Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 89 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇanārāyaṇa uvāca |
śṛṇutaṃ mādhavi sādhvi prajñe saṃsāramagnatām |
brahmacārī prathamo vai svābhyudayaṃ samicchati || 1 ||
[Analyze grammar]

janmataḥ sarvabālā vai bālakā brahmacāriṇaḥ |
āgārhasthyaṃ tarkayanti śraiṣṭhyamudayamunnatim || 2 ||
[Analyze grammar]

adhyayanaṃ kalāśikṣāṃ vyāpāraṃ jīvikākriyām |
bhṛtyatvaṃ dāsatāṃ yadvā kṛṣiṃ rakṣāṃ ca kārutām || 3 ||
[Analyze grammar]

tatsaṃkalpāḥ prajāyante mahattvā''kāṃkṣayā'nvitāḥ |
ākāṃkṣāstāḥ samastā vai bandhanaṃ brahmacāriṇām || 4 ||
[Analyze grammar]

gṛhasthānāṃ priyāyāṃ vā svāmini svasutādiṣu |
dhane gṛhe ca sampatsu bhavatyāsaktiranvaham || 5 ||
[Analyze grammar]

sā vāsanāsvarūpā syād bandhanaṃ vāsanāmayaḥ |
saṃsārastu gṛhasthānāṃ kuṇape sukhamāninām || 6 ||
[Analyze grammar]

viyogaṃ na sahante vai mithaḥ saktā rudanti ca |
vahanti kaṣṭaṃ yatpaścānmṛtiṃ yantyanu kecana || 7 ||
[Analyze grammar]

evaṃ rāgābhisannaddhā magnāḥ saṃsārasāgare |
gṛhasthāḥ saṃprajāyante punarāvṛtticakriṇaḥ || 8 ||
[Analyze grammar]

yeṣāṃ lokaiṣaṇā putraiṣaṇā vittaiṣaṇā'sti ca |
te vai saṃsāramagnā hi nottaranti kadācana || 9 ||
[Analyze grammar]

api ye yatayo yeṣāṃ neṣṭaṃ vai kṛṣṇamantarā |
teṣāṃ ceddehapūjeṣṭā rāgāsaktī tu bandhane || 10 ||
[Analyze grammar]

tyaktvā gṛhaṃ kuṭumbaṃ ca grāmaṃ dhanaṃ ca sampadaḥ |
tyāgī maṭhe ca śiṣyeṣu vāse dravye tathāśrame || 11 ||
[Analyze grammar]

āsaktaḥ sa tu saṃsāre magna eva na saṃśayaḥ |
upādiśya janān dravyādibhyaḥ pracyāvya taddhanam || 12 ||
[Analyze grammar]

ākāṃkṣati svayaṃ tyāgī saṃsāre magna eva saḥ |
tyāgī bhūtvā gṛhasthānāṃ śuśrūṣāṃ tu karoti yaḥ || 13 ||
[Analyze grammar]

svārthavṛttiḥ sa evā'sti magnaḥ saṃsārakardame |
tyāge sthitaścintayati mānaṃ me na na pūjanam || 14 ||
[Analyze grammar]

na kīrtirna yaśo me'sti na me rājyādarastathā |
na prajāyāṃ na sammānaṃ sampado me na na priyā || 15 ||
[Analyze grammar]

na prāsādo na me yānaṃ vāhanaṃ na na vāṭikā |
na me kṣetraṃ nā'mbaraṃ me narddhirna dhiṣṇyamityapi || 16 ||
[Analyze grammar]

nā''cāryatvaṃ gurutvaṃ na naiśvaryaṃ na praśaṃsanam |
na kṣetraṃ na sutaścāpi na bhṛtyo na paśurgajaḥ || 17 ||
[Analyze grammar]

nā'śvo nāsti vimānaṃ me na miṣṭānnāśanotsavaḥ |
na śṛṅgāro na cāṃ'gāro nā'gāraṃ me na catvaram || 18 ||
[Analyze grammar]

na śayyā me na paryaṃko na dāso me na dāsyakṛt |
na bandī me na sevākṛnnāsti vidyā na saṃskṛtiḥ || 19 ||
[Analyze grammar]

ityevamihayā''kṛṣṭo majjatyagādhasāgare |
saṃsāranāmake magno na nissarati karhicit || 20 ||
[Analyze grammar]

mādhavi vidhimutsṛjya vartante kāmagarvitāḥ |
ye te prajñe sumajjanti saṃsāre ghorasāgare || 21 ||
[Analyze grammar]

vidhiṃ dṛṣṭvā gurorājñāṃ mamā''jñāṃ saṃprapālya ca |
vartante ye mamavṛttāsteṣāṃ naimnyaṃ na vai kvacit || 22 ||
[Analyze grammar]

patnī yā patyurājñāyāṃ vartamānā'tigā'pi ca |
sā nikṛṣṭā na vai kvāpi yā''jñā sā dharmarūpiṇī || 23 ||
[Analyze grammar]

yatiḥ sādhuḥ satī sādhvī tyāgī yogī viraktakaḥ |
mamā''jñāyāṃ vartamānāḥ praṇālīrītivarjitāḥ || 24 ||
[Analyze grammar]

alokamilanāścāpi samūhaviparītagāḥ |
aślīlavṛttakācārā amaryādāsthitā api || 25 ||
[Analyze grammar]

brahmabhāvaparācārāḥ śreṣṭhā eva sadā hi te |
na nimnatvaṃ viraktānāṃ brahmasthitijuṣāṃ kvacit || 26 ||
[Analyze grammar]

na nimnatvaṃ hi devānāmīśvarāṇāṃ tathā kvacit |
na muktānāṃ nimnatā nā'vatārāṇāṃ tathā kvacit || 27 ||
[Analyze grammar]

nāpyavatāriṇīnāṃ ca nimnatvaṃ vidyate kvacit |
satīnāṃ cāpi sādhvīnāṃ nimnatā nāsti karhicit || 28 ||
[Analyze grammar]

ājñāyāṃ sampado bhogā nirguṇā na tu bandhadāḥ |
ājñālabhyā viraktānāṃ bhogā nairguṇyaśālinaḥ || 29 ||
[Analyze grammar]

bandhadā na bhavantyete kṛṣṇaprasādarūpiṇaḥ |
tyāgināṃ śrīharerājñā muktidā saguṇā'guṇā || 30 ||
[Analyze grammar]

kṛṣṇājñā nirguṇā tasmāttakṛtirnirguṇā sadā |
lokavattu harerlīlā tyāgilīlā'pi mokṣadā || 31 ||
[Analyze grammar]

kṛṣṇārpaṇīkṛtā ceṣṭā sarvā nirguṇatāṃ vrajet |
amāyikī sthitiśceyaṃ tyāgināṃ bandhavarjitā || 22 ||
[Analyze grammar]

dārāstu bandhanaṃ mokṣe yadi vighnavidhāyinī |
pumān vai bandhanaṃ tadvanmokṣe vighnakaro yadi || 33 ||
[Analyze grammar]

mokṣadau tau mithaścedvai parasparaṃ na bandhanam |
prajñe śrīmādhavi tattvaṃ cākarṇaya tu bandhakṛt || 34 ||
[Analyze grammar]

pativratā yadi nārī mokṣatattvābhivartinī |
sā nārī bandhanaṃ naiva pumāṃstasyāstu bandhanam || 35 ||
[Analyze grammar]

patnīvrataḥ pumān yasyā mokṣamārgābhivartanaḥ |
sa pumān bandhanaṃ naiva tasya nārī hi bandhanam || 36 ||
[Analyze grammar]

samaśīlau bandhane na viśīlau bandhane matau |
kāmāsaktasya vai nārī bandhanaṃ vartate sadā || 37 ||
[Analyze grammar]

tadviraktasya vai nārī bandhanaṃ nāsti sarvathā |
evaṃ striyāstu tādṛśyāḥ pumān bandho vibandhanam || 28 ||
[Analyze grammar]

āsaktirbandhanaṃ tṛṣṇā rāgo gṛdhnā ca bandhanam |
saṃskārā bandhanaṃ cāpi vāsanā bandhanāni vai || 39 ||
[Analyze grammar]

nārītvaṃ ca naratvaṃ ca sāpekṣaṃ dehayogataḥ |
yāvadātmani sphurati tāvadvai bandhanaṃ matam || 40 ||
[Analyze grammar]

brahmātmabhāvato nārīnaratve vigate yadā |
tadā tu bandhanaṃ sarvaṃ līyate mayi satprabhau || 41 ||
[Analyze grammar]

mādhavi gahanā yuṣmadasmadarthasya vārtikā |
sā yāvad bandhanaṃ tāvat sā gatā bandhanaṃ gatam || 42 ||
[Analyze grammar]

vilīyante tu pāpāni kṣīyante karmarāśayaḥ |
sevayā'haṃ prabhuḥ prasādito mokṣaṃ dadāmi vai || 43 ||
[Analyze grammar]

vaitṛṣṇyaṃ guṇamātreṣu sneho guṇātige mayi |
sarvārpaṇaṃ yadā nāryā narasyāpi ca mokṣaṇam || 44 ||
[Analyze grammar]

bhrāntiryadā layaṃ prāptā vivekaśca prakāśate |
ākarṣaṇaṃ mayi yatra kṣaṇe tadā tu muktatā || 45 ||
[Analyze grammar]

guruśāstrasatāṃ sevā śuśrūṣā paramātmanaḥ |
atyutkṛṣṭā pākamāptā yadā tadā tu mokṣaṇam || 46 ||
[Analyze grammar]

tattvābhyāsānnijajñānaṃ mayi snehasamanvitam |
prārabdhasya kṣayāntaśca mokṣaḥ phalaṃ prapadyate || 47 ||
[Analyze grammar]

ātmā'haṃ naiva deho'smi na māyā'smi na vāsanā |
na nārī na naraścā'smītyevaṃvidasya mokṣaṇam || 48 ||
[Analyze grammar]

brahmā'smi brahmaṇaścā'smi saccidānandarūpyaham |
mayi nārāyaṇaścāste evaṃpaśyasya mokṣaṇam || 49 ||
[Analyze grammar]

strīgocarāstu saṃkalpāḥ saṃskārāśca yadā kṣayam |
yanti tadā narasyāpi mokṣaṇaṃ nānyathā kvacit || 50 ||
[Analyze grammar]

kṣīyante tu yadā nāryāḥ saṃkalpā naragocarāḥ |
saṃskārāśca tadā mokṣo mithyāsphuraṇasaṃkṣayāt || 51 ||
[Analyze grammar]

strīliṅgo'haṃ pulliṃgo'haṃ yāvadasti guṇā'ṅkuraḥ |
tāvad baddhastatkṣaye'sya mokṣo bhavati dehinaḥ || 52 ||
[Analyze grammar]

kṛtādhikārasarvasvo nivṛttaḥ sarvarāgataḥ |
nirvātasthadīpaśikhāsthirastaraṃgavarjitaḥ || 53 ||
[Analyze grammar]

antastattve kṛtasnehaścāntarātmābhirāmakaḥ |
tadanyaudāsīnyamāptaścātmā mokṣagato bhavet || 54 ||
[Analyze grammar]

striyā rādhāramātulyā matirmayi yadā bhavet |
tadā mokṣe sthitā sā'sti kṛpayā paramātmanaḥ || 95 ||
[Analyze grammar]

strī patyarthaṃ tu sarvasvaṃ yathā karoti cārpaṇam |
tathā mayyarpitāyāstu mokṣaṇaṃ kṛpayā mama || 56 ||
[Analyze grammar]

yathaikasmin priye putre bāle mātustadātmatā |
taddhyānaṃ taccintanādi tathā cenmayi mokṣaṇam || 57 ||
[Analyze grammar]

śavahartuḥ śmaśāne vai kṣaṇaṃ rāgo vinaśyati |
tathā rāgādihīnasya drutaṃ bhavati mokṣaṇam || 58 ||
[Analyze grammar]

anapatyā yathā nārī bharturmṛtyau praśocati |
tathā''vegavatī kṛṣṇe mucyate bhavabandhanāt || 59 ||
[Analyze grammar]

mahāpatsvāvarito yo rakṣakaṃ dhyāyati kṣaṇam |
tathā dhyāyati kṛṣṇaṃ māṃ sa drutaṃ mucyate bhavāt || 60 ||
[Analyze grammar]

ātmārthaṃ kriyate yāvaddharyarthaṃ kriyate yadi |
tadā mokṣaḥ kare cāsti phalaṃ pakvaṃ bhunakti saḥ || 61 ||
[Analyze grammar]

yathā nadyaḥ samudreṣu vegavatyo'bhiyanti vai |
tathā nāryo mayi veginyaścenmokṣaṃ viśanti tāḥ || 62 ||
[Analyze grammar]

yāvatpatyurapekṣā'sti patnyapekṣā ca vā manāk |
tāvanmuktirbhaved dūre'pekṣānāśe kare bhavet || 63 ||
[Analyze grammar]

yasyā brahmamayī buddhirdṛṣṭirbrahmamayī sadā |
sarvaṃ brahmaspṛśaṃ yasyāstasyā mokṣasukhaṃ tviha || 64 ||
[Analyze grammar]

yasyā nirlepatābuddhiryasyāḥ śaityauṣṇyavarjitā |
māyā''svādā layaṃ prāptāstasyā mokṣaphalaṃ tviha || 65 ||
[Analyze grammar]

yasyāḥ kāmā nivartante santi cet kṛṣṇagocarāḥ |
asāṃkaryasthitiṃ prāptāstadā mokṣaphalaṃ tviha || 66 ||
[Analyze grammar]

jāgratsu viṣayaḥ kṛṣṇaḥ svapnasya viṣayo hariḥ |
suṣupteścāntarātmā ca turye'kṣarasthitaḥ prabhuḥ || 67 ||
[Analyze grammar]

yasyā bhavet sadā tvevaṃ yasya vā tau hi mokṣiṇau |
taskarasya yathā caurye naṭasya khelane yathā || 68 ||
[Analyze grammar]

śatroḥ śatrau yathā vṛttirekāgrā mokṣadā mayi |
sādhvyā sneho yathā sādhau cakorasya niśādhipe || 69 ||
[Analyze grammar]

śalabhānāṃ pradīpte'gnau matsyānāṃ piṣṭabhojane |
kāmāturasya vai nāryāṃ mokṣadaḥ sa tathā mayi || 70 ||
[Analyze grammar]

yathā mūrchā'tiratyante śastraghāte'timūrchanā |
suṣuptau mādake vā ca tathā vai mayi muktidā || 71 ||
[Analyze grammar]

yathā matirjīvane sve svārthe'bhigamanaṃ yathā |
svasmin yathā guṇadṛṣṭistathā vai mayi mokṣadā || 72 ||
[Analyze grammar]

gṛhasthasya ciraṃ mokṣastyāginastu drutaṃ mataḥ |
gṛhasthastyāgamāpannaḥ śīghraṃ mokṣaṃ pravindati || 73 ||
[Analyze grammar]

tyāgī gṛhasthācāraścenmokṣārthaṃ sa cirāyate |
gṛhasthasya tyāgino vā sādṛśyaṃ jñānasatkṛtam || 74 ||
[Analyze grammar]

viṣavad viṣayā yasya sādṛśyaṃ vai tayormatam |
sudhāvanmokṣaṇaṃ yasya sādṛśyaṃ vā tayoḥ sadā || 75 ||
[Analyze grammar]

lokaḥ sudhāyate'nyasyaikasya sudhāyate hariḥ |
dvayoḥ panthā vibhinnaśced vaidharmyaṃ tu tayostadā || 76 ||
[Analyze grammar]

ye vā ke vā brahmabhāvā brahmajñānā haripriyāḥ |
bhaviṣyanti yadā sādhvyau tadā mokṣamavāpnuyuḥ || 77 ||
[Analyze grammar]

strīdharmitvaṃ gṛhasthasya vaidharmyaṃ tyāginastu tat |
parigraho gṛhasthasya tyāginastvaparigrahaḥ || 78 ||
[Analyze grammar]

tīvrasaṃvegamāptasya drutaṃ mokṣo bhavediti |
tyāgino vā gṛhasthasya sa mandasya cirāyate || 79 ||
[Analyze grammar]

sadharmitvaṃ dehavattvaṃ vidharmitā''tmabhāvanā |
dhīsvāmitvaṃ sadharmitvaṃ strīsvāmitvaṃ vidharmitā || 80 ||
[Analyze grammar]

satkarmitvaṃ sadharmitvaṃ naiṣkarmyaṃ tu vidharmitā |
phale rāgaḥ sadharmitvaṃ puṣpe rāgo vidharmitā || 81 ||
[Analyze grammar]

sāpekṣatvaṃ sadharmitvaṃ nairapekṣyaṃ vidharmitā |
yātrālutvaṃ sadharmitvaṃ nikṣepastu vidharmitā || 82 ||
[Analyze grammar]

arvāgvṛttiḥ sadharmitvaṃ parāgvṛttirvidharmitā |
punarecchā sadharmitvaṃ śāśvatecchā vidharmitā || 83 ||
[Analyze grammar]

sthūlabhogāḥ sadharmitvaṃ prajñābhogo vidharmitā |
cidānandaḥ sadharmitvaṃ sadānando vidharmitā || 84 ||
[Analyze grammar]

nijānandaḥ sadharmitvaṃ parānando vidharmitā |
gṛhasthatyāginoścaivaṃ tyāginaḥ sā kramād vidhā || 85 ||
[Analyze grammar]

śṛṇutaṃ jñānipatnyau me hyrubhayorgṛhadharmitām |
eka āyāti garbhādvai tathaiko vardhate sadā || 86 ||
[Analyze grammar]

eko yuvā ca vṛddhaśca prayātyekaḥ paretakaḥ |
punarjanma punarmṛtyurgṛhe tiṣṭhati vai punaḥ || 87 ||
[Analyze grammar]

gṛhaṃ garbho gṛhaṃ saudhaṃ gṛhaṃ naijaṃ vapustathā |
gṛhaṃ karma gṛhaṃ tṛṣṇā gṛhaṃ yatra pratiṣṭhati || 88 ||
[Analyze grammar]

sa gṛhṇāti gṛhaṃ tadvai gṛhyate yena tad gṛham |
citā gṛhaṃ maraṇotthaṃ garbho gṛhaṃ tu karmajam || 89 ||
[Analyze grammar]

saudhaṃ gṛhaṃ kṛtrimaṃ vai tadvān gṛhastha ucyate |
tyāgino vā gṛhasthasya dvayoḥ sā gṛhadharmitā || 90 ||
[Analyze grammar]

ātitheyatvamātmaniṣṭhatvaṃ devārpaṇaṃ vratam |
dānaṃ snānaṃ dhyānamiṣṭārādhanaṃ japakīrtane || 91 ||
[Analyze grammar]

havanaṃ pitṛtṛptiśca dvayoḥ sā gṛhadharmitā |
gṛhiṇī gṛhamevāpi strī gṛhasthasya sā matā || 92 ||
[Analyze grammar]

tyāginastu harermūrtirgṛhiṇīva priyā sadā |
tayā sākaṃ sthitiryā sā hyubhayorgṛhadharmitā || 93 ||
[Analyze grammar]

śṛṇutaṃ mādhavi prajñe dvayośca tyāgadharmitām |
yathā yuvāṃ sādhike stho nirdvandve kṛṣṇamānase || 94 ||
[Analyze grammar]

yathā'haṃ tāpasaścāsmi nirdvandvo vāṃ parāyaṇaḥ |
yuvāṃ patnyau patiścā'haṃ tathāpi dvandvatā nahi || 015 ||
[Analyze grammar]

na saṃsāro gṛhitvaṃ na kintvasti tyāgadharmitā |
evaṃvidhayordampatyoḥ sadā'sti tyāgadharmitā || 96 ||
[Analyze grammar]

yathā śaṃbhośca pārvatyā yogaḥ putrārtha iṣṭakṛt |
evaṃvidhayordampatyoryogastu gṛhadharmitā || 97 ||
[Analyze grammar]

āsane parṇakuṭyāṃ ca vṛkṣe dehe tu suṣṭhutā |
bhāsate cet tyāginastad bandhanaṃ gṛhadharmitā || 98 ||
[Analyze grammar]

bhogo vai mānaso yasya kriyā tu cobhayātmikā |
anyataḥ sukhitā ceti tyāgino gṛhadharmitā || 99 ||
[Analyze grammar]

tyāge yatno harau prītirmokṣe cecchātmani sthitiḥ |
ratirjñāne jape karma dhyāne śāntiḥ parātmanaḥ || 100 ||
[Analyze grammar]

yasya vai tyāginaḥ santi sa tyāgityāga uttamaḥ |
bhogyaṃ dehendriyabuddhyādikaṃ māyāmayaṃ jagat || 101 ||
[Analyze grammar]

bhoktā tena tu sambaddhaścātmā karmānugo vaśī |
ātmātmā yaḥ paramātmā sa tvabhoktā pṛthagvidhaḥ || 102 ||
[Analyze grammar]

abhogyaṃ cetanaṃ sarvaṃ vikāravarjitaṃ yataḥ |
bhogaḥ sukhasya duḥkhasya vā sākṣāttvaṃ nijasya vai || 103 ||
[Analyze grammar]

bhogaṃ vihāya satataṃ vartate yaḥ sa muktarāṭ |
sa eva tvaritaṃ sādhvyau parabrahmābhivindati || 104 ||
[Analyze grammar]

ityetat kathitaṃ sarvaṃ jñātavyaṃ hitakṛt tathā |
etajjñātvā pālayitvā mokṣārthaṃ nāvaśiṣyate || 105 ||
[Analyze grammar]

gṛhagītā mayoktā vo gṛhabandhananāśinī |
paṭhanācchravaṇādasya bhuktirmuktiḥ kare bhavet || 105 ||
[Analyze grammar]

catuḥpumarthalābhaśca parā śānti tathā''tmani |
sarvodvegāḥ praṇaśyeyurgṛhagītārthacintanāt || 107 ||
[Analyze grammar]

sarvaiṣaṇānivṛttiśca sakāmānāṃ sukhāptayaḥ |
gṛhe mokṣābhigamanaṃ gṛhagītārthacintanāt || 108 ||
[Analyze grammar]

nārī nārāyaṇī syācca naro nārāyaṇo bhavet |
aṅgane gṛhagītāyāḥ svarūpaṃ bhagavanmayam || 109 ||
[Analyze grammar]

gṛhagītārthavijñānāṃ pāpalepo na karmabhiḥ |
gṛhitve'pi sadā tyāgisamatvaṃ śobhate'malam || 110 ||
[Analyze grammar]

sarve vighnā nivartante bādhante siddhayo'pi na |
saṃskārā na tvarāyante gṛhagītābhipāṭhinām || 111 ||
[Analyze grammar]

suvarṇatā bhavatyasyā'mṛtatā ca bhavatyapi |
bhaved dibyāmbaratā ca gṛhagītābhipāṭhinām || 112 ||
[Analyze grammar]

kṛṣṇaṃ māṃ pūjya vidhivad gṛhagītāṃ paṭhettataḥ |
tasyeṣṭasiddhirjāyeta tvaritā nātra saṃśayaḥ || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne gṛhagītāyāṃ sarvāśramiṇāṃ saṃsāramagnatā vidhyājñāvatāṃ magnatā na strīpuṃsorbandhanā'bandhane sevādibhirmokṣaṇam gṛhityāgino vaidharmyaṃ sādharmyaṃ ca gṛhitvārthaścetyādinirūpaṇanāmā navā'śītitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 89

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: