Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
so'bhigarjandhanuṣpāṇirjyāṃ vikarṣanpunaḥ punaḥ |
tayormahātmanostūrṇaṃ rathāntaramavāpatat || 1 ||
[Analyze grammar]

so'vidhyaddaśabhirbāṇairabhimanyuṃ durāsadam |
sacchatradhvajayantāraṃ sāśvamāśu smayanniva || 2 ||
[Analyze grammar]

pitṛpaitāmahaṃ karma kurvāṇamatimānuṣam |
dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan || 3 ||
[Analyze grammar]

tasyābhimanyurāyamya smayannekena patriṇā |
śiraḥ pracyāvayāmāsa sa rathātprāpatadbhuvi || 4 ||
[Analyze grammar]

karṇikāramivoddhūtaṃ vātena mathitaṃ nagāt |
bhrātaraṃ nihataṃ dṛṣṭvā rājankarṇo vyathāṃ yayau || 5 ||
[Analyze grammar]

vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ |
anyānapi maheṣvāsāṃstūrṇamevābhidudruve || 6 ||
[Analyze grammar]

tatastadvitataṃ jālaṃ hastyaśvarathapattimat |
jhaṣaḥ kruddha ivābhindadabhimanyurmahāyaśāḥ || 7 ||
[Analyze grammar]

karṇastu bahubhirbāṇairardyamāno'bhimanyunā |
apāyājjavanairaśvaistato'nīkamabhidyata || 8 ||
[Analyze grammar]

śalabhairiva cākāśe dhārābhiriva cāvṛte |
abhimanyoḥ śarai rājanna prājñāyata kiṃcana || 9 ||
[Analyze grammar]

tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ |
anyatra saindhavādrājanna sma kaścidatiṣṭhata || 10 ||
[Analyze grammar]

saubhadrastu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ |
śīghramabhyapatatsenāṃ bhāratīṃ bharatarṣabha || 11 ||
[Analyze grammar]

sa kakṣe'gnirivotsṛṣṭo nirdahaṃstarasā ripūn |
madhye bhāratasainyānāmārjuniḥ paryavartata || 12 ||
[Analyze grammar]

rathanāgāśvamanujānardayanniśitaiḥ śaraiḥ |
sa praviśyākarodbhūmiṃ kabandhagaṇasaṃkulām || 13 ||
[Analyze grammar]

saubhadracāpaprabhavairnikṛttāḥ parameṣubhiḥ |
svānevābhimukhānghnantaḥ prādravañjīvitārthinaḥ || 14 ||
[Analyze grammar]

te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ |
nighnanto rathanāgāśvāñjagmurāśu vasuṃdharām || 15 ||
[Analyze grammar]

sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe |
dṛśyante bāhavaśchinnā hemābharaṇabhūṣitāḥ || 16 ||
[Analyze grammar]

śarāścāpāni khaḍgāśca śarīrāṇi śirāṃsi ca |
sakuṇḍalāni sragvīṇi bhūmāvāsansahasraśaḥ || 17 ||
[Analyze grammar]

apaskarairadhiṣṭhānairīṣādaṇḍakabandhuraiḥ |
akṣairvimathitaiścakrairbhagnaiśca bahudhā rathaiḥ |
śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ || 18 ||
[Analyze grammar]

nihataiḥ kṣatriyairaśvairvāraṇaiśca viśāṃ pate |
agamyakalpā pṛthivī kṣaṇenāsītsudāruṇā || 19 ||
[Analyze grammar]

vadhyatāṃ rājaputrāṇāṃ krandatāmitaretaram |
prādurāsīnmahāśabdo bhīrūṇāṃ bhayavardhanaḥ |
sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat || 20 ||
[Analyze grammar]

saubhadraścādravatsenāṃ nighnannaśvarathadvipān |
vyacaratsa diśaḥ sarvāḥ pradiśaścāhitānrujan || 21 ||
[Analyze grammar]

taṃ tadā nānupaśyāma sainyena rajasāvṛtam |
ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata || 22 ||
[Analyze grammar]

kṣaṇena bhūyo'paśyāma sūryaṃ madhyaṃdine yathā |
abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān || 23 ||
[Analyze grammar]

sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ |
abhimanyurmahārāja sainyamadhye vyarocata || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: