Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
bālamatyantasukhinamavāryabaladarpitam |
yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam || 1 ||
[Analyze grammar]

gāhamānamanīkāni sadaśvaistaṃ trihāyanaiḥ |
api yaudhiṣṭhirātsainyātkaścidanvapatadrathī || 2 ||
[Analyze grammar]

saṃjaya uvāca |
yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakiryamau |
dhṛṣṭadyumno virāṭaśca drupadaśca sakekayaḥ |
dhṛṣṭaketuśca saṃrabdho matsyāścānvapatanraṇe || 3 ||
[Analyze grammar]

abhyadravanparīpsanto vyūḍhānīkāḥ prahāriṇaḥ |
tāndṛṣṭvā dravataḥ śūrāṃstvadīyā vimukhābhavan || 4 ||
[Analyze grammar]

tatastadvimukhaṃ dṛṣṭvā tava sūnormahadbalam |
jāmātā tava tejasvī viṣṭambhayiṣurādravat || 5 ||
[Analyze grammar]

saindhavasya mahārāja putro rājā jayadrathaḥ |
sa putragṛddhinaḥ pārthānsahasainyānavārayat || 6 ||
[Analyze grammar]

ugradhanvā maheṣvāso divyamastramudīrayan |
vārdhakṣatrirupāsedhatpravaṇādiva kuñjarān || 7 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
atibhāramahaṃ manye saindhave saṃjayāhitam |
yadekaḥ pāṇḍavānkruddhānputragṛddhīnavārayat || 8 ||
[Analyze grammar]

atyadbhutamidaṃ manye balaṃ śauryaṃ ca saindhave |
tadasya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ || 9 ||
[Analyze grammar]

kiṃ dattaṃ hutamiṣṭaṃ vā sutaptamatha vā tapaḥ |
sindhurājena yenaikaḥ kruddhānpārthānavārayat || 10 ||
[Analyze grammar]

saṃjaya uvāca |
draupadīharaṇe yattadbhīmasenena nirjitaḥ |
mānātsa taptavānrājā varārthī sumahattapaḥ || 11 ||
[Analyze grammar]

indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ |
kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ |
devamārādhayaccharvaṃ gṛṇanbrahma sanātanam || 12 ||
[Analyze grammar]

bhaktānukampī bhagavāṃstasya cakre tato dayām |
svapnānte'pyatha caivāha haraḥ sindhupateḥ sutam |
varaṃ vṛṇīṣva prīto'smi jayadratha kimicchasi || 13 ||
[Analyze grammar]

evamuktastu śarveṇa sindhurājo jayadrathaḥ |
uvāca praṇato rudraṃ prāñjalirniyatātmavān || 14 ||
[Analyze grammar]

pāṇḍaveyānahaṃ saṃkhye bhīmavīryaparākramān |
eko raṇe dhārayeyaṃ samastāniti bhārata || 15 ||
[Analyze grammar]

evamuktastu deveśo jayadrathamathābravīt |
dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam || 16 ||
[Analyze grammar]

dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān |
evamastviti deveśamuktvābudhyata pārthivaḥ || 17 ||
[Analyze grammar]

sa tena varadānena divyenāstrabalena ca |
ekaḥ saṃdhārayāmāsa pāṇḍavānāmanīkinīm || 18 ||
[Analyze grammar]

tasya jyātalaghoṣeṇa kṣatriyānbhayamāviśat |
parāṃstu tava sainyasya harṣaḥ paramako'bhavat || 19 ||
[Analyze grammar]

dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvamarpitam |
utkruśyābhyadravanrājanyena yaudhiṣṭhiraṃ balam || 20 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: