Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ punarameyātmā keśavo'rjunamabravīt |
kṛtasaṃkalpamāyastaṃ vadhe karṇasya sarvaśaḥ || 1 ||
[Analyze grammar]

adya saptadaśāhāni vartamānasya bhārata |
vināśasyātighorasya naravāraṇavājinām || 2 ||
[Analyze grammar]

bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha |
anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate || 3 ||
[Analyze grammar]

bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ |
tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani || 4 ||
[Analyze grammar]

ete ca sarve pāñcālāḥ sṛñjayāśca sahānvayāḥ |
tvāṃ samāsādya durdharṣaṃ pāṇḍavāśca vyavasthitāḥ || 5 ||
[Analyze grammar]

pāñcālaiḥ pāṇḍavairmatsyaiḥ kārūṣaiścedikekayaiḥ |
tvayā guptairamitraghna kṛtaḥ śatrugaṇakṣayaḥ || 6 ||
[Analyze grammar]

ko hi śakto raṇe jetuṃ kauravāṃstāta saṃgatān |
anyatra pāṇḍavānyuddhe tvayā guptānmahārathān || 7 ||
[Analyze grammar]

tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān |
trīṃllokānsamamudyuktānkiṃ punaḥ kauravaṃ balam || 8 ||
[Analyze grammar]

bhagadattaṃ hi rājānaṃ ko'nyaḥ śaktastvayā vinā |
jetuṃ puruṣaśārdūla yo'pi syādvāsavopamaḥ || 9 ||
[Analyze grammar]

tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha |
na śekuḥ pārthivāḥ sarve cakṣurbhirabhivīkṣitum || 10 ||
[Analyze grammar]

tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe |
dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau || 11 ||
[Analyze grammar]

ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau |
bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau || 12 ||
[Analyze grammar]

ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam |
drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇameva ca |
saindhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam || 13 ||
[Analyze grammar]

vīrānkṛtāstrānsamare sarvānevānuvartinaḥ |
akṣauhiṇīpatīnugrānsaṃrabdhānyuddhadurmadān || 14 ||
[Analyze grammar]

śreṇyaśca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ |
nānājanapadāścogrāḥ kṣatriyāṇāmamarṣiṇām || 15 ||
[Analyze grammar]

govāsadāsamīyānāṃ vasātīnāṃ ca bhārata |
vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām || 16 ||
[Analyze grammar]

udīrṇāśca mahāsenā brahmakṣatrasya bhārata |
tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ || 17 ||
[Analyze grammar]

ugrāśca krūrakarmāṇastukhārā yavanāḥ khaśāḥ |
dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ || 18 ||
[Analyze grammar]

andhrakāśca pulindāśca kirātāścogravikramāḥ |
mlecchāśca pārvatīyāśca sāgarānūpavāsinaḥ |
saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ || 19 ||
[Analyze grammar]

ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha |
na śakyā yudhi nirjetuṃ tvadanyena paraṃtapa || 20 ||
[Analyze grammar]

dhārtarāṣṭramudagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam |
yasya tvaṃ na bhavestrātā pratīyātko nu mānavaḥ || 21 ||
[Analyze grammar]

tatsāgaramivoddhūtaṃ rajasā saṃvṛtaṃ balam |
vidārya pāṇḍavaiḥ kruddhaistvayā guptairhataṃ vibho || 22 ||
[Analyze grammar]

māgadhānāmadhipatirjayatseno mahābalaḥ |
adya saptaiva cāhāni hataḥ saṃkhye'bhimanyunā || 23 ||
[Analyze grammar]

tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām |
jaghāna gadayā bhīmastasya rājñaḥ paricchadam |
tato'nye'pi hatā nāgā rathāśca śataśo balāt || 24 ||
[Analyze grammar]

tadevaṃ samare tāta vartamāne mahābhaye |
bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ |
savājirathanāgāśca mṛtyulokamito gatāḥ || 25 ||
[Analyze grammar]

tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ |
bhīṣmaḥ prāsṛjadugrāṇi śaravarṣāṇi māriṣa || 26 ||
[Analyze grammar]

sa cedikāśipāñcālānkarūṣānmatsyakekayān |
śaraiḥ pracchādya nidhanamanayatparuṣāstravit || 27 ||
[Analyze grammar]

tasya cāpacyutairbāṇaiḥ paradehavidāraṇaiḥ |
pūrṇamākāśamabhavadrukmapuṅkhairajihmagaiḥ || 28 ||
[Analyze grammar]

gatyā daśamyā te gatvā jaghnurvājirathadvipān |
hitvā nava gatīrduṣṭāḥ sa bāṇānvyāyato'mucat || 29 ||
[Analyze grammar]

dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam |
śūnyāḥ kṛtā rathopasthā hatāśca gajavājinaḥ || 30 ||
[Analyze grammar]

darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi |
pāṇḍavānāmanīkāni pravigāhya vyaśātayat || 31 ||
[Analyze grammar]

vinighnanpṛthivīpālāṃścedipāñcālakekayān |
vyadahatpāṇḍavīṃ senāṃ narāśvagajasaṃkulām || 32 ||
[Analyze grammar]

majjantamaplave mandamujjihīrṣuḥ suyodhanam |
tathā carantaṃ samare tapantamiva bhāskaram |
na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ || 33 ||
[Analyze grammar]

vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam |
sarvodyogena sahasā pāṇḍavāḥ samupādravan || 34 ||
[Analyze grammar]

sa tu vidrāvya samare pāṇḍavānsṛñjayānapi |
eka eva raṇe bhīṣma ekavīratvamāgataḥ || 35 ||
[Analyze grammar]

taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham |
jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ || 36 ||
[Analyze grammar]

sa eṣa patitaḥ śete śaratalpe pitāmahaḥ |
tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam || 37 ||
[Analyze grammar]

droṇaḥ pañca dinānyugro vidhamya ripuvāhinīḥ |
kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān || 38 ||
[Analyze grammar]

jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ |
antakapratimaścogrāṃ rātriṃ yuddhvādahatprajāḥ || 39 ||
[Analyze grammar]

adyeti dve dine vīro bhāradvājaḥ pratāpavān |
dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim || 40 ||
[Analyze grammar]

yadi caiva parānyuddhe sūtaputramukhānrathān |
nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata || 41 ||
[Analyze grammar]

bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam |
tato droṇo hato yuddhe pārṣatena dhanaṃjaya || 42 ||
[Analyze grammar]

ka ivānyo raṇe kuryāttvadanyaḥ kṣatriyo yudhi |
yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati || 43 ||
[Analyze grammar]

nivārya senāṃ mahatīṃ hatvā śūrāṃśca pārthivān |
nihataḥ saindhavo rājā tvayāstrabalatejasā || 44 ||
[Analyze grammar]

āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ |
anāścaryaṃ hi tattvattastvaṃ hi pārtha mahārathaḥ || 45 ||
[Analyze grammar]

tvāṃ hi prāpya raṇe kṣatramekāhāditi bhārata |
tapyamānamasaṃyuktaṃ na bhavediti me matiḥ || 46 ||
[Analyze grammar]

seyaṃ pārtha camūrghorā dhārtarāṣṭrasya saṃyuge |
hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau || 47 ||
[Analyze grammar]

śīrṇapravarayodhādya hatavājinaradvipā |
hīnā sūryendunakṣatrairdyaurivābhāti bhāratī || 48 ||
[Analyze grammar]

vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt |
āsurīva purā senā śakrasyeva parākramaiḥ || 49 ||
[Analyze grammar]

teṣāṃ hatāvaśiṣṭāstu pañca santi mahārathāḥ |
aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ || 50 ||
[Analyze grammar]

tāṃstvamadya naravyāghra hatvā pañca mahārathān |
hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām || 51 ||
[Analyze grammar]

sākāśajalapātālāṃ saparvatamahāvanām |
prāpnotvamitavīryaśrīradya pārtho vasuṃdharām || 52 ||
[Analyze grammar]

etāṃ purā viṣṇuriva hatvā daiteyadānavān |
prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ || 53 ||
[Analyze grammar]

adya modantu pāñcālā nihateṣvariṣu tvayā |
viṣṇunā nihateṣveva dānaveyeṣu devatāḥ || 54 ||
[Analyze grammar]

yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum |
aśvatthāmni kṛpā te'sti kṛpe cācāryagauravāt || 55 ||
[Analyze grammar]

atyantopacitānvā tvaṃ mānayanbhrātṛbāndhavān |
kṛtavarmāṇamāsādya na neṣyasi yamakṣayam || 56 ||
[Analyze grammar]

bhrātaraṃ māturāsādya śalyaṃ madrajanādhipam |
yadi tvamaravindākṣa dayāvānna jighāṃsasi || 57 ||
[Analyze grammar]

imaṃ pāpamatiṃ kṣudramatyantaṃ pāṇḍavānprati |
karṇamadya naraśreṣṭha jahyāśu niśitaiḥ śaraiḥ || 58 ||
[Analyze grammar]

etatte sukṛtaṃ karma nātra kiṃcinna yujyate |
vayamapyatra jānīmo nātra doṣo'sti kaścana || 59 ||
[Analyze grammar]

dahane yatsaputrāyā niśi mātustavānagha |
dyūtārthe yacca yuṣmāsu prāvartata suyodhanaḥ |
tatra sarvatra duṣṭātmā karṇo mūlamihārjuna || 60 ||
[Analyze grammar]

karṇāddhi manyate trāṇaṃ nityameva suyodhanaḥ |
tato māmapi saṃrabdho nigrahītuṃ pracakrame || 61 ||
[Analyze grammar]

sthirā buddhirnarendrasya dhārtarāṣṭrasya mānada |
karṇaḥ pārthānraṇe sarvānvijeṣyati na saṃśayaḥ || 62 ||
[Analyze grammar]

karṇamāśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ |
rocito bhavatā sārdhaṃ jānatāpi balaṃ tava || 63 ||
[Analyze grammar]

karṇo hi bhāṣate nityamahaṃ pārthānsamāgatān |
vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe || 64 ||
[Analyze grammar]

protsāhayandurātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ |
samitau garjate karṇastamadya jahi bhārata || 65 ||
[Analyze grammar]

yacca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān |
tatra sarvatra duṣṭātmā karṇaḥ pāpamatirmukham || 66 ||
[Analyze grammar]

yacca taddhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhirmahārathaiḥ |
apaśyaṃ nihataṃ vīraṃ saubhadramṛṣabhekṣaṇam || 67 ||
[Analyze grammar]

droṇadrauṇikṛpānvīrānkampayanto mahārathān |
nirmanuṣyāṃśca mātaṅgānvirathāṃśca mahārathān || 68 ||
[Analyze grammar]

vyaśvārohāṃśca turagānpattīnvyāyudhajīvitān |
kurvantamṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram || 69 ||
[Analyze grammar]

vidhamantamanīkāni vyathayantaṃ mahārathān |
manuṣyavājimātaṅgānprahiṇvantaṃ yamakṣayam || 70 ||
[Analyze grammar]

śaraiḥ saubhadramāyastaṃ dahantamiva vāhinīm |
tanme dahati gātrāṇi sakhe satyena te śape || 71 ||
[Analyze grammar]

yattatrāpi ca duṣṭātmā karṇo'bhyadruhyata prabho |
aśaknuvaṃścābhimanyoḥ karṇaḥ sthātuṃ raṇe'grataḥ || 72 ||
[Analyze grammar]

saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ |
niḥśvasankrodhasaṃdīpto vimukhaḥ sāyakārditaḥ || 73 ||
[Analyze grammar]

apayānakṛtotsāho nirāśaścāpi jīvite |
tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ || 74 ||
[Analyze grammar]

atha droṇasya samare tatkālasadṛśaṃ tadā |
śrutvā karṇo vacaḥ krūraṃ tataściccheda kārmukam || 75 ||
[Analyze grammar]

tataśchinnāyudhaṃ tena raṇe pañca mahārathāḥ |
sa caiva nikṛtiprajñaḥ prāvadhīccharavṛṣṭibhiḥ || 76 ||
[Analyze grammar]

yacca karṇo'bravītkṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ |
pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat || 77 ||
[Analyze grammar]

vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ |
patimanyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi || 78 ||
[Analyze grammar]

lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam |
praviśārālapakṣmākṣi na santi patayastava || 79 ||
[Analyze grammar]

ityuktavānadharmajñastadā paramadurmatiḥ |
pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatastava bhārata || 80 ||
[Analyze grammar]

tasya pāpasya tadvākyaṃ suvarṇavikṛtāḥ śarāḥ |
śamayantu śilādhautāstvayāstā jīvitacchidaḥ || 81 ||
[Analyze grammar]

yāni cānyāni duṣṭātmā pāpāni kṛtavāṃstvayi |
tānyadya jīvitaṃ cāsya śamayantu śarāstava || 82 ||
[Analyze grammar]

gāṇḍīvaprahitānghorānadya gātraiḥ spṛśañśarān |
karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ || 83 ||
[Analyze grammar]

suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ |
tvayāstāstasya marmāṇi bhittvā pāsyanti śoṇitam || 84 ||
[Analyze grammar]

ugrāstvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ |
adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam || 85 ||
[Analyze grammar]

adya hāhākṛtā dīnā viṣaṇṇāstvaccharārditāḥ |
prapatantaṃ rathātkarṇaṃ paśyantu vasudhādhipāḥ || 86 ||
[Analyze grammar]

adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi |
apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ || 87 ||
[Analyze grammar]

hastikakṣyo mahānasya bhallenonmathitastvayā |
prakampamānaḥ patatu bhūmāvādhiratherdhvajaḥ || 88 ||
[Analyze grammar]

tvayā śaraśataiśchinnaṃ rathaṃ hemavibhūṣitam |
hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām || 89 ||
[Analyze grammar]

tataḥ suyodhano dṛṣṭvā hatamādhirathiṃ tvayā |
nirāśo jīvite tvadya rājye caiva dhanaṃjaya || 90 ||
[Analyze grammar]

ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ |
karṇena bharataśreṣṭha pāṇḍavānujjihīrṣavaḥ || 91 ||
[Analyze grammar]

pāñcālāndraupadeyāṃśca dhṛṣṭadyumnaśikhaṇḍinau |
dhṛṣṭadyumnatanūjāṃśca śatānīkaṃ ca nākulim || 92 ||
[Analyze grammar]

nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam |
suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān || 93 ||
[Analyze grammar]

abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe |
śrūyate ninado ghorastvadbandhūnāṃ paraṃtapa || 94 ||
[Analyze grammar]

na tveva bhītāḥ pāñcālāḥ kathaṃcitsyuḥ parāṅmukhāḥ |
na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ || 95 ||
[Analyze grammar]

ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat |
taṃ samāsādya pāñcālā bhīṣmaṃ nāsanparāṅmukhāḥ || 96 ||
[Analyze grammar]

tathā jvalantamastrāgniṃ guruṃ sarvadhanuṣmatām |
nirdahantaṃ samārohandurdharṣaṃ droṇamojasā || 97 ||
[Analyze grammar]

te nityamuditā jetuṃ yuddhe śatrūnariṃdamāḥ |
na jātvādhiratherbhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ || 98 ||
[Analyze grammar]

teṣāmāpatatāṃ śūraḥ pāñcālānāṃ tarasvinām |
ādatte'sūñśaraiḥ karṇaḥ pataṃgānāmivānalaḥ || 99 ||
[Analyze grammar]

tāṃstathābhimukhānvīrānmitrārthe tyaktajīvitān |
kṣayaṃ nayati rādheyaḥ pāñcālāñśataśo raṇe || 100 ||
[Analyze grammar]

astraṃ hi rāmātkarṇena bhārgavādṛṣisattamāt |
yadupāttaṃ purā ghoraṃ tasya rūpamudīryate || 101 ||
[Analyze grammar]

tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam |
samāvṛtya mahāsenāṃ jvalati svena tejasā || 102 ||
[Analyze grammar]

ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ |
bhramarāṇāmiva vrātāstāpayantaḥ sma tāvakān || 103 ||
[Analyze grammar]

ete caranti pāñcālā dikṣu sarvāsu bhārata |
karṇāstraṃ samare prāpya durnivāramanātmabhiḥ || 104 ||
[Analyze grammar]

eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ |
sṛñjayairyodhayankarṇaṃ pīḍyate sma śitaiḥ śaraiḥ || 105 ||
[Analyze grammar]

pāṇḍavānsṛñjayāṃścaiva pāñcālāṃścaiva bhārata |
hanyādupekṣitaḥ karṇo rogo dehamivātataḥ || 106 ||
[Analyze grammar]

nānyaṃ tvatto'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale |
yaḥ samāsādya rādheyaṃ svastimānāvrajedgṛham || 107 ||
[Analyze grammar]

tamadya niśitairbāṇairnihatya bharatarṣabha |
yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtimavāpnuhi || 108 ||
[Analyze grammar]

tvaṃ hi śakto raṇe jetuṃ sakarṇānapi kauravān |
nānyo yudhi yudhāṃ śreṣṭha satyametadbravīmi te || 109 ||
[Analyze grammar]

etatkṛtvā mahatkarma hatvā karṇaṃ mahāratham |
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: