Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
teṣvanīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya |
calitānāṃ drutānāṃ ca kathamāsīnmano hi vaḥ || 1 ||
[Analyze grammar]

anīkānāṃ prabhagnānāṃ vyavasthānamapaśyatām |
duṣkaraṃ pratisaṃdhānaṃ tanmamācakṣva saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
tathāpi tava putrasya priyakāmā viśāṃ pate |
yaśaḥ pravīrā lokeṣu rakṣanto droṇamanvayuḥ || 3 ||
[Analyze grammar]

samudyateṣu śastreṣu saṃprāpte ca yudhiṣṭhire |
akurvannāryakarmāṇi bhairave satyabhītavat || 4 ||
[Analyze grammar]

antaraṃ bhīmasenasya prāpatannamitaujasaḥ |
sātyakeścaiva śūrasya dhṛṣṭadyumnasya cābhibho || 5 ||
[Analyze grammar]

droṇaṃ droṇamiti krūrāḥ pāñcālāḥ samacodayan |
mā droṇamiti putrāste kurūnsarvānacodayan || 6 ||
[Analyze grammar]

droṇaṃ droṇamiti hyeke mā droṇamiti cāpare |
kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtamavartata || 7 ||
[Analyze grammar]

yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam |
tatra tatra sma pāñcālyo dhṛṣṭadyumno'tha dhīyate || 8 ||
[Analyze grammar]

yathābhāgaviparyāse saṃgrāme bhairave sati |
vīrāḥ samāsadanvīrānagacchanbhīravaḥ parān || 9 ||
[Analyze grammar]

akampanīyāḥ śatrūṇāṃ babhūvustatra pāṇḍavāḥ |
akampayaṃstvanīkāni smarantaḥ kleśamātmanaḥ || 10 ||
[Analyze grammar]

te tvamarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ |
tyaktvā prāṇānnyavartanta ghnanto droṇaṃ mahāhave || 11 ||
[Analyze grammar]

ayasāmiva saṃpātaḥ śilānāmiva cābhavat |
dīvyatāṃ tumule yuddhe prāṇairamitatejasām || 12 ||
[Analyze grammar]

na tu smaranti saṃgrāmamapi vṛddhāstathāvidham |
dṛṣṭapūrvaṃ mahārāja śrutapūrvamathāpi vā || 13 ||
[Analyze grammar]

prākampateva pṛthivī tasminvīrāvasādane |
pravartatā balaughena mahatā bhārapīḍitā || 14 ||
[Analyze grammar]

ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ |
ajātaśatroḥ kruddhasya putrasya tava cābhavat || 15 ||
[Analyze grammar]

samāsādya tu pāṇḍūnāmanīkāni sahasraśaḥ |
droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ || 16 ||
[Analyze grammar]

teṣu pramathyamāneṣu droṇenādbhutakarmaṇā |
paryavārayadāsādya droṇaṃ senāpatiḥ svayam || 17 ||
[Analyze grammar]

tadadbhutamabhūdyuddhaṃ droṇapāñcālyayostadā |
naiva tasyopamā kācitsaṃbhavediti me matiḥ || 18 ||
[Analyze grammar]

tato nīlo'nalaprakhyo dadāha kuruvāhinīm |
śarasphuliṅgaścāpārcirdahankakṣamivānalaḥ || 19 ||
[Analyze grammar]

taṃ dahantamanīkāni droṇaputraḥ pratāpavān |
pūrvābhibhāṣī suślakṣṇaṃ smayamāno'bhyabhāṣata || 20 ||
[Analyze grammar]

nīla kiṃ bahubhirdagdhaistava yodhaiḥ śarārciṣā |
mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ || 21 ||
[Analyze grammar]

taṃ padmanikarākāraṃ padmapatranibhekṣaṇam |
vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ || 22 ||
[Analyze grammar]

tenātividdhaḥ sahasā drauṇirbhallaiḥ śitaistribhiḥ |
dhanurdhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata || 23 ||
[Analyze grammar]

sotplutya syandanāttasmānnīlaścarmavarāsidhṛk |
droṇāyaneḥ śiraḥ kāyāddhartumaicchatpatatrivat || 24 ||
[Analyze grammar]

tasyodyatāseḥ sunasaṃ śiraḥ kāyātsakuṇḍalam |
bhallenāpāharaddrauṇiḥ smayamāna ivānagha || 25 ||
[Analyze grammar]

saṃpūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ |
prāṃśurutpalagarbhābho nihato nyapatatkṣitau || 26 ||
[Analyze grammar]

tataḥ pravivyathe senā pāṇḍavī bhṛśamākulā |
ācāryaputreṇa hate nīle jvalitatejasi || 27 ||
[Analyze grammar]

acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ |
kathaṃ no vāsavistrāyācchatrubhya iti māriṣa || 28 ||
[Analyze grammar]

dakṣiṇena tu senāyāḥ kurute kadanaṃ balī |
saṃśaptakāvaśeṣasya nārāyaṇabalasya ca || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: