Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasmiṃstathā vartamāne karṇarākṣasayormṛdhe |
alāyudho rākṣasendro vīryavānabhyavartata || 1 ||
[Analyze grammar]

mahatyā senayā yuktaḥ suyodhanamupāgamat |
rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ |
nānārūpadharairvīraiḥ pūrvavairamanusmaran || 2 ||
[Analyze grammar]

tasya jñātirhi vikrānto brāhmaṇādo bako hataḥ |
kirmīraśca mahātejā hiḍimbaśca sakhā tathā || 3 ||
[Analyze grammar]

sa dīrghakālādhyuṣitaṃ pūrvavairamanusmaran |
vijñāyaitanniśāyuddhaṃ jighāṃsurbhīmamāhave || 4 ||
[Analyze grammar]

sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ |
duryodhanamidaṃ vākyamabravīdyuddhalālasaḥ || 5 ||
[Analyze grammar]

viditaṃ te mahārāja yathā bhīmena rākṣasāḥ |
hiḍimbabakakirmīrā nihatā mama bāndhavāḥ || 6 ||
[Analyze grammar]

parāmarśaśca kanyāyā hiḍimbāyāḥ kṛtaḥ purā |
kimanyadrākṣasānanyānasmāṃśca paribhūya ha || 7 ||
[Analyze grammar]

tamahaṃ sagaṇaṃ rājansavājirathakuñjaram |
haiḍimbaṃ ca sahāmātyaṃ hantumabhyāgataḥ svayam || 8 ||
[Analyze grammar]

adya kuntīsutānsarvānvāsudevapurogamān |
hatvā saṃbhakṣayiṣyāmi sarvairanucaraiḥ saha |
nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān || 9 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā hṛṣṭo duryodhanastadā |
pratipūjyābravīdvākyaṃ bhrātṛbhiḥ parivāritaḥ || 10 ||
[Analyze grammar]

tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān |
na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ || 11 ||
[Analyze grammar]

evamastviti rājānamuktvā rākṣasapuṃgavaḥ |
abhyayāttvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ || 12 ||
[Analyze grammar]

dīpyamānena vapuṣā rathenādityavarcasā |
tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ || 13 ||
[Analyze grammar]

tasyāpyatulanirghoṣo bahutoraṇacitritaḥ |
ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ || 14 ||
[Analyze grammar]

tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ |
śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ || 15 ||
[Analyze grammar]

tasyāpi rathanirghoṣo mahāmegharavopamaḥ |
tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram || 16 ||
[Analyze grammar]

tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ |
so'pi vīro mahābāhuryathaiva sa ghaṭotkacaḥ || 17 ||
[Analyze grammar]

tasyāpi gomāyubaḍābhigupto babhūva keturjvalanārkatulyaḥ |
sa cāpi rūpeṇa ghaṭotkacasya śrīmattamo vyākuladīpitāsyaḥ || 18 ||
[Analyze grammar]

dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ |
gadī bhuśuṇḍī musalī halī ca śarāsanī vāraṇatulyavarṣmā || 19 ||
[Analyze grammar]

rathena tenānalavarcasā ca vidrāvayanpāṇḍavavāhinīṃ tām |
rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe || 20 ||
[Analyze grammar]

te cāpi sarve pravarā narendrā mahābalā varmiṇaścarmiṇaśca |
harṣānvitā yuyudhustatra rājansamantataḥ pāṇḍavayodhavīrāḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 151

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: