Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
yanmā pṛcchasi rājendra sindhurājasya vikramam |
śṛṇu tatsarvamākhyāsye yathā pāṇḍūnayodhayat || 1 ||
[Analyze grammar]

tamūhuḥ sārathervaśyāḥ saindhavāḥ sādhuvāhinaḥ |
vikurvāṇā bṛhanto'śvāḥ śvasanopamaraṃhasaḥ || 2 ||
[Analyze grammar]

gandharvanagarākāraṃ vidhivatkalpitaṃ ratham |
tasyābhyaśobhayatketurvārāho rājato mahān || 3 ||
[Analyze grammar]

śvetacchatrapatākābhiścāmaravyajanena ca |
sa babhau rājaliṅgaistaistārāpatirivāmbare || 4 ||
[Analyze grammar]

muktāvajramaṇisvarṇairbhūṣitaṃ tadayasmayam |
varūthaṃ vibabhau tasya jyotirbhiḥ khamivāvṛtam || 5 ||
[Analyze grammar]

sa visphārya mahaccāpaṃ kiranniṣugaṇānbahūn |
tatkhaṇḍaṃ pūrayāmāsa yadvyadārayadārjuniḥ || 6 ||
[Analyze grammar]

sa sātyakiṃ tribhirbāṇairaṣṭabhiśca vṛkodaram |
dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ || 7 ||
[Analyze grammar]

drupadaṃ pañcabhistīkṣṇairdaśabhiśca śikhaṇḍinam |
kekayānpañcaviṃśatyā draupadeyāṃstribhistribhiḥ || 8 ||
[Analyze grammar]

yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣānapānudat |
iṣujālena mahatā tadadbhutamivābhavat || 9 ||
[Analyze grammar]

athāsya śitapītena bhallenādiśya kārmukam |
ciccheda prahasanrājā dharmaputraḥ pratāpavān || 10 ||
[Analyze grammar]

akṣṇornimeṣamātreṇa so'nyadādāya kārmukam |
vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ || 11 ||
[Analyze grammar]

tasya tallāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ |
dhanurdhvajaṃ ca chatraṃ ca kṣitau kṣipramapātayat || 12 ||
[Analyze grammar]

so'nyadādāya balavānsajyaṃ kṛtvā ca kārmukam |
bhīmasyāpothayatketuṃ dhanuraśvāṃśca māriṣa || 13 ||
[Analyze grammar]

sa hatāśvādavaplutya chinnadhanvā rathottamāt |
sātyakerāpluto yānaṃ giryagramiva kesarī || 14 ||
[Analyze grammar]

tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ |
sindhurājasya tatkarma prekṣyāśraddheyamuttamam || 15 ||
[Analyze grammar]

saṃkruddhānpāṇḍavāneko yaddadhārāstratejasā |
tattasya karma bhūtāni sarvāṇyevābhyapūjayan || 16 ||
[Analyze grammar]

saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhirdvipaiḥ |
pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ || 17 ||
[Analyze grammar]

yatamānāstu te vīrā matsyapāñcālakekayāḥ |
pāṇḍavāścānvapadyanta pratyaikaśyena saindhavam || 18 ||
[Analyze grammar]

yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ |
taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: