Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 88 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇanārāyaṇa uvāca |
gārhasthye'pi prajñike padmāvati pramokṣaṇaṃ hyapi |
yauvanārdhaṃ brahmacaryaṃ pālayed yaḥ samucyate || 1 ||
[Analyze grammar]

tadardhaṃ vā tadardhārdhaṃ brahmacaryaṃ prapālayet |
lakṣārdhaṃ vā sahasrārdhaṃ śataṃ śatārdhameva vā || 2 ||
[Analyze grammar]

pañcaviṃśativarṣāṇi pālayed dvādaśābdikam |
vā ṣaḍabdāni varṣaṃ vā brahmacaryaṃ prapālayet || 3 ||
[Analyze grammar]

ṛtumātraṃ ca vā māsaṃ brahmacaryaṃ prapālayet |
vratottamaṃ hi tatproktaṃ yathābalaṃ pramokṣadam || 4 ||
[Analyze grammar]

evapatnīvrataṃ yadvā svargadaṃ mokṣadaṃ tataḥ |
ārtavaṃ cārtavaṃ dānaṃ brahmacaryaṃ hi madhyamam || 5 ||
[Analyze grammar]

tenā'pi balatulyaṃ vai prāpyate mokṣaṇaṃ khalu |
dharmā'dharmā'nabhijño ya ājñāśīlaparāyaṇaḥ || 6 ||
[Analyze grammar]

snehasevātimagnaśca gṛhī mokṣamavāpnuyāt |
naro vā yadi vā nārī gṛhadharmaparāyaṇau || 7 ||
[Analyze grammar]

devasādhvīsādhusevāparau mokṣaṃ pragacchataḥ |
yadvā kṛṣṇo hariḥ pṛthvyāṃ rāmo nārāyaṇaḥ prabhuḥ || 8 ||
[Analyze grammar]

prāvirbhāvaparaḥ syādvai tadā tadyogato drutam |
dayālostasya kṛpayā tacchakteḥ kṛpayāpi ca || 9 ||
[Analyze grammar]

pārṣadānāṃ ca bhaktānāṃ kṛpayā mucyate janaḥ |
kṛṣṇo vā kṛṣṇabhūtāni vicaranti bhuvastale || 10 ||
[Analyze grammar]

channarūpā bhikṣukā vai janakalyāṇahetave |
bhikṣārthaṃ cā'lakṣyacihnāḥ samāyānti gṛhigṛham || 11 ||
[Analyze grammar]

tadā bhikṣādānasevāyogaṃ labhed gṛhāśramī |
ajñāto jñānato vāpi mokṣamavāpnuyāt || 12 ||
[Analyze grammar]

tasmādvai gṛhibhirnityaṃ dātavyaṃ bhikṣukāya tu |
mokṣadānāṃ kvacid yogānmokṣaḥ syād gṛhadharmiṇām || 13 ||
[Analyze grammar]

satkārasya nidhānaṃ vai dārāśramo viśiṣyate |
bahupāpādiyukto'pi paropakāraśevadhiḥ || 14 ||
[Analyze grammar]

gṛhāśramo vijayate nityaśaḥ sādhusevanāt |
yadgṛhe sādhavo yānti svalpabhojanavāñcchayā || 15 ||
[Analyze grammar]

sādhupādarajobhūmirgārhasthyaṃ tad viśiṣyate |
sādhupādāmṛtaṃ yatra sādhuśiṣṭāśanaṃ tathā || 16 ||
[Analyze grammar]

sādhusamvāhanaṃ yatra mokṣasthānaṃ tu tadgṛham |
yatra devālayo devapūjā satāṃ nivāsanam || 17 ||
[Analyze grammar]

brahmakayā vaiṣṇavāśca tadeva mokṣamandiram |
yatra lakṣmīśca tulasī gaṃgā yamī sarasvatī || 18 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ tīrthaṃ tadeva mokṣamandiram |
yatra viṣṇuḥ śivo brahmā nārāyaṇo narāyaṇaḥ || 19 ||
[Analyze grammar]

yatrā'vatārāḥ kṛṣṇasya yatra yogijanālayaḥ |
caityadrumā devamūrtistadeva mokṣamandiram || 20 ||
[Analyze grammar]

ityevaṃ sarvathā śraiṣṭhyaṃ dārāśramasya bhūtale |
anyatrāpi tathā śraiṣṭhyaṃ santyuktāni tu yadgṛhe || 21 ||
[Analyze grammar]

dārāgṛhāśramo yasya paropakārahetave |
tadā śraiṣṭhyaṃ sarvato vai dārāśramasya mādhavi || 22 ||
[Analyze grammar]

api prajñe pravakṣyāmi tyāgāśramasya vai kvacit |
hīnatvam ṛddhiśūnyasya vyaktidoṣeṇa vā kvacit || 23 ||
[Analyze grammar]

upakārā'samartho vai ṛddhiśūnyāśramaḥ sa hi |
tyāgino na kṣitiścāsti na gṛhaṃ vāṭikā sutā || 24 ||
[Analyze grammar]

bhūdānaṃ vāṭikādānaṃ kanyādānaṃ gṛhārpaṇam |
svarṇadānaṃ ca godānaṃ dhanadānaṃ na jāyate || 25 ||
[Analyze grammar]

nā'nyeṣāṃ jīvikādānaṃ jāyante notsavāstathā |
nahi sampadrahitānāṃ gṛhe'śnanti sadā dvijāḥ || 26 ||
[Analyze grammar]

na cā''yānti makhe devā mahīmānā na yantyapi |
na bālā bālikāstasya pramodante prasaṃginaḥ || 27 ||
[Analyze grammar]

śūnyatulyaṃ tyāgino vai sthalamāsanamambaram |
manomodakaraṃ tyāge sarvaṃ śuṣkāyate yataḥ || 28 ||
[Analyze grammar]

na cullī kāśate kvāpi na vahnistṛptimetyapi |
peṣaṇī gāyati brāhme brahmanādaṃ na tu kvacit || 29 ||
[Analyze grammar]

nāpi kusūladhānyāni na piṣṭacintanaṃ tathā |
na navotpannalābhaśca yatrā''tithyaṃ na vartate || 30 ||
[Analyze grammar]

na śayyā nā''layaṃ saudhaṃ na gaurna kṣetramityapi |
navasasyakaṇāptiśca yatra svapne'pi nāsti hi || 31 ||
[Analyze grammar]

na nārīṇāṃ gītayaśca na dhanānāṃ pradānakam |
na prātarbālabhāṣādiśravaṇaṃ yatra vidyate || 3 ||
[Analyze grammar]

na nārījanaviśvāso nārīśūnye pravartate |
na saubhāgyaṃ na saṃskārā dharmayajñā bhavanti na || 33 ||
[Analyze grammar]

śuṣkāyate sadātyāgāśramo hīnotsavo yataḥ |
paryuṣitaṃ na paśavo bhakṣayanti yadāśrame || 34 ||
[Analyze grammar]

nāpi pipīlikādyāśca piṣṭamadanti yatsthale |
na miṣṭaṃ vidyate yatra makṣikā na vasanti ca || 35 ||
[Analyze grammar]

na mūṣakā vartayanti pārāvātā vasanti na |
na vṛddhā jalapānādi labhante guḍamiśritam || 36 ||
[Analyze grammar]

na strīṇāṃ yatra sammānaṃ devīnāṃ gaṇanā na ca |
dānaṃ yatra na cotkṛṣṭaṃ rūkṣastyāgāśramastataḥ || 37 ||
[Analyze grammar]

kaupīnavalkalabhasmajñānaghanaṃ yadāśrame |
na kṣudhānāśakaṃ tadvai rūkṣastyāgāśramastataḥ || 38 ||
[Analyze grammar]

nagnāstu saṃhatā yatra maryādā'dhomukhāyate |
ātmāmṛtābhimagnāśca bāhyāmṛtavivardhitāḥ || 39 ||
[Analyze grammar]

rūkṣadehāḥ śuṣkarāgā vidyante yatra tāpasāḥ |
duḥkhasahāśca jaṭilā mālākeśavibhūṣaṇāḥ || 40 ||
[Analyze grammar]

vṛkṣagṛhanivāsāśca phaliśākhiprabhojanāḥ |
patrapātrāḥ karatumbā māyānāśaparāyaṇāḥ || 41 ||
[Analyze grammar]

vicitratilakaśṛṃgā mṛttikābhasmacandanāḥ |
dhūnīvahnisahāyāśca mattakanakasevinaḥ || 42 ||
[Analyze grammar]

pratīkṣamāṇā vasatiṃ cāyāntīṃ deyasaṃbhṛtām |
śvānaḥ kākāḥ sadocchiṣṭaṃ prāpnuvanti na yatra ca || 43 ||
[Analyze grammar]

na bhūtayajño bhavati satṛṣṇaḥ śāntimeti na |
na lābhaṃ labhate loke rūkṣastyāgāśramo hi saḥ || 44 ||
[Analyze grammar]

prajñe padmāvati tyāgo muktānāmabhayaṃkaraḥ |
yathā tathā dehabhājāṃ tyāgo'pi cābhayaṃkaraḥ || 45 ||
[Analyze grammar]

nirbhayatve vitṛṣṇatve kalikleśavivarjite |
dānaśūnye'pi rūkṣe'pi tyāgāśrame viśeṣatā || 46 ||
[Analyze grammar]

haryāśrayo harau sthānaṃ harerdhyānaṃ ca dhāraṇā |
haryarthaṃ sarvakarmāṇi śraiṣṭhyaṃ tyāgāśrame tataḥ || 47 ||
[Analyze grammar]

na cintā gṛhadehāderna patnyā na sutādiṣu |
nāsaktirdhanavāṭyādau sūtakaṃ yatra nāsti ca || 48 ||
[Analyze grammar]

śokasnānaṃ na vai yatra yatropārjanamasti na |
na śramo na vyavahāro na mānaṃ cāvamānanam || 49 ||
[Analyze grammar]

ṛṇaṃ na nāpi daṇḍo'sti na rakṣaṇasya cintanam |
na moho vibhramo naiva na pātragṛhamārjanam || 50 ||
[Analyze grammar]

na daivaṃ bhautikaṃ vāpi yasyodvejanamasti ca |
nātmīyaṃ parakīyaṃ vā pāratantryaṃ na hiṃsanam || 51 ||
[Analyze grammar]

nāsti caurabhayaṃ nāsti yāmyabhīrmṛtyubhīrna ca |
nahi viplavacintā ca na paścadāyacintanam || 52 ||
[Analyze grammar]

na deharogacintā'pi nirapekṣasya yoginaḥ |
na rāgo jīvane yasya na tvarā maraṇe tathā || 53 ||
[Analyze grammar]

na puṣṭau na ratāvicchā na vikārāśca mānasāḥ |
yataḥ śāntiśca nirvighnā nārāyaṇābhiyoginī || 54 ||
[Analyze grammar]

yatra kṛṣṇārthacintā ca yatra nārāyaṇāśrayaḥ |
yatra satāṃ saṃgamāśca satsaṃgo yatra yoginām || 55 ||
[Analyze grammar]

brahmadhyānaratānāṃ ca sevā yatra ca darśanam |
śravaṇaṃ yanmukhebhyaśca nāmnāṃ harermuhurmuhuḥ || 56 ||
[Analyze grammar]

tyāgaṃ vīkṣya kṣaṇaṃ vṛttiḥ śāntimeti hi māyinām |
parāvṛttya mano yatra viśatyeva hṛdīśvare || 57 ||
[Analyze grammar]

bhāsate'ṇumahānandakaṇikā tu sudhottamā |
jñānadhyānāmṛtapānaistṛptiryatra tu yoginām || 58 ||
[Analyze grammar]

sādhvyaśca sādhavo yatra kuṭumbino na cetare |
na yatra vāsanākhyaśca saṃsāro vidyate manāk || 59 ||
[Analyze grammar]

gatirmokṣasya yatrāsti muktiryatra praluṇṭhati |
tīrthāni yatra cāgatya pūyante rajasā satām || 60 ||
[Analyze grammar]

māyā divyā'pi satsaṃgājjāyate vai yadāśrame |
māyāmayaṃ samastaṃ vai satāṃ yogena dīvyati || 61 ||
[Analyze grammar]

nairguṇyaṃ yat samāsādya brāhmaṃ samparivartate |
tasmācchraiṣṭhyaṃ tu rūkṣe'pi tyāgāśrame'rthamokṣiṇām || 62 ||
[Analyze grammar]

caturthā'rthaparā yatra divyā devā hi sādhavaḥ |
sarvapāpaviloptāraḥ pāvanāḥ parameśvarāḥ || 63 ||
[Analyze grammar]

saṃsāratāpadagdhānāṃ brahmaśāntipravarṣakāḥ |
uddhārakā bhayātkaṣṭāt sarveṣṭapūrakāstathā || 64 ||
[Analyze grammar]

milanti sādhavo yatra tyāgāśrame haripriyāḥ |
tatastyāgāśramaḥ śreṣṭhaḥ śramitānāṃ nivṛttaye || 65 ||
[Analyze grammar]

yathā sūryaprataptānā chāyā viśrāntihetukā |
tathā saṃsārataptānāṃ santaḥ śāntipradāyakāḥ || 66 ||
[Analyze grammar]

hariṃ vinā satāṃ sevāṃ vinā ca bhaktimantarā |
ātmabhāvaṃ vinā śāntiṃ dhyānaṃ vinā'nyadujjhitam || 67 ||
[Analyze grammar]

rakṣitaṃ rakṣaṇīyaṃ vai tyāgāśrame parāśrame |
tatastyāgāśramaḥ śreṣṭho mokṣasannidhigocaraḥ || 68 ||
[Analyze grammar]

hariḥ sākṣāt surāḥ sākṣāt sākṣānmuktāśca pārṣadāḥ |
sādhubhiḥ saha tiṣṭhanti tasmāt tyāgaḥ sadottamaḥ || 69 ||
[Analyze grammar]

ākṣaraḥ paramānande hyutsavā bhuktakoṭikāḥ |
kuṭumbaṃ cācyutaṃ yatra tasmāt tyāgaḥ sadottamaḥ || 70 ||
[Analyze grammar]

nartanaṃ bhagavadarthe vyāpārāḥ kṛṣṇatuṣṭaye |
ārambhā yatra muktyarthāstasmāt tyāgaḥ sadottamaḥ || 71 ||
[Analyze grammar]

makhā bhāgavatā yatra prasādaśca satāṃ hareḥ |
kṛṣirmāyāmalahantrī tasmāt tyāgaḥ sadottamaḥ || 72 ||
[Analyze grammar]

jīvanaṃ cātmasiddhyarthaṃ pravṛttiḥ kṛṣṇatuṣṭaye |
brahmagṛhaprayāṇaṃ ca tasmāt tyāgaḥ sadottamaḥ || 73 ||
[Analyze grammar]

yena tyaktaṃ samastaṃ vai samastairujjhitaḥ sa vai |
tyāgaḥ svātmārpaṇaṃ kṛṣṇe sarvārpaṇaṃ hi muktaye || 74 ||
[Analyze grammar]

muktirvai śāśvatānandamagnatā'kṣaradhāmani |
atrā'pyanubhavastādṛṅ muktaḥ sa tyāgavān guruḥ || 75 ||
[Analyze grammar]

ye ye'rthā iṣṭatāpannāste te tyāge hyakalmaṣāḥ |
siddhyanti sarvathā sādhvi prajñe mādhavi siddhavat || 76 ||
[Analyze grammar]

tatastyāgāśramaḥ śreṣṭhaḥ pūjyo mānyaśca mokṣadaḥ |
phalaṃ śreṣṭhaṃ na vai puṣpaṃ na patraṃ nāpi mañjarī || 77 ||
[Analyze grammar]

phale pakvarasaḥ śreṣṭho rase miṣṭāmlako rasaḥ |
śreṣṭho nārāyaṇo miṣṭaścāmlastatrātiraktatā || 78 ||
[Analyze grammar]

snehabhaktidharaḥ kṛṣṇaḥ prāpyastyāgena cottamaḥ |
kevalastu parastyāgo na śreṣṭho bhajanaṃ vinā || 79 ||
[Analyze grammar]

upāsanāṃ vinā tyāgaḥ pāṣāṇatvāya kalpate |
sevāṃ dhyānaṃ vinā tyāgaścāgaskaro na saṃśayaḥ || 80 ||
[Analyze grammar]

jñānaṃ vinā tathā tyāgaścāgaskaro'sti sarvathā |
gurorājñāṃ vinā tyāgo vairāgyamantarā tathā || 81 ||
[Analyze grammar]

āgaskaraḥ sa vijñeyaḥ prāptiśūnyo phale mṛṣā |
saṃsāratyajanaṃ sārthaṃ yadyātmā harimāpnuyāt || 82 ||
[Analyze grammar]

na prāptistu hareryena prāptānāṃ yatra nāśanam |
pumarthā niṣphalā yatra sa tyāgaścā''ga eva ha || 83 ||
[Analyze grammar]

jñānaṃ copāsanā bhaktirdivyatā śrīharismṛtiḥ |
mokṣasthitirguṇāstyāge sādhutā muktatā'pi ca || 84 ||
[Analyze grammar]

kevalastu mahātyāgo doṣa evāsti dehinaḥ |
prastaro'pi mahātyāge tiṣṭhatyeva sa tādṛśaḥ || 85 ||
[Analyze grammar]

tyāge maurkhyaṃ ca garvaśca mānaṃ ca jaḍatā tathā |
phalecchā tyaktasājātyagocarā dūṣaṇāni vai || 86 ||
[Analyze grammar]

upavāsī pāraṇāyāṃ dviguṇaṃ grasate yadi |
pūrvadine'pi dviguṇaṃ tadopavāsitā mṛṣā || 87 ||
[Analyze grammar]

tyāgī paścācchataguṇaṃ gṛhṇāti svarjanaṃ tapaḥ |
satyamaiśvaralokaṃ ca tadā tyāgaphalaṃ nu kim || 88 ||
[Analyze grammar]

anityaṃ tu prāgabhavat paścādanityamityapi |
dvayoḥ paryavasānaṃ tu nāśe tyāgo vivartate || 89 ||
[Analyze grammar]

doṣastyāge mahān so'sti yaduttamābhirāgitā |
prāptaṃ tyaktaṃ cādhruvaṃ tat prāptavyaṃ svaṃ tathā'dhruvam || 90 ||
[Analyze grammar]

dhruvaṃ nā''lambitaṃ brahma tyāge tredhāpi dūṣaṇam |
tyajanād vā'pyabhiyogād brahma sampadyate yayā || 91 ||
[Analyze grammar]

sevayopāsanayā vā''jñayā jñānena vā tathā |
tyāgena vidhinā vāpi sa tyāgo bhoga eva vā || 92 ||
[Analyze grammar]

brahmaprado yataḥ śreṣṭho guṇa eva sa uttamaḥ |
kṛṣṇecchādhīnavāñchātmatyāga uttama eva saḥ || 93 ||
[Analyze grammar]

mokṣasthityanubhāvātmatyāga uttama eva saḥ |
tadvinā dūṣaṇaṃ tyāgo bhāra eva sa kevalaḥ || 94 ||
[Analyze grammar]

śṛṇutaṃ mādhavi sādhvi prajñe tyāge tu bhūṣaṇam |
audāsīnyaṃ bādhitānuvṛttistu dūṣaṇaṃ tathā || 95 ||
[Analyze grammar]

karmatyāgo bhūṣaṇaṃ vai kṛṣṇatyāgastu dūṣaṇam |
nārītyāgo bhūṣaṇaṃ satkriyātyāgastu dūṣaṇam || 96 ||
[Analyze grammar]

doṣatyāgo bhūṣaṇaṃ vai guṇatyāgastu dūṣaṇam |
gṛhiṇāṃ dūṣaṇaṃ tyāgo bhūṣaṇaṃ bhogasampadaḥ || 97 ||
[Analyze grammar]

tyāgināṃ dūṣaṇaṃ bhogo bhūṣaṇaṃ bhogavarjanam |
mama bhaktiḥ satāṃ sevā devā devā'rhā'tithipūjanam || 98 ||
[Analyze grammar]

sudhārmikaṃ tu dāmpatyaṃ bhūṣaṇāni tu dāriṇām |
ātmaniṣṭha mayi niṣṭhā tadanā'saktavṛttitā || 99 ||
[Analyze grammar]

nityabhaktiśca satsaṃgastyāgināṃ bhūṣaṇāni vai |
kṣamā bhūṣaṇaṃ sādhūnāṃ satkāro gṛhiṇāṃ tu tat || 100 ||
[Analyze grammar]

sādhvīnāṃ bhūṣaṇaṃ śīlaṃ mamā''jñā bhaktabhūṣaṇam |
bhūṣaṇaṃ sthānināṃ dānaṃ dhyānaṃ bhūṣā tu yoginām || 101 ||
[Analyze grammar]

tyāgavatāṃ tvanāsaktirbhūṣaṇaṃ gṛhiṇāṃ satī |
aśraddhā tyāgināṃ doṣo dehābhimāna ityapi || 102 ||
[Analyze grammar]

ālasyaṃ dharmahīnatvaṃ nāstikyaṃ dūṣaṇāni vai |
viṣayāṇāṃ sevanecchā dūṣaṇaṃ paramaṃ tu tat || 103 ||
[Analyze grammar]

dhyānāśrame dhane vāñcchā dūṣaṇaṃ tyāgināṃ sadā |
kuṭumbiṣu snehavṛttistyāgināṃ dūṣaṇaṃ param || 104 ||
[Analyze grammar]

dāridryaṃ tu gṛhasthānāṃ doṣakṛd dūṣaṇaṃ mahat |
tṛṣṇā doṣo hi sarveṣāṃ rājñāṃ tu bhūṣaṇaṃ matā || 105 ||
[Analyze grammar]

jñānināṃ jñānatṛṣṇā'pi bhūṣaṇaṃ tyāgavat sadā |
bhaktānāṃ bhaktitṛṣṇā'pi mama tṛṣṇā'tibhūṣaṇam || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne gṛhagītāyāṃ gṛhasthasya mokṣopāyāḥ tyāgāśrame rūkṣatā niścintatā sukhitā ca yathārthatyāgo yathārthā doṣāśca guṇatā doṣatā |
cetyādinirūpaṇanāmā'ṣṭā'śītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 88

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: