Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tamāgatamabhiprekṣya bhīmakarmāṇamāhave |
harṣamāhārayāṃ cakruḥ kuravaḥ sarva eva te || 1 ||
[Analyze grammar]

tathaiva tava putrāste duryodhanapurogamāḥ |
aplavāḥ plavamāsādya tartukāmā ivārṇavam || 2 ||
[Analyze grammar]

punarjātamivātmānaṃ manvānāḥ pārthivāstadā |
alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan || 3 ||
[Analyze grammar]

tasmiṃstvamānuṣe yuddhe vartamāne bhayāvahe |
karṇarākṣasayornaktaṃ dāruṇapratidarśane || 4 ||
[Analyze grammar]

upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ |
tathaiva tāvakā rājanghūrṇamānāstatastataḥ || 5 ||
[Analyze grammar]

cukruśurnedamastīti droṇadrauṇikṛpādayaḥ |
tatkarma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire || 6 ||
[Analyze grammar]

sarvamāvignamabhavaddhāhābhūtamacetanam |
tava sainyaṃ mahārāja nirāśaṃ karṇajīvite || 7 ||
[Analyze grammar]

duryodhanastu saṃprekṣya karṇamārtiṃ parāṃ gatam |
alāyudhaṃ rākṣasendramāhūyedamathābravīt || 8 ||
[Analyze grammar]

eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ |
kurute karma sumahadyadasyaupayikaṃ mṛdhe || 9 ||
[Analyze grammar]

paśyaitānpārthivāñśūrānnihatānbhaimaseninā |
nānāśastrairabhihatānpādapāniva dantinā || 10 ||
[Analyze grammar]

tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ |
tavaivānumate vīra taṃ vikramya nibarhaya || 11 ||
[Analyze grammar]

purā vaikartanaṃ karṇameṣa pāpo ghaṭotkacaḥ |
māyābalamupāśritya karśayatyarikarśanaḥ || 12 ||
[Analyze grammar]

evamuktaḥ sa rājñā tu rākṣasastīvravikramaḥ |
tathetyuktvā mahābāhurghaṭotkacamupādravat || 13 ||
[Analyze grammar]

tataḥ karṇaṃ samutsṛjya bhaimasenirapi prabho |
pratyamitramupāyāntaṃ mardayāmāsa mārgaṇaiḥ || 14 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ kruddhayo rākṣasendrayoḥ |
mattayorvāśitāhetordvipayoriva kānane || 15 ||
[Analyze grammar]

rakṣasā vipramuktastu karṇo'pi rathināṃ varaḥ |
abhyadravadbhīmasenaṃ rathenādityavarcasā || 16 ||
[Analyze grammar]

tamāyāntamanādṛtya dṛṣṭvā grastaṃ ghaṭotkacam |
alāyudhena samare siṃheneva gavāṃ patim || 17 ||
[Analyze grammar]

rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ |
kirañśaraughānprayayāvalāyudharathaṃ prati || 18 ||
[Analyze grammar]

tamāyāntamabhiprekṣya sa tadālāyudhaḥ prabho |
ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat || 19 ||
[Analyze grammar]

taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho |
sagaṇaṃ rākṣasendraṃ taṃ śaravarṣairavākirat || 20 ||
[Analyze grammar]

tathaivālāyudho rājañśilādhautairajihmagaiḥ |
abhyavarṣata kaunteyaṃ punaḥ punarariṃdamaḥ || 21 ||
[Analyze grammar]

tathā te rākṣasāḥ sarve bhīmasenamupādravan |
nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ || 22 ||
[Analyze grammar]

sa tāḍyamāno balibhirbhīmaseno mahābalaḥ |
pañcabhiḥ pañcabhiḥ sarvāṃstānavidhyacchitaiḥ śaraiḥ || 23 ||
[Analyze grammar]

te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ |
vinedustumulānnādāndudruvuśca diśo daśa || 24 ||
[Analyze grammar]

tāṃstrāsyamānānbhīmena dṛṣṭvā rakṣo mahābalam |
abhidudrāva vegena śaraiścainamavākirat || 25 ||
[Analyze grammar]

taṃ bhīmasenaḥ samare tīkṣṇāgrairakṣiṇoccharaiḥ |
alāyudhastu tānastānbhīmena viśikhānraṇe |
ciccheda kāṃścitsamare tvarayā kāṃścidagrahīt || 26 ||
[Analyze grammar]

sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ |
gadāṃ cikṣepa vegena vajrapātopamāṃ tadā || 27 ||
[Analyze grammar]

tāmāpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ |
gadayā tāḍayāmāsa sā gadā bhīmamāvrajat || 28 ||
[Analyze grammar]

sa rākṣasendraṃ kaunteyaḥ śaravarṣairavākirat |
tānapyasyākaronmoghānrākṣaso niśitaiḥ śaraiḥ || 29 ||
[Analyze grammar]

te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ |
śāsanādrākṣasendrasya nijaghnū rathakuñjarān || 30 ||
[Analyze grammar]

pāñcālāḥ sṛñjayāścaiva vājinaḥ paramadvipāḥ |
na śāntiṃ lebhire tatra rakṣasairbhṛśapīḍitāḥ || 31 ||
[Analyze grammar]

taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave |
abravītpuruṣaśreṣṭho dhanaṃjayamidaṃ vacaḥ || 32 ||
[Analyze grammar]

paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam |
padavīmasya gaccha tvaṃ mā vicāraya pāṇḍava || 33 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau |
sahitā draupadeyāśca karṇaṃ yāntu mahārathāḥ || 34 ||
[Analyze grammar]

nakulaḥ sahadevaśca yuyudhānaśca vīryavān |
itarānrākṣasānghnantu śāsanāttava pāṇḍava || 35 ||
[Analyze grammar]

tvamapīmāṃ mahābāho camūṃ droṇapuraskṛtām |
vārayasva naravyāghra mahaddhi bhayamāgatam || 36 ||
[Analyze grammar]

evamukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ |
jagmurvaikartanaṃ karṇaṃ rākṣasāṃścetarānraṇe || 37 ||
[Analyze grammar]

atha pūrṇāyatotsṛṣṭaiḥ śarairāśīviṣopamaiḥ |
dhanuściccheda bhīmasya rākṣasendraḥ pratāpavān || 38 ||
[Analyze grammar]

hayāṃścāsya śitairbāṇaiḥ sārathiṃ ca mahābalaḥ |
jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata || 39 ||
[Analyze grammar]

so'vatīrya rathopasthāddhatāśvo hatasārathiḥ |
tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha || 40 ||
[Analyze grammar]

tatastāṃ bhīmanirghoṣāmāpatantīṃ mahāgadām |
gadayā rākṣaso ghoro nijaghāna nanāda ca || 41 ||
[Analyze grammar]

taddṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham |
bhīmasenaḥ prahṛṣṭātmā gadāmāśu parāmṛśat || 42 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ tumulaṃ nararakṣasoḥ |
gadānipātasaṃhrādairbhuvaṃ kampayatorbhṛśam || 43 ||
[Analyze grammar]

gadāvimuktau tau bhūyaḥ samāsādyetaretaram |
muṣṭibhirvajrasaṃhrādairanyonyamabhijaghnatuḥ || 44 ||
[Analyze grammar]

rathacakrairyugairakṣairadhiṣṭhānairupaskaraiḥ |
yathāsannamupādāya nijaghnaturamarṣaṇau || 45 ||
[Analyze grammar]

tau vikṣarantau rudhiraṃ samāsādyetaretaram |
mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ || 46 ||
[Analyze grammar]

tamapaśyaddhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ |
sa bhīmasenarakṣārthaṃ haiḍimbaṃ pratyacodayat || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 152

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: