasattvaḥ |
maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt || 42 ||
[Analyze grammar]

tathendraloke nijaghāna daityānasaṃkhyeyānkālakeyāṃśca sarvān |
lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām || 43 ||
[Analyze grammar]

mahādevaṃ toṣayāmāsa caiva sākṣātsuyuddhena mahānubhāvaḥ |
lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram || 44 ||
[Analyze grammar]

pṛthakpṛthaglokapālāḥ sametā dadurhyastrāṇyaprameyāṇi yasya |
yaistāñjaghānāśu raṇe nṛsiṃhānsa kālakhañjānasurānsametān || 45 ||
[Analyze grammar]

tathā virāṭasya pure sametānsarvānasmānekarathena jitvā |
jahāra tadgodhanamājimadhye vastrāṇi cādatta mahārathebhyaḥ || 46 ||
[Analyze grammar]

tamīdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya |
anantavīryeṇa ca keśavena nārāyaṇenāpratimena guptam || 47 ||
[Analyze grammar]

varṣāyutairyasya guṇā na śakyā vaktuṃ sametairapi sarvalokaiḥ |
mahātmanaḥ śaṅkhacakrāsipāṇerviṣṇorjiṣṇorvasudevātmajasya |
bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāvekarathe sametau || 48 ||
[Analyze grammar]

ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau |
etādṛśau phalgunavāsudevau ko'nyaḥ pratīyānmadṛte nu śalya || 49 ||
[Analyze grammar]

etāvahaṃ yudhi vā pātayiṣye māṃ vā kṛṣṇau nihaniṣyato'dya |
iti bruvañśalyamamitrahantā karṇo raṇe megha ivonnanāda || 50 ||
[Analyze grammar]

abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān |
kṛpaṃ ca bhojaṃ ca mahābhujāvubhau tathaiva gāndhāranṛpaṃ sahānujam |
guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino'tha dvipasādino'nyān || 51 ||
[Analyze grammar]

nirundhatābhidravatācyutārjunau śrameṇa saṃyojayatāśu sarvataḥ |
yathā bhavadbhirbhṛśavikṣatāvubhau sukhena hanyāmahamadya bhūmipāḥ || 52 ||
[Analyze grammar]

tatheti coktvā tvaritāḥ sma te'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ |
nadīnadānbhūrijalo mahārṇavo yathā tathā tānsamare'rjuno'grasat || 53 ||
[Analyze grammar]

na saṃdadhāno na tathā śarottamānpramuñcamāno ripubhiḥ pradṛśyate |
dhanaṃjayastasya śaraiśca dāritā hatāśca peturnaravājikuñjarāḥ || 54 ||
[Analyze grammar]

śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam |
na kauravāḥ śekurudīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ || 55 ||
[Analyze grammar]

tamabhyadhāvadvisṛjañśarānkṛpastathaiva bhojastava cātmajaḥ svayam |
jighāṃsubhistānkuśalaiḥ śarottamānmahāhave saṃjavitānprayatnataḥ |
śaraiḥ praciccheda ca pāṇḍavastvaranparābhinadvakṣasi ca tribhistribhiḥ || 56 ||
[Analyze grammar]

sa gāṇḍivābhyāyatapūrṇamaṇḍalastapanripūnarjunabhāskaro babhau |
śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagastathā || 57 ||
[Analyze grammar]

athāgryabāṇairdaśabhirdhanaṃjayaṃ parābhinaddroṇasuto'cyutaṃ tribhiḥ |
caturbhiraśvāṃścaturaḥ kapiṃ tathā śaraiḥ sa nārācavarairavākirat || 58 ||
[Analyze grammar]

tathā tu tattatsphuradāttakārmukaṃ tribhiḥ śarairyantṛśiraḥ kṣureṇa |
hayāṃścaturbhiścaturastribhirdhvajaṃ dhanaṃjayo drauṇirathānnyapātayat || 59 ||
[Analyze grammar]

sa roṣapūrṇo'śanivajrahāṭakairalaṃkṛtaṃ takṣakabhogavarcasam |
subandhanaṃ kārmukamanyadādade yathā mahāhipravaraṃ girestathā || 60 ||
[Analyze grammar]

svamāyudhaṃ copavikīrya bhūtale dhanuśca kṛtvā saguṇaṃ guṇādhikaḥ |
samānayānāvajitau narottamau śarottamairdrauṇiravidhyadantikāt || 61 ||
[Analyze grammar]

kṛpaśca bhojaśca tathātmajaśca te tamonudaṃ vāridharā ivāpatan |
kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayāndhvajaṃ sārathimeva patribhiḥ || 62 ||
[Analyze grammar]

śaraiḥ praciccheda tavātmajasya dhvajaṃ dhanuśca pracakarta nardataḥ |
jaghāna cāśvānkṛtavarmaṇaḥ śubhāndhvajaṃ ca ciccheda tataḥ pratāpavān || 63 ||
[Analyze grammar]

savājisūteṣvasanānsaketanāñjaghāna nāgāśvarathāṃstvaraṃśca saḥ |
tataḥ prakīrṇaṃ sumahadbalaṃ tava pradāritaṃ seturivāmbhasā yathā |
tato'rjunasyāśu rathena keśavaścakāra śatrūnapasavyamāturān || 64 ||
[Analyze grammar]

tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ śatakratuṃ vṛtranijaghnuṣaṃ yathā |
samanvadhāvanpunarucchritairdhvajai rathaiḥ suyuktairapare yuyutsavaḥ || 65 ||
[Analyze grammar]

athābhisṛtya prativārya tānarīndhanaṃjayasyābhi rathaṃ mahārathāḥ |
śikhaṇḍiśaineyayamāḥ śitaiḥ śarairvidārayanto vyanadansubhairavam || 66 ||
[Analyze grammar]

tato'bhijaghnuḥ kupitāḥ parasparaṃ śaraistadāñjogatibhiḥ sutejanaiḥ |
kurupravīrāḥ saha sṛñjayairyathāsurāḥ purā devavarairayodhayan || 67 ||
[Analyze grammar]

jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa |
jagarjuruccairbalavacca vivyadhuḥ śaraiḥ sumuktairitaretaraṃ pṛthak || 68 ||
[Analyze grammar]

śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam |
babhurdaśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: