Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
yanmāṃ pārthasya saṃgrāme karmāṇi paripṛcchasi |
tacchṛṇuṣva mahārāja pārtho yadakaronmṛdhe || 1 ||
[Analyze grammar]

rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam |
bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇamabravīt || 2 ||
[Analyze grammar]

yathā prāgjyotiṣo rājā gajena madhusūdana |
tvaramāṇo'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ || 3 ||
[Analyze grammar]

indrādanavaraḥ saṃkhye gajayānaviśāradaḥ |
prathamo vā dvitīyo vā pṛthivyāmiti me matiḥ || 4 ||
[Analyze grammar]

sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi |
sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ || 5 ||
[Analyze grammar]

sahaḥ śastranipātānāmagnisparśasya cānagha |
sa pāṇḍavabalaṃ vyaktamadyaiko nāśayiṣyati || 6 ||
[Analyze grammar]

na cāvābhyāmṛte'nyo'sti śaktastaṃ pratibādhitum |
tvaramāṇastato yāhi yataḥ prāgjyotiṣādhipaḥ || 7 ||
[Analyze grammar]

śakrasakhyāddvipabalairvayasā cāpi vismitam |
adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim || 8 ||
[Analyze grammar]

vacanādatha kṛṣṇastu prayayau savyasācinaḥ |
dāryate bhagadattena yatra pāṇḍavavāhinī || 9 ||
[Analyze grammar]

taṃ prayāntaṃ tataḥ paścādāhvayanto mahārathāḥ |
saṃśaptakāḥ samārohansahasrāṇi caturdaśa || 10 ||
[Analyze grammar]

daśaiva tu sahasrāṇi trigartānāṃ narādhipa |
catvāri tu sahasrāṇi vāsudevasya ye'nugāḥ || 11 ||
[Analyze grammar]

dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa |
āhūyamānasya ca tairabhavaddhṛdayaṃ dvidhā || 12 ||
[Analyze grammar]

kiṃ nu śreyaskaraṃ karma bhavediti vicintayan |
ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram || 13 ||
[Analyze grammar]

tasya buddhyā vicāryaitadarjunasya kurūdvaha |
abhavadbhūyasī buddhiḥ saṃśaptakavadhe sthirā || 14 ||
[Analyze grammar]

sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ |
eko rathasahasrāṇi nihantuṃ vāsavī raṇe || 15 ||
[Analyze grammar]

sā hi duryodhanasyāsīnmatiḥ karṇasya cobhayoḥ |
arjunasya vadhopāye tena dvaidhamakalpayat || 16 ||
[Analyze grammar]

sa tu saṃvartayāmāsa dvaidhībhāvena pāṇḍavaḥ |
rathena tu rathāgryāṇāmakarottāṃ mṛṣā tadā || 17 ||
[Analyze grammar]

tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām |
vyasṛjannarjune rājansaṃśaptakamahārathāḥ || 18 ||
[Analyze grammar]

naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ |
na hayā na ratho rājandṛśyante sma śaraiścitāḥ || 19 ||
[Analyze grammar]

yadā mohamanuprāptaḥ sasvedaśca janārdanaḥ |
tatastānprāyaśaḥ pārtho vajrāstreṇa nijaghnivān || 20 ||
[Analyze grammar]

śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ |
ketavo vājinaḥ sūtā rathinaścāpatankṣitau || 21 ||
[Analyze grammar]

drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ |
hatārohāḥ kṣitau peturdvipāḥ pārthaśarāhatāḥ || 22 ||
[Analyze grammar]

vipraviddhakuthāvalgāśchinnabhāṇḍāḥ parāsavaḥ |
sārohāsturagāḥ peturmathitāḥ pārthamārgaṇaiḥ || 23 ||
[Analyze grammar]

sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ |
saṃchinnā bāhavaḥ peturnṛṇāṃ bhallaiḥ kirīṭinā || 24 ||
[Analyze grammar]

bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa |
saṃchinnānyarjunaśaraiḥ śirāṃsyurvīṃ prapedire || 25 ||
[Analyze grammar]

jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ |
nānāliṅgaistadāmitrānkruddhe nighnati phalgune || 26 ||
[Analyze grammar]

kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīmiva |
dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan || 27 ||
[Analyze grammar]

dṛṣṭvā tatkarma pārthasya vāsavasyeva mādhavaḥ |
vismayaṃ paramaṃ gatvā talamāhatya pūjayat || 28 ||
[Analyze grammar]

tataḥ saṃśaptakānhatvā bhūyiṣṭhaṃ ye vyavasthitāḥ |
bhagadattāya yāhīti pārthaḥ kṛṣṇamacodayat || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: