Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
yiyāsatastataḥ kṛṣṇaḥ pārthasyāśvānmanojavān |
apraiṣīddhemasaṃchannāndroṇānīkāya pāṇḍurān || 1 ||
[Analyze grammar]

taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃstrātuṃ droṇatāpitān |
suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato'nvayāt || 2 ||
[Analyze grammar]

tataḥ śvetahayaḥ kṛṣṇamabravīdajitaṃ jayaḥ |
eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate'cyuta || 3 ||
[Analyze grammar]

dīryate cottareṇaitatsainyaṃ naḥ śatrusūdana |
dvaidhībhūtaṃ mano me'dya kṛtaṃ saṃśaptakairidam || 4 ||
[Analyze grammar]

kiṃ nu saṃśaptakānhanmi svānrakṣāmyahitārditān |
iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet || 5 ||
[Analyze grammar]

evamuktastu dāśārhaḥ syandanaṃ pratyavartayat |
yena trigartādhipatiḥ pāṇḍavaṃ samupāhvayat || 6 ||
[Analyze grammar]

tato'rjunaḥ suśarmāṇaṃ viddhvā saptabhirāśugaiḥ |
dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata || 7 ||
[Analyze grammar]

trigartādhipateścāpi bhrātaraṃ ṣaḍbhirāyasaiḥ |
sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīdyamakṣayam || 8 ||
[Analyze grammar]

tato bhujagasaṃkāśāṃ suśarmā śaktimāyasīm |
cikṣepārjunamādiśya vāsudevāya tomaram || 9 ||
[Analyze grammar]

śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhirarjunaḥ |
suśarmāṇaṃ śaravrātairmohayitvā nyavartata || 10 ||
[Analyze grammar]

taṃ vāsavamivāyāntaṃ bhūrivarṣaśaraughiṇam |
rājaṃstāvakasainyānāṃ nograṃ kaścidavārayat || 11 ||
[Analyze grammar]

tato dhanaṃjayo bāṇaistata eva mahārathān |
āyādvinighnankauravyāndahankakṣamivānalaḥ || 12 ||
[Analyze grammar]

tasya vegamasahyaṃ tu kuntīputrasya dhīmataḥ |
nāśaknuvaṃste saṃsoḍhuṃ sparśamagneriva prajāḥ || 13 ||
[Analyze grammar]

saṃveṣṭayannanīkāni śaravarṣeṇa pāṇḍavaḥ |
suparṇapātavadrājannāyātprāgjyotiṣaṃ prati || 14 ||
[Analyze grammar]

yattadānāmayajjiṣṇurbharatānāmapāyinām |
dhanuḥ kṣemakaraṃ saṃkhye dviṣatāmaśruvardhanam || 15 ||
[Analyze grammar]

tadeva tava putrasya rājandurdyūtadevinaḥ |
kṛte kṣatravināśāya dhanurāyacchadarjunaḥ || 16 ||
[Analyze grammar]

tathā vikṣobhyamāṇā sā pārthena tava vāhinī |
vyadīryata mahārāja naurivāsādya parvatam || 17 ||
[Analyze grammar]

tato daśa sahasrāṇi nyavartanta dhanuṣmatām |
matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye || 18 ||
[Analyze grammar]

vyapetahṛdayatrāsa āpaddharmātigo rathaḥ |
ārchatpārtho guruṃ bhāraṃ sarvabhārasaho yudhi || 19 ||
[Analyze grammar]

yathā naḍavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ |
mṛdnīyāttadvadāyastaḥ pārtho'mṛdnāccamūṃ tava || 20 ||
[Analyze grammar]

tasminpramathite sainye bhagadatto narādhipaḥ |
tena nāgena sahasā dhanaṃjayamupādravat || 21 ||
[Analyze grammar]

taṃ rathena naravyāghraḥ pratyagṛhṇādabhītavat |
sa saṃnipātastumulo babhūva rathanāgayoḥ || 22 ||
[Analyze grammar]

kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca |
saṃgrāme ceraturvīrau bhagadattadhanaṃjayau || 23 ||
[Analyze grammar]

tato jīmūtasaṃkāśānnāgādindra ivābhibhūḥ |
abhyavarṣaccharaugheṇa bhagadatto dhanaṃjayam || 24 ||
[Analyze grammar]

sa cāpi śaravarṣaṃ taccharavarṣeṇa vāsaviḥ |
aprāptameva ciccheda bhagadattasya vīryavān || 25 ||
[Analyze grammar]

tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat |
śarairjaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata || 26 ||
[Analyze grammar]

tataḥ sa śarajālena mahatābhyavakīrya tau |
codayāmāsa taṃ nāgaṃ vadhāyācyutapārthayoḥ || 27 ||
[Analyze grammar]

tamāpatantaṃ dviradaṃ dṛṣṭvā kruddhamivāntakam |
cakre'pasavyaṃ tvaritaḥ syandanena janārdanaḥ || 28 ||
[Analyze grammar]

saṃprāptamapi neyeṣa parāvṛttaṃ mahādvipam |
sārohaṃ mṛtyusātkartuṃ smarandharmaṃ dhanaṃjayaḥ || 29 ||
[Analyze grammar]

sa tu nāgo dviparathānhayāṃścārujya māriṣa |
prāhiṇonmṛtyulokāya tato'krudhyaddhanaṃjayaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: