Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
dṛṣṭvā tu saṃnivṛttāṃstānsaṃśaptakagaṇānpunaḥ |
vāsudevaṃ mahātmānamarjunaḥ samabhāṣata || 1 ||
[Analyze grammar]

codayāśvānhṛṣīkeśa saṃśaptakagaṇānprati |
naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ || 2 ||
[Analyze grammar]

paśya me'strabalaṃ ghoraṃ bāhvoriṣvasanasya ca |
adyaitānpātayiṣyāmi kruddho rudraḥ paśūniva || 3 ||
[Analyze grammar]

tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam |
prāveśayata durdharṣo yatra yatraicchadarjunaḥ || 4 ||
[Analyze grammar]

babhrāje sa ratho'tyarthamuhyamāno raṇe tadā |
uhyamānamivākāśe vimānaṃ pāṇḍurairhayaiḥ || 5 ||
[Analyze grammar]

maṇḍalāni tataścakre gatapratyāgatāni ca |
yathā śakraratho rājanyuddhe devāsure purā || 6 ||
[Analyze grammar]

atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ |
chādayantaḥ śaravrātaiḥ parivavrurdhanaṃjayam || 7 ||
[Analyze grammar]

adṛśyaṃ ca muhūrtena cakruste bharatarṣabha |
kṛṣṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam || 8 ||
[Analyze grammar]

kruddhastu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ |
gāṇḍīvamupasaṃmṛjya tūrṇaṃ jagrāha saṃyuge || 9 ||
[Analyze grammar]

baddhvā ca bhṛkuṭīṃ vaktre krodhasya pratilakṣaṇam |
devadattaṃ mahāśaṅkhaṃ pūrayāmāsa pāṇḍavaḥ || 10 ||
[Analyze grammar]

athāstramarisaṃghaghnaṃ tvāṣṭramabhyasyadarjunaḥ |
tato rūpasahasrāṇi prādurāsanpṛthakpṛthak || 11 ||
[Analyze grammar]

ātmanaḥ pratirūpaistairnānārūpairvimohitāḥ |
anyonyamarjunaṃ matvā svamātmānaṃ ca jaghnire || 12 ||
[Analyze grammar]

ayamarjuno'yaṃ govinda imau yādavapāṇḍavau |
iti bruvāṇāḥ saṃmūḍhā jaghnuranyonyamāhave || 13 ||
[Analyze grammar]

mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam |
aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ || 14 ||
[Analyze grammar]

tataḥ śarasahasrāṇi tairvimuktāni bhasmasāt |
kṛtvā tadastraṃ tānvīrānanayadyamasādanam || 15 ||
[Analyze grammar]

atha prahasya bībhatsurlalitthānmālavānapi |
mācellakāṃstrigartāṃśca yaudheyāṃścārdayaccharaiḥ || 16 ||
[Analyze grammar]

te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ |
vyasṛjañśaravarṣāṇi pārthe nānāvidhāni ca || 17 ||
[Analyze grammar]

tato naivārjunastatra na ratho na ca keśavaḥ |
pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ || 18 ||
[Analyze grammar]

tataste labdhalakṣyatvādanyonyamabhicukruśuḥ |
hatau kṛṣṇāviti prītā vāsāṃsyādudhuvustadā || 19 ||
[Analyze grammar]

bherīmṛdaṅgaśaṅkhāṃśca dadhmurvīrāḥ sahasraśaḥ |
siṃhanādaravāṃścogrāṃścakrire tatra māriṣa || 20 ||
[Analyze grammar]

tataḥ prasiṣvide kṛṣṇaḥ khinnaścārjunamabravīt |
kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan || 21 ||
[Analyze grammar]

tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño''jñāya pāṇḍavaḥ |
vāyavyāstreṇa tairastāṃ śaravṛṣṭimapāharat || 22 ||
[Analyze grammar]

tataḥ saṃśaptakavrātānsāśvadviparathāyudhān |
uvāha bhagavānvāyuḥ śuṣkaparṇacayāniva || 23 ||
[Analyze grammar]

uhyamānāstu te rājanbahvaśobhanta vāyunā |
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa || 24 ||
[Analyze grammar]

tāṃstathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ |
jaghāna niśitairbāṇaiḥ sahasrāṇi śatāni ca || 25 ||
[Analyze grammar]

śirāṃsi bhallairaharadbāhūnapi ca sāyudhān |
hastihastopamāṃścorūñśarairurvyāmapātayat || 26 ||
[Analyze grammar]

pṛṣṭhacchinnānvicaraṇānvimastiṣkekṣaṇāṅgulīn |
nānāṅgāvayavairhīnāṃścakārārīndhanaṃjayaḥ || 27 ||
[Analyze grammar]

gandharvanagarākārānvidhivatkalpitānrathān |
śarairviśakalīkurvaṃścakre vyaśvarathadvipān || 28 ||
[Analyze grammar]

muṇḍatālavanānīva tatra tatra cakāśire |
chinnadhvajarathavrātāḥ kecitkecitkvacitkvacit || 29 ||
[Analyze grammar]

sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ |
petuḥ śakrāśanihatā drumavanta ivācalāḥ || 30 ||
[Analyze grammar]

cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ |
sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau || 31 ||
[Analyze grammar]

vipraviddhāsinakharāśchinnavarmarṣṭiśaktayaḥ |
pattayaśchinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ || 32 ||
[Analyze grammar]

tairhatairhanyamānaiśca patadbhiḥ patitairapi |
bhramadbhirniṣṭanadbhiśca ghoramāyodhanaṃ babhau || 33 ||
[Analyze grammar]

rajaśca mahadudbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ |
mahī cāpyabhavaddurgā kabandhaśatasaṃkulā || 34 ||
[Analyze grammar]

tadbabhau raudrabībhatsaṃ bībhatsoryānamāhave |
ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn || 35 ||
[Analyze grammar]

te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ |
tamevābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ || 36 ||
[Analyze grammar]

sā bhūmirbharataśreṣṭha nihataistairmahārathaiḥ |
āstīrṇā saṃbabhau sarvā pretībhūtaiḥ samantataḥ || 37 ||
[Analyze grammar]

etasminnantare caiva pramatte savyasācini |
vyūḍhānīkastato droṇo yudhiṣṭhiramupādravat || 38 ||
[Analyze grammar]

taṃ pratyagṛhṇaṃstvaritā vyūḍhānīkāḥ prahāriṇaḥ |
yudhiṣṭhiraṃ parīpsantastadāsīttumulaṃ mahat || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: