Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam |
viśokaḥ saṃprahṛṣṭaśca kṣaṇena samapadyata || 1 ||
[Analyze grammar]

tato jyāmanumṛjyāśu vyākṣipadgāṇḍivaṃ dhanuḥ |
dadhre karṇavināśāya keśavaṃ cābhyabhāṣata || 2 ||
[Analyze grammar]

tvayā nāthena govinda dhruva eṣa jayo mama |
prasanno yasya me'dya tvaṃ bhūtabhavyabhavatprabhuḥ || 3 ||
[Analyze grammar]

tvatsahāyo hyahaṃ kṛṣṇa trīṃllokānvai samāgatān |
prāpayeyaṃ paraṃ lokaṃ kimu karṇaṃ mahāraṇe || 4 ||
[Analyze grammar]

paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana |
paśyāmi karṇaṃ samare vicarantamabhītavat || 5 ||
[Analyze grammar]

bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ |
sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim || 6 ||
[Analyze grammar]

ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam |
kathayiṣyanti bhūtāni yāvadbhūmirdhariṣyati || 7 ||
[Analyze grammar]

adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave |
gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ || 8 ||
[Analyze grammar]

adya rājā dhṛtarāṣṭraḥ svāṃ buddhimavamaṃsyate |
duryodhanamarājyārhaṃ yayā rājye'bhyaṣecayat || 9 ||
[Analyze grammar]

adya rājyātsukhāccaiva śriyo rāṣṭrāttathā purāt |
putrebhyaśca mahābāho dhṛtarāṣṭro viyokṣyate || 10 ||
[Analyze grammar]

adya duryodhano rājā jīvitācca nirāśakaḥ |
bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te || 11 ||
[Analyze grammar]

adya dṛṣṭvā mayā karṇaṃ śarairviśakalīkṛtam |
smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ || 12 ||
[Analyze grammar]

adyāsau saubalaḥ kṛṣṇa glahaṃ jānātu vai śarān |
durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama || 13 ||
[Analyze grammar]

yo'sau raṇe naraṃ nānyaṃ pṛthivyāmabhimanyate |
tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam |
gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim || 14 ||
[Analyze grammar]

adya tapsyati rādheyaḥ pāñcālīṃ yattadābravīt |
sabhāmadhye vacaḥ krūraṃ kutsayanpāṇḍavānprati || 15 ||
[Analyze grammar]

ye vai ṣaṇḍhatilāstatra bhavitāro'dya te tilāḥ |
hate vaikartane karṇe sūtaputre durātmani || 16 ||
[Analyze grammar]

ahaṃ vaḥ pāṇḍuputrebhyastrāsyāmīti yadabravīt |
anṛtaṃ tatkariṣyanti māmakā niśitāḥ śarāḥ || 17 ||
[Analyze grammar]

hantāhaṃ pāṇḍavānsarvānsaputrāniti yo'bravīt |
tamadya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām || 18 ||
[Analyze grammar]

yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ |
avāmanyata durbuddhirnityamasmāndurātmavān |
tamadya karṇaṃ rādheyaṃ hantāsmi madhusūdana || 19 ||
[Analyze grammar]

adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ |
vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva || 20 ||
[Analyze grammar]

adya duryodhano rājā pṛthivīmanvavekṣatām |
hate karṇe mayā saṃkhye saputre sasuhṛjjane || 21 ||
[Analyze grammar]

adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro'tyamarṣaṇaḥ |
jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām || 22 ||
[Analyze grammar]

adyāhamanṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām |
krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca || 23 ||
[Analyze grammar]

adya duḥkhamahaṃ mokṣye trayodaśasamārjitam |
hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavāniva || 24 ||
[Analyze grammar]

adya karṇe hate yuddhe somakānāṃ mahārathāḥ |
kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi || 25 ||
[Analyze grammar]

na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava |
bhaviṣyati hate karṇe mayi cāpi jayādhike || 26 ||
[Analyze grammar]

ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham |
prītiṃ dāsyāmi bhīmasya yamayoḥ sātyakerapi || 27 ||
[Analyze grammar]

dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava |
adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe || 28 ||
[Analyze grammar]

adya paśyantu saṃgrāme dhanaṃjayamamarṣaṇam |
yudhyantaṃ kauravānsaṃkhye pātayantaṃ ca sūtajam |
bhavatsakāśe vakṣye ca punarevātmasaṃstavam || 29 ||
[Analyze grammar]

dhanurvede matsamo nāsti loke parākrame vā mama ko'sti tulyaḥ |
ko vāpyanyo matsamo'sti kṣamāyāṃ tathā krodhe sadṛśo'nyo na me'sti || 30 ||
[Analyze grammar]

ahaṃ dhanuṣmānasurānsurāṃśca sarvāṇi bhūtāni ca saṃgatāni |
svabāhuvīryādgamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ || 31 ||
[Analyze grammar]

śarārciṣā gāṇḍivenāhamekaḥ sarvānkurūnbāhlikāṃścābhipatya |
himātyaye kakṣagato yathāgnistahā daheyaṃ sagaṇānprasahya || 32 ||
[Analyze grammar]

pāṇau pṛṣatkā likhitā mamaite dhanuśca savye nihitaṃ sabāṇam |
pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: